Digital Sanskrit Buddhist Canon

एकादशमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version ekādaśamaḥ
११



९८. बुद्धं सुभूति परिपृच्छति वादिचन्द्रं

क्यन्तन्तरायु भविष्यन्ति गुणे रतानाम्।

बहु अन्तरायु भविष्यन्ति भणाति शास्त

ततु अल्पमात्र परिकीर्तयिष्यामि तावत्॥१॥



९९. प्रतिभान नेक विविधानि उपपद्यिष्यन्ति

लिखमान प्रज्ञ इमु पारमिता जिनानाम्।

युत शीघ्र विद्युत यथा परिहायिष्यन्ति

अकरित्व अर्थ जगती इमु मारकर्म॥२॥



१००. काङ्क्षा च केषचि भविष्यति भाषमाणे

न ममात्र नाम परिकीर्तितु नायकेन।

न च जाति भूमि परिकीर्तितु नापि गोत्रं

न च सो श्रुणिष्यति क्षिपिष्यति मारकर्म॥३॥



१०१. एवं त मूलमपहाय अजानमानो

शाखापलाश परि‍एषयिष्यन्ति मूढाः।

हस्तिं लभित्व यथ हस्तिपदं गवेषे

तथ प्रज्ञपारमित श्रुत्व सूत्रान्त एषेत्॥४॥



१०२. यथ भोजनं शतरसं लभियान कश्चित्

मार्गेषु षष्टिकु लभित्व स भोजनाग्र्यम्।

तथ बोधिसत्त्व इम पारमितां लभित्वा

(अ)र्हन्तभूमि(त) गवेषयिष्यन्ति बोधिम्॥५॥



१०३. सत्कारकाम भविष्यन्ति च लाभकामाः

सापेक्षचित्त कुलसंस्तवसंप्रयुक्ताः।

छोरित्व धर्म करिष्यन्ति अधर्मकार्यं

पथ हित्व उत्पथगता इम मारकर्म॥६॥



१०४. ये चापि तस्मि समये इमु धर्म श्रेष्ठं

श्रुणनाय छन्दिक उत्पादयिष्यन्ति श्रद्धाम्।

ते धर्मभाणक विदित्वन कार्ययुक्तं

प्रेमापनीत गमिष्यन्ति सुदुर्मनाश्च॥७॥



१०५. इमि मारकर्म भविष्यन्ति य तस्मि काले

अन्ये च नेक विविधा बहु अन्तराया।

येही समाकुलिकृता बहु भिक्षु तत्र

प्रज्ञाय पारमित एतु न धारयन्ति॥८॥



१०६. ये ते भवन्ति रतना य अनर्घप्राप्ता

ते दुर्लभा बहुप्रत्यर्थिक नित्यकालम्।

एमेव प्रज्ञवरपारमिता जिनानां

दुर्लाभु धर्मरतनं बद्दुपद्रवं च॥९॥



१०७. नवयानप्रस्थित स सत्त्व परीत्तबुद्धिः

य इमं दुर्लाभु धर्मरतनं परापुणन्ति।

मारोऽत्र उत्सुकु भविष्यति अन्तराये

बुद्धा दशद्दिशि परिग्रहसंप्रयुक्ताः॥१०॥



भगवत्यां रत्नगुणसंचयगाथायां मारकर्मपरिवर्तो नामैकादशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project