Digital Sanskrit Buddhist Canon

54 maitreyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ५४ मैत्रेयः
54 maitreyaḥ|



atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanyabhiṣyanditacitto yena samudrakaccho janapadastenopasaṃkrāntaḥ tāmeva bodhisattvacaryānuśāsanīmanuvicintayan, samyakcaryāniḥsamarthapūrvāntakoṭīgatakāyapraṇāmasamanvāhāreṇa kāyabalaṃ dṛḍhīkurvāṇaḥ, pūrvāntakoṭīgatakāyacittapariśuddhiniṣkāraṇasaṃsārikacittapracārasamanvāhāreṇa cittamanasikāraṃ gṛhṇan, pūrvāntakoṭyasatkarmalaukikakāryaprayuktaḥ niṣprayojanapariṣyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṃ vicintayan, pūrvāntabhūtaparikalpasamutthitavitathasaṃkalpasaṃdarśitamanasikārasamanvāhāreṇa sarvabodhisattvacaryāsamyaksaṃkalpābhisaṃskārabalaṃ samutthāpayan, atītātmabhāvātmārthaprayogārambhaviṣamatāsamanvāhāreṇa sarvasattvārthārambhavaiśeṣikatayā adhyāśayabalaṃ dṛḍhīkurvāṇaḥ, atītakāyaparyeṣṭisamudācārasvādatāsamanvāhāreṇa sarvabuddhadharmāpratilambhaprayogamahāśvāsapratilambhena indriyavegān vivardhayamānaḥ, atītādhvaviparyāsasaṃprayuktamithyāmayayogaprayogasamanvāhāreṇa pratyutpannādhvasamyaksaṃdarśanāviparyāsasaṃprayuktena bodhisattvapraṇidhānena saṃtatiṃ pariśodhayan, pūrvāntagatavīryārambhakāryāpariniṣpannasamanvāhāreṇa pratyutpannasarvabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa kāyacittasaṃpragrahaṃ janayan, pūrvāntakoṭīpañcagatyapāyanikṣiptātmabhāvanirupaṇākhyanirupajīvyasamucchrāyamaparāntakoṭīgatakalpaparigrahaprayuktasya samanvāhāreṇa sarvabuddhadharmotthāpakasarvajagadupajīvyasarvakalyāṇasamarthātmabhāvaparigraheṇa vipulaprītiprāmodyavegān vivardhayamānaḥ pratyutpannajanmābhinivṛttaṃ jarāvyādhimaraṇaśokakarabhūtaṃ saṃyogaviyoganidhānabhūtaṃ samucchrayamaparāntakoṭīgatakalpabodhisattvacaryācaraṇaprayuktasya sattvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatadarśanasarvakṣetrānucaraṇasarvadharmabhāṇakopasthānasarvatathāgataśāsanasaṃdhāraṇaprayuktasyasarva-dharmaparyeṣṭisahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisattvapraṇidhānaśarīrasya hetupratyayabhūtamavalokya acintyakuśalamūlendriyavegān vivardhayamānaḥ| evaṃcittaḥ evaṃmanasikāraḥ evaṃyoniśaḥprayuktaḥ sarvabodhisattvaprasādasamāropitayā śraddhayā sarvabodhisattvāśayasamāropitena premṇā sarvabodhisattvāśayasamāropitena gauraveṇa sarvabodhisattvendriyaprasādasamāropitena citrīkāreṇa sarvabodhisattvaśāstryadhimuktisamutthitairindriyaprasādavegaiḥ sarvabodhisattvagauravaniryātena cittaprasādena sarvabodhisattvaśraddhāsamutthitaiḥ kuśalamūlasaṃbhāraiḥ, sarvabodhisattvābhisaṃskārasamutthitābhiḥ pūjāvimātratābhiḥ, sarvabodhisattvasamairāśrayaiḥ kṛtāñjalipuṭaiḥ sarvajagaccharīrasaṃbhavābhiścakṣurvimātratāvalokanatābhiḥ, sarvajagatsaṃjñājagatsamāropitābhiḥ sarvabodhisattvasvarāṅgaviśuddhisamutthitavarṇodāhāravyūhābhinirhāraiḥ, pūrvāntapratyutpannakoṭīgatasarvabodhisattvādhiṣṭhānaparipūrṇena tathāgatavihārābhimukhībhāvagatena saṃjñāgatena sarvatrānugatena tathāgatabodhisattvavikurvaṇāsaṃbodhena ekavālapathāvyatiriktena sarvabuddhabodhisattvakāyaspharaṇānugatena sarvabodhisattvacakṣuṣpathapariśuddhisamāropitābhijñājñānālokavijñaptibhiḥ, sarvadigjālasaṃbhedānugatena manaāyatanena dharmadhātutalabhedaspharaṇena praṇidhyabhinirhārabalena ākāśadhātuparamaparyavasānena sarvatrānugatena tryadhvāsaṃbhinnena apratiprasrabdhena sarvadharmāvatāramukhena sarvakalyāṇamitrānuśāsanyavabhāsadikprasṛtena śraddhādhimuktipraveśabalena| iti hi sudhanaḥ śreṣṭhidārakaḥ evaṃ gauravacitrīkārapūjāstavapraṇipātodīkṣamāṇādhiṣṭhānapraṇidhānasaṃjñānugatamānasaḥ evamapramāṇajñānagocarabhūmiprasṛtena jñānacakṣuṣā vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya purastāddvāramūle sarvaśarīreṇa praṇipatitaḥ| sa imamevaṃrūpamabhinirhāraprayogaṃ muhūrtaṃ vicārya adhimuktiśraddhāsamutthitena adhyāśayapraṇidhyabhinirhārabalena apratiprasrabdhamātmānamadhyatiṣṭhat sarvatathāgatapādamūleṣu, evaṃ sarvabodhisaṃmukhībhāveṣu sarvakalyāṇamitrabhavaneṣu sarvatathāgatacaityeṣu sarvatathāgatavigraheṣu sarvabodhisattveṣu sarvabuddhāvāseṣu sarvadharmaratnasthāneṣu sarvaśrāvakapratyekabuddhāśrayacaityasaṃmukhībhāveṣu sarvāryagaṇadakṣiṇīyagurumātāpitṛparyanteṣu apratiprasrabdhamātmānamadhyatiṣṭhat sarvajagatkāyasaṃmukhībhāveṣu sarvatrānugatena jñānaśarīrāsaṃbhedanayapraveśānugatena saṃjñādhiṣṭhānajñānamanasikāreṇa| yathā ca vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya purastāt, evaṃ pūrvaparikīrtiteṣu sarvārambaṇeṣu sarvadharmadhātuspharaṇaṃ praṇipātamadhyatiṣṭhat| evamaparāntakoṭīgatān kalpānapratiprasrabdhamadhiṣṭhāya ākāśadhātuparyantapramāṇasamatayā dharmadhātvanāvaraṇasamatayā sarvatrānugatabhūtakoṭīsamatayā tathāgatāvikalpasamatayā chāyāgatajñānasaṃjñāspharaṇatayā svapnasamavicārasamatayā pratibhāsasamasarvalokajagadvijñaptisamatayā pratiśrutkāsamahetupratyayasamutthānasamatayā anutpādasamatayā saṃbhavavibhavasamatayā abhāvasamapratyayapratītyāvartanasamatayā yathākarmasamutthitaṃ vipākamadhimucyamāno yathāhetusamutthitaṃ phalamadhimucyamāno yathopacayasamutthitāṃ sarvakriyāmadhimucyamānaḥ śraddhāsamutthitaṃ sarvatathāgatotpādamadhimucyamāno yathādhimuktisamutthitāni sarvabuddhapūjānirmāṇānyadhimucyamāno gauravasamutthitāni sarvatathāgatanirmāṇānyadhimucyamānaḥ kuśalamūlopacayasamutthitāṃ sarvabuddhadharmatāmadhimucyamānaḥ prajñopāyasamutthitān sarvamanomayavyūhopacayānadhimucyamānaḥ praṇidhisamutthitān sarvabuddhadharmānadhimucyamānaḥ pariṇāmanāsamutthitān sarvabodhisattvacaryāsarvajñatāviṣayadharmadhātuviṭhapanaspharaṇālaṃkāravyūhānadhimucyamānaḥ ucchedasaṃjñāvigatena pariṇāmanājñānena śāśvatasaṃjñāvibhūtena anutpādajñānena hetukriyādṛṣṭivigatena samyak-kriyādṛṣṭivigatena samakriyādṛṣṭivigatena samakriyāvatārahetūpacayajñānena, viparyāsadṛṣṭivigatena aparapratyayajñānena, ātmaparasaṃjñādṛṣṭivigatena pratītyāvatārajñānena, antagrāhadṛṣṭivigatena anantamadhyadharmadhātupraveśajñānena, saṃkrāntidṛṣṭivigatena pratiṣṭhāsamatābhinirvṛttijñānena bhavavibhavadṛṣṭivigatena anutpādanirodhajñānena, sarvadṛṣṭivigatena śūnyatānutpādajñānena, anaiśvaryadharmatāpratibaddhena praṇidhyabhinirhārajñānabalena sarvanimittasaṃjñāpanītena animittakoṭīmukhajñānena bījāṅkuravināśadharmatayā mudrāpratimudrāsamutthānasamadharmatayā pratibimbadarśanasamadharmatayā pratiśrutkāsamarutaghoṣavijñaptidharmatayā svapnasamavicāravijñaptidharmatayā pratibhāsadarśanasamadharmatayā māyāgatasamakarmasamutthānadharmatayā cittārūpilokotthāpanadharmatayā yathāpratyayahetūpacayaphaladharmatayā, yathākarmopacayavipākasamadharmatayā upāyakauśalyaviṭhapanadharmatayā dharmādharmasamatisamatābhiṣyanditadharmatayā| evaṃ jñānapraveśābhinirhṛtena saṃjñāmanasikāreṇa sudhanaḥ śreṣṭhidārako vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya purastāt praṇipātitaḥ| suciramatinamayya acintyakuśalamūlavegābhiṣyanditasaṃtānaḥ prahlāditakāyacittaḥ tataḥ kūṭāgāradvāramūlādutthāya muhūrtamanimiṣābhyāṃ netrābhyāṃ vairocanavyūhālaṃkāragarbhaṃ mahākūṭāgāraṃ saṃprekṣya kṛtāñjalipuṭo'nekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya evaṃsaṃjñāmanasikārasaṃpreṣitacitto vācamabhāṣata-ayaṃ sa śūnyatānimittāpraṇihitavihāravihāriṇāmāvāsaḥ| ayaṃ sa sarvadharmāvikalpavihāravihāriṇāmāvāsaḥ| dharmadhātvasaṃbhedavihāravihāriṇāṃ sattvadhāttvanupalambhavihāravihāriṇāṃ sarvadharmānutpādavihāravihāriṇāṃ sarvalokāniketavihāravihāriṇāṃ sarvajagadālayānilayavihāravihāriṇāṃ sarvāvasiñcitavihāravihāriṇāṃ sarvāpāśrayāniśritavihāravihāriṇāṃ sarvasamucchrayāniśritavihāravihāriṇāṃ sarvakleśasaṃjñāgatavidhūtavihāravihāriṇāṃ sarvadharmāsvabhāvavihāravihāriṇāṃ sarvakalpavikalpāvikalpavihāravihāriṇāṃ sarvasaṃjñācittamanoviviktavihāravihāriṇāṃ sarvasaṃjñānāyūhaniryūhavihāravihāriṇāṃ gambhīraprajñāpāramitāpraveśavihāravihāriṇāṃ samantamukhadharmadhātuspharaṇopāyavihāravihāriṇāṃ samantakleśaśāntopāyavihāravihāriṇāṃ sarvadṛṣṭitṛṣṇāmānaprahīṇaprajñottaravihāriṇāṃ sarvadhyānavimokṣasamādhisamāpattyabhijñāvidyotpādavikrīḍitavihāravihāriṇāṃ sarvabodhisattvasamādhigocarabhāvanāvihāravihāriṇāmayaṃ sarvabuddhapādamūlopaniśritavihāravihāriṇāmāvāsaḥ| ye te ekakalpasarvakalpasarvakalpaikakalpānupraveśavihāravihāriṇaḥ| ye te ekakṣetrasarvakṣetraikakṣetrāsaṃbhedavihāravihāriṇaḥ| ye te ekadharmasarvadharmasarvadharmaikadharmāvirodhavihāravihāriṇaḥ| ye te ekasattvasarvasattvaikasattvānānātvavihāravihāriṇaḥ| ye te ekabuddhasarvabuddhasarvabuddhaikabuddhādvayavihāravihāriṇaḥ| ye te sarvārthaikakṣaṇapraveśavihāravihāriṇaḥ| ye te sarvakṣetraikacittotpādagamanavihāravihāriṇaḥ| ye te sarvasattvabhavanapratibhāsavihāravihāriṇaḥ| ye te sarvalokahitasukhacittavihāravihāriṇaḥ| ye te sarvasvādhīnapratilambhavihāravihāriṇaḥ, teṣāmayaṃ vihāraḥ| ye te lokaniketoccalitāśca sarvajagadbhavaneṣu saṃdṛśyante sarvasattvaparipācanāya| ye te sarvakṣetrāniśritāśca sarvakṣetreṣu ca anuvicaranti tathāgatapūjākarmaṇe| ye te sarvakṣetrāṇi ca anuvicaranti sarvabuddhakṣetravyūhaparigrahaṇatāyai, na ca sthānādvicaranti| ye te sarvatathāgatapādamūlagatāśca buddhasaṃjñābhiniveśavigatāśca| ye te sarvakalyāṇamitropaniśrayavihāravihāriṇaśca, na caiṣāṃ sarvajagati samasamo'sti jñānena| ye te sarvamārabhavanavihāravihāriṇaśca kāmaguṇarativiprayuktāśca| ye te sarvasaṃjñāgatapraveśavihāravihāriṇaśca sarvasaṃjñāgatavidhūtamānasāśca| ye te sarvajagaccharīrānugatakāyāśca na cātmasattvadvayavihāriṇaḥ| ye te sarvalokadhātvantargatakāyā na ca dharmadhātusaṃbhedavihāriṇaḥ| ye te sarvānāgatakalpasaṃvāsapraṇidhānāśca, na ca dīrghahrasvakalpasaṃjñāgatavihāravihāriṇaḥ| ye te ekavālapathāśca na calanti, sarvalokadhātuṣu ca saṃdṛśyante, teṣāmayaṃ dūrāsadadharmadiganupraveśavihāravihāriṇāṃ durājñeyavihāravihāriṇāṃ gambhīravihāravihāriṇām advayavihāravihāriṇām alakṣaṇavihāravihāriṇāṃ niḥpratipakṣavihāravihāriṇām anupalambhavihāravihāriṇāṃ niṣprapañcavihāravihāriṇāṃ mahāmaitrīmahākaruṇāvihāravihāriṇāṃ sarvaśrāvakapratyekabuddhaduravagāhavihāravihāriṇāṃ sarvamāraviṣayasamatikrāntavihāravihāriṇāṃ sarvalokaviṣayānupaliptavihāravihāriṇāṃ sarvabodhisattvapāramitāvihāravihāriṇāṃ sarvabuddhavihārānukūlavihāravihāriṇāmayaṃ vihāraḥ| ye te sarvanimittāpagatavihāriṇaśca, na ca śrāvakaniyāmamavakrāmanti| ye te sarvadharmānutpādavihāravihāriṇaśca, na ca anutpādadharmatāyāṃ patanti| ye te'śubhāvihāravihāriṇaśca, na ca rāgavirāgadharmatāṃ sākṣātkurvanti, na ca rāgadharmaiḥ sārdhaṃ saṃvasanti| ye te maitrīvihāravihāriṇaśca, na ca doṣamalopagatacittāḥ| pratītyasamutpādavihāravihāriṇaśca atyantāsaṃmūḍhāśca sarvadharmeṣu| ye te caturdhyānavihāriṇaśca, na ca dhyānavaśenopapadyante| ye te caturapramāṇavihāravihāriṇaśca, na ca rūpadhātugatiṃ gacchanti sarvasattvaparipācanārtham|ye te caturārūpyasamāpattivihāravihāriṇaśca, na cārūpyadhātugatiṃ gacchanti mahākaruṇāparigṛhītatvāt| ye te śamathavipaśyanāvihāravihāriṇaśca, na cātmanā vidyāvimuktiṃ sākṣātkurvanti sarvasattvaparipākāya| ye te mahopekṣāvihāravihāriṇaśca, na ca sattvadhātuṃ parityajanti| ye te śūnyatāvihāravihāriṇaśca, na ca dṛṣṭigatasaṃniśritāḥ| ye te ānimittagocarāśca nimittacaritasattvanayābhimuktāśca| ye te sarvapraṇidhānavigatāśca bodhisattvapraṇidhānavyavacchinnāśca| ye te sarvakarmakleśavaśavartinaśca, sattvaparipākāya ca karmakleśavaśānugāḥ saṃdṛśyante| ye te cyutyupapattiparijñātāvinaśca, janmacyutimaraṇaṃ ca saṃdarśayanti| ye te sarvagativyativṛttāśca, sarvagatiṣu ca gacchanti sarvavinayavaśena| ye te maitrīvihāriṇaśca, na kvacidanunayavihāriṇaḥ| ye te karuṇāvihāriṇaśca, na kvacidanusaṃśayadarśanavihāriṇaḥ| ye te muditāvihāriṇaśca nityodvignāśca duḥkhitasarvavyavalokanatayā| ye te upekṣāvihāriṇaśca parakāryeṣu| ye te navānupūrvavihārasamāpattivihāriṇaśca, na kāmadhātūpapattivijugupsakāḥ| ye te sarvopapattyaniśritavihāriṇaśca, na ca bhūtakoṭīsākṣātkaraṇavihāriṇaḥ| ye te trivimokṣavihāriṇaśca, na ca śrāvakavimuktisparśavihāriṇaḥ| ye te caturāryasatyavyavalokanavihāriṇaśca, na ca phalasākṣātkaraṇavihāriṇaḥ| ye te gambhīrapratītyasamutpādavyupaparīkṣaṇavihāriṇaśca, na cātyantanipatanavihāriṇaḥ| ye te āryāṣṭāṅgamārgabhāvanāvihāriṇaśca, na cātyantaniryāṇavihāriṇaḥ| ye te pṛthagjanabhūmisamatikrāntavihāriṇaśca, na ca śrāvakapratyekabuddhabhūmipatanavihāriṇaḥ| ye te pañcopādānaskandhaparijñānavihāriṇaśca, na cātyantaskandhanirodhavihāriṇaḥ| ye te caturmārapathasamatikrāntavihāriṇaśca, na ca mārakalpanavihāriṇaḥ| ye te ṣaḍāyatanasamatikrāntavihāriṇaśca, na cātyantānabhinirvṛttivihāriṇaḥ| ye te tathatāvihāriṇaśca, na ca bhūtakoṭyāyatanavihāriṇaḥ| ye te sarvayānaniryāṇasaṃdarśanavihāriṇaśca, na ca mahāyānacyavanavihāriṇaḥ teṣāmayaṃ sarvaguṇavihāriṇāṃ vihāraḥ||



atha khalu sudhanaḥ śreṣṭhidārakastasyāṃ velāyāmimā gāthā abhāṣata—



iha so mahākaruṇa lābhi viśuddhabuddhi-

rmaitreya maitraśiri lokahitābhiyuktaḥ|

abhiṣekabhūmisthita jyeṣṭhasuto jinānāṃ

viharāti buddhaviṣayaṃ anucintayantaḥ||1||



sarveṣa yo jinasutāna mahāyaśānāṃ

mahājñānagocara vimokṣapratiṣṭhitānām|

ye dharmadhātu vicaranti asajjamānā

āvāsu teṣamayamapratipudgalānām||2||



damadānaśīlakṣamavīryabalodgatānāṃ

dhyānairabhijñabalapāragatiṃgatānām|

prajñāupāyapraṇidhānabalasthitānāṃ

mahāyānapāramigatānamayaṃ vihāraḥ||3||



eṣo asaṅgamatināṃ vipulāśayānāṃ

ākāśagocararatānamaniśritānām|

sarvatriyadhvaspharaṇānamanāvṛtānāṃ

āvāsu sarvabhavabhāvavibhāvitānām||4||



ye sarvadharmaanutpādanayapraviṣṭā

vimṛśanti dharmaprakṛtiṃ gaganasvabhāvām|

na karonti niśrayu kvacidgagane va pakṣī

teṣāṃ vihāru ayu jñānaviśāradānām||5||



ye rāgadoṣamatha mohasvabhāva jñātvā

saṃkalpahetujanitāṃ vitathapravṛttim|

nirvikalpayanti ca virāgamayīha teṣāṃ

śāntapraśāntyumagatānamayaṃ vihāraḥ||6||



ye te vimokṣamukhasatyanayārthamārga-

skandhāṃstathāyatanasattvapratītyatāṃ ca|

praparīkṣamāṇa na patanti vidū praśānti-

prajñāupāyakuśalānamayaṃ vihāraḥ||7||



ye te anāvaraṇajñānadiśaṃ praviṣṭā

jinakṣetra sattvaparikalpavikalpaśāntā|

bhāvasvabhāvarahitā na vimṛṣanti dharmān

āvāsu teṣamaya śāntiparāyaṇānām||8||



ye te asaṅgacaritā ima dharmadhātuṃ

vicaranti bhāvavigatā khagavāyubhūtāḥ|

sarvaṃ niketavigatā aniketacārī

teṣāmaniśritamatīnamayaṃ vihāraḥ||9||



ye dṛṣṭidurgatigatāṃ janatāmakhinnāṃ

duḥkhāntarāṃ kaṭuka vedana vedayantīm|

maitraprabhāya śamayanti apāya sarvān

āvāsu teṣamaya maitrakṛpāśayānām||10||



saṃsārasaṃkaṭagatāryapathapranaṣṭaṃ

jātyandhasārthamiva daiśikaviprahīṇam|

ye prekṣya lokamiha mokṣapathe praṇenti

sārthātivāhasadṛśānamayaṃ vihāraḥ||11||



ye jātiśokajaramṛtyuvaśopanītaṃ

dṛṣṭvā jagannamuciskandhavapāśabaddham|

saṃprāpayatyabhayakṣemadiśaṃ vimocya

śūrāṇa teṣamayamā(vā)su sudurjayānām||12||



kleśāturaṃ janamimaṃ vyavalokayitvā

samudānayantyamṛtajñānamahauṣadhāni|

parimocayanti vipulāṃ karuṇāṃ janitvā

mahavaidyarājadṛśānamayaṃ vihāraḥ||13||



ye te niśāmya janatāṃ dukhitāmatrāṇāṃ

śokākare patita mṛtyusamudragāmi|

tārenti kṛva mahatīṃ śubhadharmanāvaṃ

teṣāṃ vihāramaya dāśasutopamānām||14||



ye kleśasāgaracarāṃ janatāṃ niśāmya

sarvajñacittaratanāśayaśuddhasattvā|

abhyuddharanti bhavasāgaramotaritvā

kaivartaputrasadṛśānamayaṃ vihāraḥ||15||



praṇidhānaālayagatā kṛpamaitryadṛṣṭyā

ye sarvasattvabhavanānyavalokayitvā|

abhyuddharanti janatāṃ bhavasāgarasthāṃ

garuḍendrapotasadṛśānamayaṃ vihāraḥ||16||



ye dharmadhātugagane śaśisūryabhūtā

vicaranti sattvabhavanapratibhāsaprāptāḥ|

praṇidhānamaṇḍala* * * * jñānaraśmī

lokaprabhāsakaraṇānamayaṃ vihāraḥ||17||



ye ekasattvaparipācanatāya dhīrā

tiṣṭhanti kalpanayutānaparāntaniṣṭhā|

yatha eki sattvi tatha sarvajagatyaśeṣam

āvāsu teṣamaya lokaparāyaṇānām||18||



ye ekakṣetraprasare aparāntakalpān

vicaranti cārika jagārthamakhinnavīryāḥ|

yatha ekakṣetri tatha sarvadaśaddiśāsu

āvāsu teṣamaya vajradṛḍhāśayānām||19||



ye dharmamegha sugatāna daśaddiśāsu

ekāsane sthita pibanti asaṃpramūḍhāḥ|

aparāntakalpaniyutānyavitṛptacittā

sahabuddhisāgarasamānamayaṃ vihāraḥ||20||



ye kṣetrasāgara vrajanti anābhilāpyān

praviśanti co pariṣasāgara nāyakānām|

ye pūjasāgara vicitra jine karonti

teṣāmasaṅgacaraṇānamayaṃ vihāraḥ||21||



ye cāryasāgarapraviṣṭamanantamadhyāt

praṇidhānasāgara vigāhayamāna dhīrāḥ|

bahukalpasāgara caranti jagaddhitārthā

teṣāṃ vihāru ayu sarvaguṇākarāṇām||22||



ye eki vālapathi uttaramāna kṣetrāt

buddhāṃśca sattva tatha kalpa anantamadhyān|

praviśanti enta na punā ca upenti sīmāṃ

teṣāmasaṅganayanānamayaṃ vihāraḥ||23||



ye ekacittakṣaṇi kalpamahāsamudrān

praviśanti kṣetra tatha buddhajagatpracārān|

teṣāmanāvaraṇajñānamatisthitānām

eṣo vihāra guṇapāramitodgatānām||24||



ye sarvakṣetraparamāṇurajān gaṇitvā

bindupramāṇa tulayitva jalaugha sarvam|

tāvatpramāṇapraṇidhīnabhinirharanti

teṣāmasaṅgatagatānamayaṃ vihāraḥ||25||



praṇidhānadhāraṇisamādhimukhapraveśān

dhyānā vimokṣa praṇidhānamukhāni caiva|

abhinirharanti vicaranti anantakalpān

iha te praviṣṭa sugatāna sutāḥ smṛtīmāḥ||26||



iha te sthitā jinasutā vividhā vicitrā

abhinirharanti bahuśāstrakathārthayuktāḥ|

saukhyāvahāni jagatāmiha śilpasthānā-

nyanucintayanta viharanti satāṃ vihāraḥ||27||



iha te sthitā mahaabhijñaupāyajñāne

yāvanta sattvagatibheda daśaddiśāsu|

sarvatra janmacyutibheda vidarśayanti

māyāgate sthita vimokṣa asaṅgacaryāḥ||28||



iha te sthitā prathamacittasamudbhavādyāṃ

darśenti dharmacaryāṃ vasudharmaniṣṭhām|

āpūrya nirmitaghanairapi dharmadhātum

evaṃ vikurvitaśatānyupadarśayanti||29||



ye ekacittaprasareṇa vibuddha bodhiṃ

praviśanti jñānamatikarma anantamadhyā|

saṃmohaketvavraji loku ya cintayāna

evaṃ durāsadagatānamayaṃ vihāraḥ||30||



eṣo asaṅgamatināmanāvaraṇadharmadhātucaraṇānām|

anilambhagocarāṇāṃ vihāru vimalāśayamatīnām||31||



ye te asaṅgacārī aniketavihāri sarvakṣetreṣu|

advayajñānavihārī ayu teṣa vihāru asamānām||32||



khaprakṛtisamān ya ete dharmānanālayān śāntān|

viharanti gaganagocara teṣayamāvāsu virajānām||33||



iha te kṛpāśayamatī sthitvā jagadīkṣya duḥkhaśokahatam|

lokahitacintanaparā viharanti mahakaruṇalābhī||34||



iha te anantarahitā dṛśyante sarvasattvabhavaneṣu|

śaśisūryamaṇḍalasamādhi mukta saṃsārapāśebhyaḥ||35||



iha te sthitā jinasutāḥ sarvajinānāṃ ca pādamūleṣu|

dṛśyanti sarvakṣetreṣvanantakalpān kṣapayamāṇāḥ||36||



iha te jagadaṇḍasamaiḥ sarvajinasutāśrayapramāṇaiśca|

sarvadiśo'navaśeṣāḥ spharanti nirmāṇameghebhiḥ||37||



iha te praviṣṭa śūrāḥ sarvaṃ jinagocaraṃ tulayamānā|

viharanti kalpanayutānna cāpi tṛptiṃ samupayānti||38||



iha te samādhinayutānabhilāpyāni pratikṣaṇaṃ buddhyā|

darśenti buddhaviṣayaṃ yathā samādhipraveśena||39||



iha te kṣaṇāvalambā kalpakṣetrāṇi buddhanāmāni|

praviśanti vipulabuddhī kalpān kṣapayantyaparimāṇān||40||



iha te sthitāprameyākalpān praviśanti ekacittena|

parikalpasaṃjñavigatā jagataḥ saṃjñāvaśagatena||41||



iha te samādhibhavanapratiṣṭha paśyanti trayo'dhvānaḥ|

ekakṣaṇakoṭiprāptā vimokṣabhavane vicaramāṇāḥ||42||



iha te sthitā vihāre paryaṅkaniṣaṇṇānuccalitakāyāḥ|

sarveṣu kṣetreṣu yugapaddṛśyanti sarvagatāḥ||43||



iha viharanto vṛṣabhī dharmasamudrātpibanti sugatānām|

avatīrṇa jñānasāgaramakṣayaguṇapāramitāprāptāḥ||44||



iha sarvakṣetrasaṃkhyāṃ kalpānāṃ caiva dharmasaṃkhyāṃ ca|

sarvajinānāṃ saṃkhyāṃ cintenti anāvaraṇacintī||45||



iha te sthitā jinasutā yāvat kṣetrāstriyadhvasaṃkhyātāḥ|

ekakṣaṇena teṣāṃ saṃbhavavibhavaṃ vicinvanti||46||



iha te sthitā jinānāṃ caryāṃ praṇidhiṃ ca indriyaṃ jagatām|

paśyantasamatāyo jinasutabhavane vicaramāṇāḥ||47||



ekarajāgragatān ye sarvarajasamānanāvaraṇa asyām|

paśyanti parṣasāgarakṣetrān sattvāni kalpāṃśca||48||



sarvarajāgreṣu evaṃ pariṣakṣetrāṇi sattvakalpāṃśca|

pratibhāsagatān sarvān suvibhaktān saṃprapaśyanti||49||



iha te dharmasvabhāvaṃ sarvakṣetrādhvakalpasaṃbuddhān|

bhāvasvabhāvavigatānasaṃbhavanayairvicinvanti||50||



sthitveha sattvasamatāṃ dharmeṣu buddhasamatāṃ ca prekṣya|

tryadhvani kṣetrasamatāṃ praṇidhānasamatāṃ ca praviśanti||51||



vinayanti sattvanayutānanye mahayanti buddhanayutāni|

vimṛṣantyapare dharmāniha te bhavanavare sthitā dhīrāḥ||52||



kalpanayutairna yeṣāṃ praṇidhānajñānaviṣayamatikalpāḥ|

śakyā mayā hi vaktuṃ vistīrṇo'nantu buddhīnām||53||



teṣāmaninditānāṃ anāvaraṇagocaraṃ ca niratānām|

āvāsaṃ vande'haṃ kṛtakaraṇakośaḥ praṇatakāyaḥ||54||



tamapi jinajyeṣṭhasutaṃ nirāvaraṇacaryamāryamaitreyan|

nirupamaviśuddhabuddhiṃ tadanu smṛtimāṃ praṇipatāmi||55||



iti hi sudhanaḥ śreṣṭhidārako vairocanavyūhālaṃkāragarbhamahākūṭāgāranivāsino bodhisattvānevaṃ ca apramāṇairbodhisattvastavairabhiṣṭutya vanditvā namaskṛtya praṇipatya udvīkṣa citrīkṛtya āmukhībhūya abhisaṃpūjya vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya mūle'tiṣṭhanmaitreyasya bodhisattvasya mahāsattvasya darśanamabhilaṣamāṇo maitreyasya bodhisattvasya samavadhānamākāṅkṣamāṇaḥ| so'drākṣīnmaitreyaṃ bodhisattvaṃ bahirdhā kūṭāgārasya anyatamasmātpradeśādāgacchantamanekaprāṇiśatasahasraparivāramanekadevanāgayakṣagandharvāsuragaruḍa-kinnaramahoragendrapuraskṛtaṃ vāmadakṣiṇābhyāṃ śakrabrahmalokapālairnamasyamānaṃ janmabhūmikaiśca bahubhirjñātisaṃbandhibhirbrāhmaṇaśatasahasraiḥ parivṛtaṃ puraskṛtaṃ vairocanavyūhālaṃkāragarbhakūṭāgārābhimukhamāgacchantam| dṛṣṭvā ca tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena maitreyo bodhisattvastenābhimukho bhūtvā dūrata eva maitreyasya bodhisattvasya sarvaśarīreṇa praṇipatitaḥ||



atha khalu maitreyo bodhisattvaḥ sudhanaṃ śreṣṭhidārakaṃ vyavalokya sarvaparṣado dakṣiṇena hastenopadarśya bhūtairguṇaiḥ saṃvarṇayan gāthābhiradhyabhāṣata—



paśyathemu suviśuddhaāśayaṃ

sūdhanaṃ dṛḍhadhanāna ātmajam|

eṣamāṇu varabodhicārikā-

māgato mama samīpi paṇḍitaḥ||56||



svāgataṃ ti kṛpamaitrasaṃbhava

svāgataṃ vipulamaitramaṇḍalā|

svāgataṃ praśamaśāntilocana

mā kilāmyasi carantu cārikām||57||



ehi svāgatu viśuddhaāśayā

ehi svāgatamakhinnamānasā|

ehi svāgatamalīnaindriyā

mā kilāmyāsi carantu sūrata||58||



sarvadharmavicarāya utthitā

sarvasattvavinayāya utsukā|

sarvamitrabhajanāya prasthitā

svāgataṃ ti acalā dṛḍhavratā||59||



svāgataṃ śubhapathena āgatā

svāgataṃ guṇapathe pratiṣṭhitā|

svāgataṃ jinapathena prasthitā

mā śramaṃ kila samarthasva kvacit||60||



ehi svāgatu guṇeṣu tanmayā

svāgataṃ ti kuśalāni(bhi)syandita(?)|

sādhu svāgatamanantagocarā

darśanaṃ tava sudurlabhaṃ jage||61||



lābhālābhasamatulyamānasā

nindaduḥkhaayaśovivarjitā|

lokadharmikamalotpalopamā

sādhu svāgatamabhrāntamānasā||62||



māyaśāṭhyavigatā śubhāśaya

mānadarpavigatā subhājana|

krodharoṣavigatā anunnata

sādhu te darśanaṃ sudarśanam||63||



ehi sarvadiśagocarāmukhā

ehi sarvadiśakośasaṃbhavā|

ehi sarvajinakośavardhanā

svāgataṃ ti akilāntamānasā||64||



ehi svāgatu triyadhvagocarā

dharmadhātuadhimuktimaṇḍalā|

sarvabuddhaguṇagarbhasaṃbhavā

svāgataṃ ti akilānta sūrata||65||



ehi mañjuśirijñānapaṅkaja

ehi meghaśiritoyavardhita|

ehi sarvajinaputrapreṣita

darśayāmi ti anāvṛtāṃ diśam||66||



paśyatha praṇidhijālu kīdṛśaṃ

dharmadhātuspharaṇaṃ acintiyam|

bodhisattvacarimārgakarṣaṇaṃ

vistarantu sudhano ihāgataḥ||67||



eṣamāṇu sugatāna gocaraṃ

mārgamāṇu virajāna cārikām|

pṛcchamāna praṇidhānasāgaraṃ

āgato ayamakhinnamānasaḥ||68||



yatra śikṣita atīta nāyakāḥ

śikṣiṣenti tatha ye anāgatāḥ|

tiṣṭhatāṃ ca sugatāna yā carī

pṛcchamāṇu ayu tāmihāgataḥ||69||



eti mitra mama dharmabhāṇakāḥ

sarvadharmapratipattideśakāḥ|

bodhisattvacarimārgadeśakā

evacitta ayamāgato iha||70||



bodhisattva mama buddhivardhikā

buddhaputra mama bodhidāyakāḥ|

eti mitra mama buddhavarṇitā

evacittakuśalo ihāgataḥ||71||



mātṛbhūta janakāyime mama

dhātribhūta guṇastanyadāyakāḥ|

bodhiaṅgaparipālakāḥ sadā

eti mitra ahitānnivārakāḥ||72||



vaidyabhūta jaramṛtyumocakāḥ

śakrabhūta amṛtābhivarṣikāḥ|

candrabhūta śubhapūrṇamaṇḍalāḥ

sūryabhūta śivamārgadarśakāḥ||73||



merubhūta sama mitraśatruṣu

sāgaropama akṣobhyacetasaḥ|

karṇadhāraparipālakopamā

evacinti sudhano ihāgataḥ||74||



śūrabhūta abhayapradāyakāḥ

sārthavāha śaraṇaṃ parāyaṇam|

nāyakā mama sukhaṃdadā ime

evacitta ayu mitra sevate||75||



sarvadharmadiśasudarśakāḥ sadā

sarvabuddhaguṇajñānadarśakāḥ|

sarvadurgatiapāyaśodhakā

eti mitra mama sādhu darśakāḥ||76||



eti sarvajinakośadāyakā

eti sarvajinagañjarakṣakāḥ|

eti sarvajinaguhyadhārakā

eva mitra bhajateṣa paṇḍitaḥ||77||



jñānasaṃpada ato viśudhyate

rūpabhogakulajanmasaṃpadaḥ|

* * * *ato na durlabhā

evamāśaya ayamihāgataḥ|| 78||



paśyathā ayamudāraāśayaḥ

sevamāna ima mitra paṇḍitaḥ|

yādṛśīṃ pratijaneti sūrata

eva yūyamanuśikṣatho sadā||79||



eṣa pūrvaśubhapuṇyahetunā

dṛṣṭamañjuśiri bodhiprasthitaḥ|

anuśāsti ayu tasya kurvato

paśyathā kathamaṭatyakhedavān||80||
eṣa sarvasukhasaukhya ujjhiya

utsṛjitva amaropamaṃ gṛham|

dhātrimātṛpitṛbhogavistaraṃ

dāsabhūta ima mitra sevate||81||



eṣa āśaya viśodhya paṇḍitaḥ

svāśrayaṃ jahiya mānuṣaṃ imam|

sarvabuddhabhavanaṃ pravekṣyate

īdṛśaṃ phalamato bhaviṣyati||82||



eṣa dṛṣṭva janavyādhipīḍitān

prāṇino dukhaśatairupadrutān|

janmamṛtyubhayaśokatāpinaḥ

teṣu arthi carate kṛpāśayaḥ||83||



duḥkhayantraparipīḍitaṃ jagad

dṛṣṭva pañcagaticakramaṇḍale|

jñānavajramayameṣate dṛḍhaṃ

duḥkhayantragaticakrabhedanam||84||



rāgadoṣatṛṇathāṇukaṇṭakaṃ

dṛṣṭisaṅgabahukaṃ kṣatāṅkuram|

sattvakṣetrapariśodhanārthikaḥ

prajñalāṅgala dṛḍhaṃ gaveṣate||85||



mohavidyagahanāśayaṃ jagat

prajñacakṣuhata naṣṭadaiśikam|

tasya kṣemadiśadarśanaprabhuḥ

sārthavāhu jagato bhaviṣyati||86||



kṣāntidharmatrivimokṣavāhano

jñānakhaṅga ripukleśadharṣakaḥ|

śūrabhūta abhayasya dāyako

deśiko hi jagatāṃ bhaviṣyati||87||



dharmanāva samudānayatyayaṃ

jñānasāgarapathe suśikṣitaḥ|

śāṇtiratnavaradvīpanāyakaḥ

karṇadhāra tribhavārṇave ayam||88||



jñānaraśmipraṇidhānamaṇḍalaḥ

sarvasattvabhuvanāvabhāsanaḥ|

dharmadhātugagane mahāprabho

buddhasūrya samudeṣyate ayam||89||



maitracandanasamānaśītalaḥ

sarvasattvasamacitta suprabhaḥ|

śukladharmaparipūrṇamaṇḍalo

buddhacandra samudeṣyate ayam||90||



āśaye dṛḍhatalapratiṣṭhito

bodhicarya anupūrva udgataḥ|

sarvadharmaratanākaro hyayaṃ

jñānasāgaravaro bhaviṣyati||91||



bodhicittabhujagendrasaṃbhavo

dharmadhātugagane samudgataḥ|

dharmameghayugapatpravarṣaṇe

sarvaśuklaphalasasyavardhanam||92||



śuddhavarti trimalaṃ tamoharaṃ

maitrasnehasmṛtibhājanaṃ dṛḍham|

bodhicittavimalāgnisuprabhaṃ

dharmadīpamayu jālayiṣyati||93||



bodhicittakalalaḥ kṛpārbudo

maitrapeśi raṇvanāśayo ghanaḥ|

bodhiaṅgaanupūrvasaṃbhavo

buddhagarbhu ayu saṃpravardhate||94||



pūnyagarbhamabhivardhayiṣyati

jñānagarbhamapi śodhayiṣyati

jñānagarbhu samuddiśyate ayaṃ

yādṛśaḥ praṇidhigarbhasaṃbhavaḥ||95||



īdṛśaḥ karuṇamaitravarmitaḥ

sattvamocanamatī hitāśayaḥ|

durlabho jagi sadevamānuṣe

yādṛśo ayu viśuddhamānasaḥ||96||



īdṛśāśayasumūlasaṃsthito

īdṛśo dṛḍhaprayogavardhitaḥ|

īdṛśastribhavachādanaprabho

jñānavṛkṣa phaladaḥ sudurlabhaḥ||96||



eṣā guṇasaṃbhavanārthikaḥ

sarvadharmaparipṛcchanārthikaḥ|

sarvasaṃśayavidāraṇārthikaḥ

sarva mitra bhajate atandritaḥ||97||



eṣa mārakalikleśasūdano

eṣa dṛṣṭimalatṛṣṇaśodhanaḥ|

eṣa sarvajagamokṣaṇodyataḥ

eṣa te sadaviśeṣapaṇḍitaḥ||98||



eṣa durgati viśodhayiṣyati

eṣa svargamupadarśayiṣyati|

mokṣamārgamupaneṣyate jagat

yādṛśe guṇapathe pratiṣṭhitaḥ||99||



eṣa sarvagatiduḥkhamocako

eṣa sarvagatisaukhyadāyakaḥ|

eṣa sarvabhavapāśachedano

bheṣyate bhavagatīniṣūdanaḥ||100||



dṛṣṭisaṃkaṭa vimocayiṣyati

tṛṣṇajālalata chedayiṣyati|

nandirāgamupaśodhayiṣyati

bheṣyate tṛbhavamārgadarśakaḥ||101||



eṣa lokaśaraṇaṃ parāyaṇaṃ

eṣa sarvajagati prabhākaraḥ|

nāyakastribhuvane bhaviṣyati

sarvato bhavavibhāvakovidaḥ||102||



kleśasuptajanatāviśodhakaḥ

kāmapaṅkatarutārako viduḥ|

saṃjñasaktaparimocako ayaṃ

bandhamokṣakaraṇo bhaviṣyati||103||



dharmadhātutalabhedabhāsano

lokadhātutalabhedaśodhanaḥ|

sarvadharmatalabhedapārago

bheṣyase sudhana prītimān bhava||104||



yādṛśaṃ tava prayoga sūrataḥ

śraddha yādṛśa tavā aninditaḥ|

yādṛśaśca guṇavāṃstavāśayaḥ

sarva āpa paripūrayiṣyati||105||



sarvabuddha nacireṇa drakṣyasi

sarvakṣetra nacireṇa yāsyasi|

sarvadharma nacireṇa jñāsyasi

tādṛśaṃ ti śubhamātmanā kṛtam||106||



kṣetrasāgara viśodhayiṣyase

sattvasāgara vimocayiṣyasi|

caryasāgara prapūrayiṣyasi

tādṛśo* * pratipattisāgaraḥ||107||



tvaṃ bhaviṣyasi guṇān bhājanaṃ

tvaṃ bhaviṣyasi śubhāna saṃbhavaḥ|

tvaṃ bhaviṣyasi jinaurasaiḥ samo

yādṛśaṃ ti adhimuktimaṇḍalam||108||



māramaṇḍala parājitaṃ tvayā

karmamaṇḍala viśodhitaṃ ca te|

kleśamaṇḍala viśodhitaṃ tvayā

yādṛśaṃ ti praṇidhānamaṇḍalam||109||



jñānavartani viśodhayiṣyase

dharmavartani prabhāvayiṣyasi|

karmakleśadukhayantravartaniṃ

nocireṇa vinivartayiṣyasi||110||



lokacakrabhavacakramāśritaṃ

pañcagaṇḍagaticakramohitam|

sarvasattvadukhacakracchedanaṃ

dharmacakrataru vartayiṣyasi||111||



buddhavaṃśamanudhārayiṣyasi

dharmavaṃśa pariśodhayiṣyasi|

saṃghavaṃśa parikarṣayiṣyase

ratnasaṃbhavakaro bhaviṣyasi||112||



tṛṣṇajāla vinivartayiṣyase

dṛṣṭijālagahanaṃ tathaiva ca|

duḥkhajāla jagu mocayiṣyase

tādṛśaḥ praṇidhijālu śodhitaḥ||113||



sattvadhātu paripācayiṣyase

lokadhātu pariśodhayiṣyasi|

jñānadhātumutthāpayiṣyase

āśayasya tava dhātu tādṛśaḥ||114||



sarvasattvahitaprītinandano

bodhisattvakulavaṃśanandanaḥ|

sarvabuddhapraṇidhānanandano

bheṣyase sudhana nandivardhanaḥ||115||



sarvasattvagativāsadarśanaḥ

sarvakṣetrapratibhāsadarśanaḥ|

sarvadharmaavabhāsadarśana-

stvaṃ bhaviṣyasi jinaḥ sudarśanaḥ||116||



dharmadhātuavabhāsanaprabhaḥ

sarvadurgatiśamaṃkaraprabhaḥ|

bheṣyase tribhavaduḥkhaśaṃkaraḥ

* * * * * ||117||



svargadvāramupadarśayiṣyase

buddhadvāru vivariṣyase jage|

mokṣadvāramupaneṣyase jagat

dvāru tādṛśu viśodhitaṃ tvayā||118||



mithyamārga vinivartayiṣyase

āryamārga janatāṃ vineṣyasi|

bodhimārga tatha tvaṃ anuddhato

mārgase dṛḍhamate atandritaḥ||119||



tvaṃ bhavārṇavagatāna dehināṃ

duḥkhapāragamanāya utsukam|

tārayiṣyasi jagadbhavārṇavā-

ttādṛśaṃ bhava mahāguṇārṇavaḥ||120||



kleśasāgara viśoṣya dehināṃ

jñānasūryavararaśmisāgaraiḥ|

tānniveśya pratipattisāgare

jñānasāgara pratiṣṭhapeṣyasi||121||



buddhisāgara vivardhayiṣyasi

caryasāgara viśodhayiṣyasi|

sarvabuddhapraṇidhānasāgaraṃ

nocireṇa avagāhayiṣyasi||122||



kṣetrasāgara bahu pravekṣyasi

drakṣyase pariṣasāgarān bahūn|

buddhisāgarabalena paṇḍitaḥ

* * * * ||123||



buddhameghanayutāni drakṣyase

pūjamegha vipulāṃ kariṣyasi|

dharmameghanayutāni śroṣyasi

tādṛśā praṇidhimegha kurvasi||124||



sarvasattvabhavanā sphariṣyase

sarvakṣetrabhavanāni yāsyasi|

sarvabuddhabhavanaṃ pravekṣyase

tādṛśāya diśāya prasthitaḥ||125||



tvaṃ samādhibhavanaṃ pravekṣyase

tvaṃ vimokṣabhavanāni lapsyase|

* * * * *

dharmadhātubhavanapratiṣṭhitaḥ||126||



sarvasattvabhavane udeṣyase

candrasūryapratibhāsasādṛśaḥ|

udgamiṣyasi jināna saṃmukhaṃ

tādṛśastava mahāpathodgamaḥ||127||



tvaṃ cariṣyasi nataḥ sugocare

sarvalokaaniketagocare|

tvaṃ bhaviṣyasi praśāntagocaraḥ

tādṛśastava abhijñagocaraḥ||128||



indrajālatalabhedane viduḥ

kṣetrajālatalabheda yāvataḥ|

nocireṇa spharamāṇu paśyase

māruto va gagane asaṅgavān||129||



dharmadhātuprasaraṃ pravekṣyase

lokadhātuprasarān gamiṣyase|

sarvabuddhaprasarāṃstriyadhvagān

drakṣyase sudhana prīti vindahi||130||



maiva kheda janayāhi sūratā

tuṣṭi vindi vipulāṃ nirāmiṣam|

yena te imu vimokṣu īdṛśo

dṛṣṭu paśyasi ca bhūyu drakṣyase||131||



tvaṃ subhājana guṇān sūdhanā

* * * * jinānuśāstiṣu|

tvaṃ samartha imu dhārituṃ nayaṃ

tena paśyasi idaṃ vikurvitam||132||



yeṣa kalpanayutaiḥ sudurlabhaṃ

darśanaṃ kutu guṇaprabhāvana|

tehi dṛṣṭa carato sucārikāṃ

buddhaputra aniketagocarāḥ||133||



lābha bhūya vipulā acintiyā

svāgataṃ ca tava mānuṣo bhava|

yena mañjuśiri dṛṣṭa saṃmukha-

mīdṛśaṃ kṛtu guṇān bhājanam||134||



sarvadurgatipathā vivardhitāḥ

sarvaakṣaṇaapāyaśodhakāḥ|

duḥkhadharma tvayi sarva ujjhitāḥ

sarvakheda ca vivarjitā bhava||135||



bālabhūmi vinivartitā tvayā

bodhisattvaguṇabhūmisusthitaḥ|

jñānabhūmi paripūrya uttamā

buddhabhūmi nacireṇa lapsyase||136||



bodhisattvacari sāgaropamā

buddhajñānavidhi ākāśasādṛśam|

tatpramāṇapraṇidhānasāgarā

eṣa tāni bhava tuṣṭamānasaḥ||137||



īdṛśo aparikhinnaindriyā

āśayadṛḍhaprayoganiścitāḥ|

ye bhajanti ima mitra īdṛśāḥ

te bhavanti nacireṇa nāyakāḥ||138||



dṛṣṭva sattva vinayaṃgatā bahu

bodhisattvacari citra yāvat|

mā tu jātu vimatiṃ kariṣyase

sarvadharmamukha bodhicārikam||139||



puṇyasaṃpada acintiyā tava

arthadharmaguṇaśraddhasaṃpadaḥ|

yena saṃpada imā tvamīdṛśī

buddhaputra iha adya paśyasi||140||



paśya lābha tava kīdṛśo mahān

paśyato jinasutā nirantaram|

darśayanti praṇidhī svakasvakāṃ-

stvaṃ ca tānakhilato'nugacchasi||141||



durlabhā bhavaśatairapīdṛśā

bodhisattvacariteṣu bhājanā|

tena co jinasutā nirantaraṃ

te vimokṣanaya darśayanti mām||142||



kalpakoṭinayutāni te janā

saṃvasanti sugatātmajaiḥ saha|

te'pi teṣu na vidanti gocaraṃ

nātma tairhi guṇabhājanaṃ kṛtam||143||



tvaṃ śṛṇoṣi ima īdṛśaṃ nayaṃ

paśyase ca sudurlabhaṃ jage|

bodhisattvamahatāṃ vikurvitaṃ

sūdhanā bhava agramānasaḥ||144||



sarvabuddha samanvāharanti te

bodhisattva tava saṃgrahasthitāḥ|

tvaṃ ca teṣa anuśāsanisthitaḥ

sādhu sūdhana sujīvitaṃ tava||145||



bodhisattvakuladharmi vartase

śikṣase jinasutāna tvaṃ guṇaiḥ|

bheṣyase sugatavaṃśavardhanaḥ

prīti vindahi udāra sudhanā||146||



sarvabuddha pitarastavāsamā

bodhisattva tava sarvi bhrātaraḥ|

bodhiaṅga tava sarvi jñātayaḥ

tvaṃ sujātu sugatāna orasaḥ||147||



dharmarājakulavaṃśadhāriṇo

bodhisattvakulavaṃśavardhanaḥ|

dharmarājamacireṇa lapsyase

sūdhanā tuṣṭa bhava prīṇitendriyaḥ||148||



sarvabuddhamabhiṣekamuttamaṃ

nocireṇa* * * lapsyase'dbhutam|

bheṣyase'samasamairjinaurasaiḥ

tādṛśo bhava sabhāgato bhava||149||



yādṛśaṃ vapati bīja yo naro

tādṛśaṃ labhati tasya so phalam|

prīti vinda vipulāmacintiyāṃ

eṣa te'dya samanvāsayāmyaham||150||



cīrṇa kalpanayutāna ye carī

bodhisattvanayutā acintiyā|

ta'pi saṃpada labhanti nedṛśī-

mekajanmi pratilabdha yā tvayā||151||



sarvametadiha muktitaḥ phalaṃ

āśayasya dṛḍhavīryatāya ca|

yasya cārika bhavediyaṃ priyā

so dhareya sudhanasya yā carī||152||



sarvacarya praṇidhānasaṃbhavā

sarvadharma adhimuktisaṃbhavā|

sudhana eva samudānitāstvayā

nityameṣa hi viśeṣacārikā||153||



yātukā bhujagacetanodbhavā-

stātuko bhavati vārisaṃbhavaḥ|

yātukā praṇidhijñānagocara-

stātukā spharati bodhicārikā||154||



eṣa bhotu tava darśito tayā

bhadranāmacariyāya sūdhana|

eta jñātva sa kadāci bheṣyate

sevamāna iha mitra tanmayaḥ||155||



kāyakoṭi smara pūrvikā tvayā

kāmahetu kṣayitā nirarthakam|

adya bodhiya mārgaṇo hyayaṃ

kāya tarjatu vratena suvrataḥ||156||



kalpakoṭi atināmitāstvayā

sarvaduḥkhamanubhūtu saṃskṛte|

gaṅgavālikasamatā virāgitā

buddha no ca śruta īdṛśo nayaḥ||157||



so idāni kṣaṇa labdha mānuṣo

buddhapādu imu mitru īdṛśāḥ|

śrūyate ca varabodhicārikā

viśuddhi na bhaviṣyate katham||158||



bhoti bhūya sugatāna saṃbhavo

mitradharmaśravaṇaṃ ca śrūyate|

no ca śrūyati ayaṃ punarnayo

āśayo yadi na bhoti śodhitaḥ||159||



tena śraddhamadhimuktiāśayaṃ

saṃjanitva gurugauravaṃ param|

kāṅkṣadṛṣṭiparikhedavarjito

bhūya bhūya nayamīdṛśaṃ śṛṇu||160||



teṣa lābha paramā acintiyā-

steṣa mānuṣabhavaḥ suāgataḥ|

yairiyaṃ cari praveśamīdṛśaṃ

śrutva eva praṇidhī bhirnirhṛtā|||161||



tasya sarvi sugatā na durlabhā

tasya sarvi jinaputra nārataḥ|

tasya bodhayi na bhūyu saṃśayo

yena eva adhimukti śodhitā||162||



tena sarvi vinayā na varjitāḥ

tena sarvadukhadharma ujjhitāḥ|

tena sarvaguṇasaṃgrahaḥ kṛtaḥ

yo imaṃ nayu praviṣṭa īdṛśam||163||



nocireṇa imu kāyu ujjhiyā

buddhakṣetra pariśuddha yāsyasi|

bodhisattvabhavanaṃ pravekṣyasi

drakṣyase daśadiśe tathāgatān||164||



pūrvahetughana tubhya sūdhana

pratyutpanna adhimukti niścitā|

mitra sevasi viśeṣaarthikaḥ

tena vardhayi jale yathotpalam||165||



sarvamitraabhirādhanāśayā

sarvabuddhaārāgaṇāśayāḥ|

sarvadharmaparipṛcchanāśayā

utthiho kilamatho na suvratā||166||



sarvadharmapratipattimutthitaḥ

sarvamārgaanumārgasusthitaḥ|

buddhaputra praṇidhānasusthita

utthi sarvaguṇadharmabhājana||167||



yādṛśāya adhimuktisaṃpadā

vandanaṃ kṛtamidaṃ tvayā mama|

sarvabuddhapariṣāsu saṃmukhaṃ

nocireṇa hi samudgamiṣyasi||168||



sādhu sūdhana akhinnamānasaḥ

sarvabuddhapraṇidhānacetanaḥ|

tvaṃ bhaviṣyasi dṛḍhavratāciraṃ

sarvabuddhaguṇapāramiṃgataḥ|| 169||



sattva mañjuśiri pṛccha sūdhana

jñānagocaravimokṣapāragam|

bhadranāma vara carya uttamāṃ

tanumantime praveśayiṣyati||170||



eva maitraku asaṅgagocaro

dṛṣṭa sūdhana guṇaiḥ samudgatam|

darśayitva pariṣāya saṃmukhaṃ

varṇakośamimu tasya vyāhari||171||



śrutva sūdhana tadānuśāsanī-

mīdṛśīṃ ca anuśāsti uttamām|

prītivega abhiṣyanditendriyā

aśruvega vipulān pramuñcati||172||



sarvaromahariṣodgatāśrayo

niśvasantu pariprīṇitendriyaḥ|

utthihitva sudhanaḥ kṛtāñjaliḥ

maitra nāma kurute pradakṣiṇam||173||



tasya mañjuśiri tena tejasā

puṣpahāraratanā ca pāṇiṣu|

saṃsthitā surucirā manoramā

bodhisattvapraṇidhānasaṃbhavāḥ||174||



sūdhano varaprahṛṣṭamānaso

maitrakasya kṣipi tāni harṣitaḥ|

tasya śīrṣu parimārjate tadā

maitranātha sudhanaṃ ca bhāṣate||175||



sādhu sādhu jinaputra sūdhana

yasya te aparikheda īdṛśaḥ|

tvaṃ bhaviṣyasi guṇāna bhājanaṃ

mañjughoṣu yatha yādṛśo va ham||176||



śrutva sūdhana udānudānayi

durlabhā bhavaśateṣu īdṛśāḥ|

mitra yebhiriha me samāgamaḥ

sādu āgamanamadya me iha||177||



sādhu sattvaguṇapāramiṃgato

mañjughoṣa bhavato'nubhāvataḥ|

mitra labdha maya durlabhā ime

bhotu me laghu samāgamasvayi||178||

atha khalu sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya purataḥ prāñjaliḥ sthitvā evamāha-ahamārya anuttarāyāṃ samyaksaṃbodhāvabhisaṃprasthitaḥ| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| āryamaitreyo vyākṛtaḥ sarvatathāgatairekajātipratibaddhatayā anuttarāyāṃ samyaksaṃbodhau| yaścaikajatipratibaddho'nuttarāyāṃ samyaksaṃbodhau, sa samatikrāntaḥ sarvabodhisattvavyavasthānāni, so'vakrānto bodhisattvaniyāmam| tena paripūritāḥ sarvapāramitāḥ| so'vatīrṇaḥ sarvāśākṣāntimukhāṇi| tena pratilabdhāḥ sarvabodhisattvabhūmayaḥ| sa vikrīḍitaḥ sarvavimokṣamukheṣu| tena pariniṣpāditāḥ sarvasamādhayaḥ| sa gatiṃgataḥ sarvabodhisattvagatiṣu| tena pratilabdhāḥ sarvadhāraṇīpratibhānā ālokanayāḥ| sa vaśiprāptaḥ sarvabodhisattvavaśitāsu| tena samupārjitāḥ sarvabodhisattvasaṃbhārāḥ| sa vikrīḍitaḥ prajñopāyakauśalyanayeṣu| tenotpāditā mahābhijñāvidyājñānālokanayāḥ| sa niryātaḥ sarvaśikṣāsu| tena pariśodhitāḥ sarvabodhisattvacaryāḥ| tenābhinirhṛtāni sarvapraṇidhānaniryāṇamukhāni| tena pratīṣṭāni sarvatathāgatavyākaraṇāni| so'bhijñaḥ sarvayānaniryāṇamukhānām| tena saṃdhāritāni sarvatathādhiṣṭhānāni| tena saṃgṛhītā sarvabuddhabodhiḥ| tenādhāritāḥ sarvatathāgatakośāḥ| sa gañjadharaḥ sarvatathāgataguhyānām| sa mūrdhaprāptaḥ sarvabodhisattvaguhyamaṇḍalasya| sa śūraḥ sarvakleśavaṃśavikṣobhitāsu| sa daiśikaḥ saṃsārāṭavīprāptānām| sa vaidyaḥ kleśāturāṇām| so'graḥ sarvasattvānām| sa indraḥ, sa jyeṣṭhaḥ sarvāryapudgalānām| sa uttamaḥ sarvāryaśrāvakapratyekabuddhānām| sa karṇadhāraḥ saṃsārasāgaraprāptānām| tenākarṣitaṃ mahattvasattvavinayopāyajālam| tena vyavalokitāni paripakvajagadindriyāṇi| sa saṃprayuktaḥ sarvasattvānām, paripālanayuktaḥ sarvabodhisattvānām| sa saṃgāyanaprayuktaḥ sarvabodhisattvakriyāsu| sa saṃsthitaḥ sarvatathāgataparṣanmaṇḍaleṣu| sa pratibhāsaprāptaḥ sarvajagadbhavaneṣu| so'nupaliptaḥ sarvalokadharmaiḥ| sa samatikrāntaḥ sarvamāraviṣayebhyaḥ| so'nugataḥ sarvabuddhaviṣayam| so'nāvaraṇaprāptaḥ sarvabodhisattvaviṣaye| sa pūjāprayuktaḥ sarvatathāgatānām| sa ekotībhāvagataḥ sarvabuddhadharmeṣu| tasyāvabaddho'bhiṣekapaṭṭaḥ| tenādhyāsitaṃ mahādharmarājyam| so'bhiṣiktaḥ sarvajñajñānaviṣaye| tataḥ prabhavaḥ sarvabuddhadharmāṇām| tasya bodhiprāptaṃ sarvajñajñānādhipatyam| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, yathā pratipadyamāno bodhisattvo bodhimadhigacchati, sarvabuddhadharmān pratimānayati, yathānimantritaṃ sattvadhātumuttārayati, yathābhirūḍhāṃ pratijñāṃ nistārayati, mahābodhicaryārambhaṃ samāśvāsayati sadevakaṃ lokaṃ na visaṃvadati, ātmanā sarvabuddhadharmasaṃghān vyavacchinatti| buddhāvaṃśamaśūnyīkaroti bodhisattvakulam| saṃdhārayati tathāgatanetrīm||



atha khalu maitreyo bodhisattvaḥ sarvaṃ tatparṣanmaṇḍalamavalokya sudhanaṃ śreṣṭhidārakamupadarśayannevamāha-paśyatha kulaputrā imaṃ śreṣṭhiputram, yo'yaṃ māṃ bodhisattvacaryāguṇapariniṣpattiṃ paripṛcchati| eṣa mārṣāḥ śreṣṭhidārakaḥ anena vīryārambheṇa, anayā arthikatayā, etena cchandasamādānena, etayā dṛḍhāśayatayā, anivartyavīryatayā, etayā buddhadharmātṛptatayā, etayā viśeṣaparimārgaṇatayā, etayā dīptaśiraścailopamatayā, etayā kalyāṇamitradarśanakāmatayā, etayā kalyāṇamitraparyupāsanāparikhedatayā sarvakalyāṇamitrāṇi parimārgamāṇaḥ paripṛcchan paryupāsīno mañjuśriyā kumārabhūtena saṃpreṣito dhanyākarānnagarādupādāya sarvadakṣiṇāpathamaṭan daśottaraṃ kalyāṇamitraśataṃ paripṛcchan yāvanmamāntikamanuprāptaḥ sarvaparikhedavigatenādhyāśayena| durlabhaṃ kulaputrā evaṃrūpāṇāṃ mahāyānasaṃprasthitānāṃ mahāpratijñāsamārūḍhānāṃ mahārambhavyavasitamānasānāṃ mahākaruṇāsaṃnaddhagātrāṇāṃ mahāmaitrīsattvaparitrāṇamatīnāṃ mahāvīryapāramitodyuktānāṃ mahāsattvasārthaparipālanābhiyuktānāṃ mahāsaṃsārasāgarasattvatāraṇapratipannānāṃ sarvajñatāmārgasaṃprasthitānāṃ mahādharmanausamudānayanodyuktānāṃ mahādharmaratnapuṇyasamudānayanakṛtavyavasāyānāṃ mahādharmayajñasaṃbhāropacayodyuktānāṃ nāmadheyaśravaṇaṃ vā rūpakāyadarśanaṃ vā gocarasaṃvāso vā caryāsabhāgatā vā| tatkasya hetoḥ? eṣa hi kulaputrāḥ satpuruṣaḥ sarvajagatparitrāṇāya abhyutthitaḥ, sarvaduḥkhasattvaparimocanatāyai sarvadurgatisamucchoṣaṇāya sarvākṣaṇavinivartanāya sarvaviṣamamārgaparivartanatāyai sarvājñānatamondhakāravidhamanatāyai sarvasaṃsārakāntārasamatikramaṇatāyai sarvagaticakravinivartanatāyai sarvamāraviṣayasamatikramaṇatāyai sarvaniketasthānoccalanatāyai sarvālayanilayonnodanatāyai kāmapaṅkasamuddharaṇatāyai nandīrāgaprahāṇāya dṛṣṭibandhananirhāraṇāya satkāyābhiṣvaṅgavinivartanatāyai saṃjñāpāśasamucchedanatāyai viparyāsapathavinivartanatāyai anuśalyasamābṛṃhaṇatāyai nivaraṇakavāṭanirbhedanatāyai āvaraṇaparvatavikiraṇatāyai tṛṣṇājāloddharaṇatāyai avidyāsaṃyojanaviśleṣakaraṇatāyai bhavoddyotakaraṇatāyai māyāśāṭhyaprahāṇāya cittakāluṣyaprasādanāya saṃśayavimativilekhanasamuddharaṇatāyai ajñānamahaughottaraṇatāyai sarvasaṃsāradoṣavijugupsanatāyai pratipannaḥ||



eṣa hi kulaputrāḥ satpuruṣaḥ sattvānāṃ caturoghottaraṇatāyai mahādānaṃ mahādharmanāvaṃ samudānetukāmo dṛṣṭipaṅkanimagnānāṃ mahādharmasetuṃ sthāpayitukāmo mohāndhakāraprāptānāṃ jñānālokaṃ kartukāmaḥ saṃsārakāntārapranaṣṭānāmāryamārgaṃ saṃdarśayitukāmaḥ mahākleśavyādhiprapīḍitānāṃ dharmabhaiṣajyaṃ pradātukāmo jātijarāmaraṇopadrutānāmamṛtadhātuṃ dātukāmaḥ trividhāgnisaṃpradīptānāṃ śamathasalilena prahlādayitukāmaḥ śokaparidevaduḥkhadaurmanasyopāyāsasaṃtaptānāṃ mahāśvāsaṃ dātukāmo bhavacārakāvaruddhānāṃ jñānaprahāṇaṃ dātukāmo dṛṣṭibandhanabaddhānāṃ prajñāśastramupasaṃhartukāmaḥ traidhātukanagarāvaruddhānāṃ mokṣadvāraṃ darśayitukāmaḥ traidhātukanagarāvaruddhānāṃ muktidvāraṃ darśayitukāmaḥ akṣemadigabhimukhānāṃ kṣemāṃ diśamupadarśayitukāmaḥ kleśasaṃskāropadrutānāṃ mahāśvāsaṃ dātukāmo durgatiprapātabhayabhītānāṃ hastālambaṃ dātukāmaḥ skandhavadhakapraghātitānāṃ nirvāṇanagaramupadarśayitukāmo dhātūragaparivṛtānāṃ niḥsaraṇamākhyātukāmaḥ āyatanaśūnyagrāmasaṃniśritānāṃ prajñālokena niṣkāśayitukāmaḥ kutīrthapratipannān samyaktīrthamavatārayitukāmaḥ amitrahastagatānāṃ bhūtakalyāṇamitrāṇi darśayitukāmo bāladharmagocarābhiratānāmāryadharmeṣu pratiṣṭhāpayitukāmaḥ saṃsārapurābhiratānuccālya sarvajñatāpuraṃ praveśayitukāmaḥ||



sa eṣa kulaputrāḥ satpuruṣaḥ evaṃ sattvaparitrāṇāya apratiprasrabdho bodhicittotpādaviśuddhiṃ parimārgamāṇo'yamaparikhinno mahāyānasamudānayāya, aparitṛptaḥ, sarvadharmameghayānaiḥ, nityodyuktaḥ sarvasaṃbhāraparipūraṇāya, anikṣiptadhuraḥ sarvadharmamukhaparyavadāpanāya, asaṃśritavīryaḥ sarvabodhisattvacaraṇatāyai, anivartaprayogaḥ sarvapraṇidhānābhinirhārāya, avitṛptaḥ sarvakalyāṇamitradarśanena, aklāntakāyaḥ sarvakalyāṇamitraparyupāsanena, pradakṣiṇagrāhī sarvakalyāṇamitrāvavādānuśāsanīṣu||



durlabhāḥ kulaputrāste sattvāḥ sarvaloke, ye'nuttarāyāṃ samyaksaṃbodhau praṇidadhati| ataste durlabhatarāḥ sattvāḥ, ye'nuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ| īdṛśena vīryārambhaprayogena buddhadharmān samudānayanti| īdṛśyā tīvracchandikatayā bodhisattvamārgaṃ paryeṣante| īdṛśyā arthikatayā bodhisattvacaryāṃ pariśodhayanti| īdṛśena śrameṇa kalyānamitrāṇi paryupāsate| īdṛśyā dīptaśiraścailopamatayā kalyāṇamitrajñānaṃ na vilomayanti| īdṛśyā dṛḍhādhyāśayapratipattyā kalyāṇamitrānuśāsanīṣu pratipadyante| īdṛśyā pradakṣiṇagrāhitayā sarvabodhyaṅgāni samārjayanti| īdṛśyā sarvalābhasatkāraślokānarthikatayā bodhisattvādhyāśayadhātumavikopakriyayā īdṛśyā gṛhabhogakāmaratisukhamātāpitṛjñātisarvavastvanapekṣaparityāgatayā bodhisattvamahāyānān paryeṣante| īdṛśyā kāyajīvitanirapekṣatayā sarvajñatāmabhilaṣante| na hi kulaputrastāmanye bodhisattvāḥ kalpakoṭīniyutaśatasahasrairbodhisattvacaryāpraṇidhiparipūrimadhigamiṣyante buddhabodhau vasanto bhaviṣyanti buddhakṣetrapariśuddhau vā, sattvaparipākavinaye vā, dharmadhātujñānapraveśe vā, pāramitāsamudāgame vā, caryājālapravistāre vā, praṇidhānābhinirhāraparipūryāṃ vā, mārakarmasamatikramaṇe vā, kalyāṇamitrārāgaṇe vā, sarvabodhisattvacaryāsamudānayapariśodhane vā, samantabhadrabodhisattvacaryābhinirhārabalapariniṣpattau vā samudāgamiṣyanti, yadeṣo'nena ekajanmapratilambhena adhigamiṣyati||



atha khalu maitreyo bodhisattvo mahāsattvaḥ sudhanasya śreṣṭhidārakasya bhūtaguṇavarṇakīrtanaṃ kṛtvā tadārambaṇaṃ ca prāṇiśatasahasrāṇāṃ bodhyaṅgāśayaṃ dṛḍhīkṛtya sudhanaṃ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yena te sarvalokahitasukhāya sarvasattvadhātuparitrāṇāya sarvabuddhadharmapratilambhāya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| sulabdhāste kulaputra lābhāḥ, svāgataśca tvaṃ manuṣyapratilambhaḥ| sujīvitaṃ te jīvalokeṣu| ārādhitaśca te buddhotpādaḥ| sudṛṣṭaśca te mañjuśrīḥ kalyāṇamitram| subhājanatā ca te saṃtānasya| svabhiṣyanditaśca tvaṃ kuśalamūlaiḥ| sūpastabdhaśca śukladharmaiḥ| suviśodhitā ca te udārādhimuktikalyāṇādhyāśayatā| samanvāhṛtaścāsi sarvabuddhaiḥ| suparigṛhītaśca tvaṃ kulaputra kalyāṇamitraiḥ, yena te'dhyāśayena anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| tatkasya hetoḥ? bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇām| kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā, dharaṇibhūtaṃ sarvalokapratiśaraṇatayā, vāribhūtaṃ sarvakleśamalanirdhāvanatayā, vāyubhūtaṃ sarvalokāniketatayā, agnibhūtaṃ sarvadṛṣṭyupādānakakṣanirdahanatayā, sūryabhūtaṃ sarvasattvabhavanāvabhāsanatayā, candrabhūtaṃ śukladharmamaṇḍalaparipūraṇatayā, pradīpabhūtaṃ dharmālokakaraṇatayā, cakṣurbhūtaṃ samaviṣamasaṃdarśanatayā, mārgabhūtaṃ sarvajñatānagarapraveśanatayā, tīrthabhūtaṃ kutīrthavivarjanatayā, yānabhūtaṃ sarvabodhisattvābhirohaṇatayā, dvārabhūtaṃ sarvabodhisattvacaryāmukhapraveśanatayā, vimānabhūtaṃ samādhibhāvanādhyāśanatayā, udyānabhūtaṃ dharmaratyanubhāvanatayā, layanabhūtaṃ sarvajagatparitrāṇatayā, pratiśaraṇabhūtaṃ sarvalokahitavahanatayā, niśrayabhūtaṃ sarvabodhisattvacaraṇatayā, pitṛbhūtaṃ sarvabodhisattvārakṣaṇatayā, janayitrībhūtaṃ sarvasattvānām, dhātrībhūtaṃ sarvataḥ paripālanatayā, rājabhūtaṃ sarvaśaikṣāśaikṣapratyekabuddhacittābhibhavanatayā, adhipatibhūtaṃ sarvapraṇidhānaviśiṣṭatayā, mahāsāgarabhūtaṃ sarvaguṇaratnasamavasaraṇatayā, mahāmerubhūtaṃ sarvasattvasamacittatayā, cakravālabhūtaṃ sarvalokapratiśaraṇatayā, himavadbhūtaṃ jñānauṣadhivivardhanatayā, gandhamādanabhūtaṃ sarvaguṇagandhāśrayatayā, gaganabhūtaṃ mahāguṇavistīrṇatayā, padmabhūtaṃ sarvalokadharmānupaliptatayā, nāgabhūtaṃ dāntājāneyatayā, ājāneyāśvabhūtaṃ sarvakhaṭuṅkatāvigatatayā, sārathibhūtaṃ mahāyānapratilayanapūrvaṃgamanatayā, bhaiṣajyabhūtaṃ kleśavyādhicikitsanatayā, pātālabhūtaṃ sarvākuśaladharmaparyavadānakaraṇatayā, vajrabhūtaṃ sarvadharmanirvedhanatayā, gandhakaraṇḍakabhūtaṃ guṇagandhakaraṇatayā, mahāpuṣpabhūtaṃ sarvalokābhirucitadarśanatayā, himacandanabhūtaṃ rāgasaṃtāpaprahlādanatayā, kalāpabhūtaṃ sarvadharmadhātuspharaṇatayā, sudarśanamahābhaiṣajyarājabhūtaṃ sarvakleśavyādhinirghātanatayā, vigamabhaiṣajyabhūtaṃ sarvānuśayaśalyasamuddhātanatayā, indrabhūtaṃ sarvendriyādhipateyatayā, vaiśravaṇabhūtaṃ sarvadāridryasamucchedanatayā, śrībhūtaṃ sarvaguṇālaṃkāratayā, vibhūṣaṇabhūtaṃ sarvabodhisattvopaśobhanatayā, kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā, anirvṛttamūlamahābhaiṣajyarājabhūtaṃ sarvabuddhadharmavivardhanatayā, nāgamaṇibhūtaṃ sarvakleśaviṣanivartanatayā, udakaprasādamaṇiratnabhūtaṃ sarvakāluṣyāpanayanatayā, cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā, bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā, kāmaṃdadavṛkṣabhūtaṃ sarvaguṇālaṃkārābhipravarṣaṇatayā, haṃsalakṣaṇavastrabhūtaṃ sarvasaṃsāradoṣāsaṃsṛṣṭatayā, karpāsatantubhūtaṃ prakṛtiprabhāsvaratayā, lāṅgalabhūtaṃ sattvāśayakṣetraviśodhanatayā, nārācabhūtaṃ satkāyadharmanistāḍanatayā, bāṇabhūtaṃ duḥkhalakṣyanirvedhanatayā, śaktibhūtaṃ kleśaśatruvijayāya, varmabhūtamayoniśomanaskārasaṃchādanatayā, khaṅgabhūtaṃ kleśaśiraḥprapātanatayā, asipatrabhūtaṃ mānamadadarpasaṃnāhacchedanatayā, kṣuraprabhūtamanuśayadharmanirvedhanatayā, śūradhvajabhūtaṃ mānadhvajaprapātanatayā, śastrabhūtamajñānataruprapātanatayā, kuṭhārabhūtaṃ duḥkhavṛkṣasaṃchedanatayā, praharaṇabhūtaṃ sarvopadravaparitrāṇatayā, hastabhūtaṃ pāramitāśarīraparipālanatayā, caraṇabhūtaṃ sarvaguṇajñānapratiṣṭhānatayā, śalākībhūtamavidyākośapaṭalapariśodhanatayā, ābṛṃhaṇabhūtaṃ satkāyaśalyasamābṛṃhaṇatayā, eṣaṇībhūtamanuśayakaṇṭakakarṣaṇatayā, mitrabhūtaṃ saṃsārabandhanaparimokṣaṇatayā, dravyabhūtaṃ sarvānarthapratibādhanatayā, śāstṛbhūtaṃ sarvabodhisattvacaryāniryāṇapathābhijñatayā, nidhānabhūtamakṣayapuṇyatayā, utsabhūtamakṣayajñānatayā, ādarśamaṇḍalabhūtaṃ sarvadharmamukhapratibhāsasaṃdarśanatayā, puṇḍarīkabhūtamanāvilatayā, mahānadībhūtaṃ pāramitāsaṃgrahavastusrotaḥpravahanatayā, mahābhūjagendrabhūtaṃ dharmameghābhipravarṣaṇatayā, jīvitendriyabhūtaṃ sarvabodhisattvamahākaruṇāsaṃdhāraṇatayā, amṛtabhūtamamaradhātusaṃprāpaṇatayā, samantapāśajālabhūtaṃ sarvavineyasattvasaṃgrahākarṣaṇatayā, gandhakaraṇḍabhūtaṃ sarvaguṇagandhādhāraṇatayā, agadabhūtamatyantārogyakaraṇatayā, prativiṣabhūtaṃ kāmarativiṣanirviṣīkaraṇatayā, mantradhāraṇībhūtaṃ sarvāyoniśoviṣaparyādānatayā, vātamaṇḍalībhūtaṃ sarvāvaraṇanivaraṇabṛṃhaṇatayā, ratnadvīpabhūtaṃ sarvabodhipakṣyadharmaratnākaratayā, gotrabhūtaṃ sarvaśukladharmasaṃbhāvanatayā, ākarabhūtaṃ sarvaguṇadharmāyadvāratayā, pattanabhūtaṃ sarvabodhisattvavaṇiksaṃsevanatayā, rasadhātubhūtaṃ sarvakarmakleśāvaraṇasaṃśodhanatayā, madhukalpabhūtaṃ sarvajñatāsaṃbhāraparipūraṇatayā, mārgabhūtaṃ sarvabodhisattvasarvajñatāpuropagamanatayā, bhājanabhūtaṃ sarvaśukladharmasaṃdhāraṇatayā, vṛṣṭibhūtaṃ kleśarajaḥpraśamanatayā, pratiṣṭhānabhūtaṃ sarvabodhisattvavyavasthānanirdeśanatayā, ayaskāntabhūtaṃ śrāvakavimuktyasaṃśleṣaṇatayā, vaiḍūryabhūtaṃ svabhāvavimalatayā, indranīlabhūtaṃ sarvaśrāvakapratyekabuddhasarvalokajñānaparyādānābhibhavanatayā, yāmabherībhūtaṃ kleśaprasuptasattvaprabodhanatayā, prasannodakabhūtamanāvilatayā, jāmbūnadasuvarṇālaṃkārabhūtaṃ sarvasaṃskṛtāvacarakuśalamūlopacayajihmīkaraṇatayā, mahāśailendrarājabhūtaṃ sarvatrailokyācyutatayā, trāṇabhūtaṃ śaraṇagatāparityāgitayā, arthabhūtamarthaprativahanatayā, cittabhūtaṃ hṛdayasaṃtuṣṭikaraṇatayā, yajñopakaraṇabhūtaṃ sarvajagatsaṃtarpaṇatayā, buddhibhūtaṃ sarvajagaccittajyeṣṭhaśreṣṭhatayā, nidhānabhūtaṃ sarvabuddhadharmodgrahaṇatayā, uddānabhūtaṃ sarvabodhisattvacaryāpraṇidhānasaṃgrahaṇatayā, pālakabhūtaṃ sarvalokānupālanatayā, ārakṣakabhūtaṃ sarvapāpavinivartanatayā, indrajālabhūtaṃ kleśāsurākarṣaṇatayā, varuṇapāśabhūtaṃ vineyākarṣaṇatayā, indrāgnibhūtaṃ sarvavāsanānuśayakleśanirdahanatayā, caityabhūtaṃ sadevamānuṣāsurasya lokasya| iti hi kulaputra bodhisattvaścānyaiścāpramāṇairguṇaviśeṣaiḥ samanvāgataḥ| saṃkṣiptena kulaputra yāvantaḥ sarvabuddhadharmāḥ sarvabuddhaguṇāśca, tāvanto bodhicittaguṇāśca tāvanto bodhicittaguṇānuśaṃsā anugantavyāḥ| tatkasya hetoḥ? ataḥ prabhavati sarvabodhisattvacaryāmaṇḍalam| ato niryānti atītānāgatapratyutpannāḥ sarvatathāgatāḥ| tasmāttarhi kulaputra yena anuttarāyāṃ samaksaṃbodhau cittamutpāditam, so'pramāṇaguṇasamudito bhavati sarvajñatācittādhyāśayasusaṃgṛhītatvāt||



tadyathāpi nāma kulaputra, astyabhayā nāmauṣadhiḥ| tayā pañca bhayāni na bhavanti| tadyathā-agninā na dahyate, viṣasya na ākramati, śastreṇa na kṣaṇyate, udakena nohyate, dhūmena na mriyate| evameva kulaputra sarvajñatācittauṣadhiparigṛhīto bodhisattvo rāgāgninā na dahyate, viṣayaviṣamasya nākramati, kleśaśastreṇa na kṣaṇyate, bhavaughena nohyate, saṃkalpadhūmena na mriyate| tadyathā kulaputra astyanirmuktā nāmauṣadhiḥ| tayā gṛhītayā sarvaparopakramabhayāni na bhavanti| evameva bodhicittajñānauṣadhiparigṛhītasya bodhisattvasya sarvasaṃsāropakramabhayāni na bhavanti| tadyathā kulaputra, asti maghī nāmauṣadhiḥ| tayā gṛhītayā gandhenaiva sarvāśīviṣāḥ palāyante| evameva bodhicittagandhenaiva sarvakleśāśīviṣāḥ palāyante| tadyathā kulaputra aparājitabhaiṣajyagṛhītaḥ puruṣo'jayo bhavati sarvaśatrumaṇḍalena, evameva sarvajñatācittāparājitabhaiṣajyagṛhīto bodhisattvo durgharṣo bhavati sarvamārapratyarthikamaṇḍalena| tadyathā kulaputra asti vigamo nāma bhaiṣajyam| tena sarvaśalyāḥ patanti| evameva bodhicittavigamabhaiṣajyaparigṛhītasya bodhisattvasya sarvarāgadoṣamohadṛṣṭiśalyāḥ patanti|



tadyathā kulaputra asti sudarśano nāma mahābhaiṣajyarājaḥ| tadgṛhītaḥ sarvavyādhīnnirghātayati| evameva bodhicittasudarśanamahābhaiṣajyarājagṛhīto bodhisattvaḥ sarvakleśājñānavyādhīnnirghātayati| tadyathā kulaputra asti saṃtāno nāma mahābhaiṣajyavṛkṣaḥ| tasya sahanipātitā tvak sarvavraṇān saṃrohayati, yathotpāṭitāsya tvak saṃbhavati| evameva bodhisattvabījasaṃbhūtaḥ sarvajñatāsaṃtānavṛkṣaḥ sahadarśanena śrāddhānāṃ kulaputrāṇāṃ karmakleśavraṇān saṃrohayati| sa ca sarvajñatāvṛkṣaḥ sarvalokena akṣato'nupahataḥ| tadyathā kulaputra astyanirvṛttamūlā nāma mahābhaiṣajyajātiḥ, yasyāḥ prabhāvena sarvajambudvīpakā vṛkṣā sarvā vivardhante, evameva bodhicittanirvṛttamūlamahābhaiṣajyaprabhāvena sarvaśaikṣāśaikṣapratyekabuddhabodhisattvadharmataravo vivardhante| tadyathā kulaputra asti ratilambhā nāmauṣadhiḥ| sā yasya śarīragatā bhavati, tasya kāyacittakalyatā jāyate| evameva sarvajñatācittotpādaratilambhauṣadhiḥ sarvabodhisattvānāṃ kāyacittakalyatāṃ saṃjanayati| tadyathā kulaputra asti smṛtilabdhā nāmauṣadhiḥ| tayā cittasmṛtirviśudhyati| evameva sarvajñatācittotpādasmṛtilambhauṣadhirbodhisattvānāṃ sarvabuddhadharmānāvaraṇasmṛtiviśuddhaye saṃvartate| tadyathā kulaputra asti mahāpadmā nāmauṣadhiḥ| tayā kalpamāyuḥpramāṇaṃ bhavati| evameva bodhicittamahādharmauṣadhiprasito bodhisattvo'saṃkhyeyakalpāyurvaśitāprāpto bhavati| tadyathā kulaputra asti adṛśyā nāmauṣadhiḥ| tayā gṛhītayā sarvamanuṣyāmanuṣyairna dṛśyate| evameva bodhicittādṛśyamahauṣadhigṛhīto vyavakīrṇavihārī bodhisattvaḥ sarvamāraviṣaye na dṛśyate| tadyathā kulaputra asti sarvamaṇiratnasamuccayaṃ nāma mahāmaṇiratnarājaṃ mahāsamudre| tasya anyalokadhātvasaṃkrāntasya asthānamanavakāśo yanmahāsamudrasya sarvakalpoddāhāgninā śakyaṃ tālamātramapi pariśoṣayitum| evameva sarvajñatācittotpādasarvamaṇiratnasamuccayamahāmaṇiratnarājādhyāśayasaṃtānagatānāṃ bodhisattvānāmasthānamanavakāśo yadekakuśalamapi sarvajñatāpariṇāmitaṃ praṇaśyet nedaṃ sthānaṃ vidyate| utsṛṣṭe ca punaḥ sarvajñatācittotpāde sarvakuśalamūlānyupaśuṣyanti| tadyathā asti sarvaprabhāsasamuccayaṃ nāma mahāmaṇiratnam| tena kaṇṭhāvasaktena sarvamaṇiratnālaṃkārā jihmībhavanti|



evameva bodhisattvasarvaprabhāsasamuccayamahāmaṇiratnāśayālaṃkārāvabaddho bodhisattvaḥ sarvaśrāvakapratyekabuddhacittotpādaratnālaṃkārānabhibhavati| tadyathā kulaputra asti udakaprasādakaṃ mahāmaṇiratnam| tadvāriprakṣiptaṃ sarvakardamakāluṣyaṃ prasādayati| evameva bodhicittodakaprasādakamahāmaṇiratnaṃ sarvakleśakardamakāluṣyaṃ prasādayati| tadyathā kulaputra udakasaṃvāsamaṇiratnāvabaddhaḥ kaivarta udake na mriyate, evameva sarvajñatācittodakasaṃvāsamaṇiratnagṛhīto bodhisattvaḥ sarvasaṃsārasāgare na mriyate| tadyathā kulaputra asti nāgamaṇivarmamahāratnam| tena sahagate kaivartādayo jalajīvinaḥ sarvanāgabhavanāni praviśanto'dhṛṣyā bhavanti sarvanāgoragaiḥ| evameva sarvajñatācittotpādajñānanāgamaṇidharmadhārī bodhisattvaḥ sarvakāmadhātubhavanāni praviśanna kṣaṇyate| tadyathā kulaputra śakrābhilagnamaṇiratnāvabaddhaḥ śakro devarājo sarvadevagaṇānabhibhavati, evameva sarvajñatācittaśakrābhilagnamahāmaṇiratnarājapraṇidhimakuṭāvabaddho bodhisattvaḥ sarvatraidhātukamabhibhavati| tadyathā kulaputra cintārājamahāmaṇiratnagṛhītaḥ puruṣaḥ sarvadāridryānna bibheti, evameva sarvajñatācittotpādacintārājamahāmaṇiratnagṛhīto bodhisattvaḥ sarvopakaraṇajīvikābhayebhyo na bibheti| tadyathā kulaputra sūryakāntamaṇiratnaṃ sūryadarśitamagniṃ pramuñcati, evameva sarvajñatācittotpādasūryakāntamaṇiratnaṃ prajñāratnaraśmisaṃsṛṣṭaṃ jñānāgniṃ pramuñcati| tadyathā kulaputra candrakāntaṃ nāma mahāmaṇiratnaṃ candrābhayā spṛṣṭamudakadhārāṃ pramuñcati, evameva bodhicittotpādacandrakāntamahāmaṇiratnaṃ kuśalamūlapariṇāmanācandraprabhāspṛṣṭaṃ sarvakuśalamūlapraṇidhitoyadhārāḥ pramuñcati| tadyathā kulaputra cintārājamaṇimakuṭāvabaddhānāṃ mahānāgarājānāṃ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintārājamaṇimakuṭāvabaddhānāṃ nāsti durgatyapāyopasaṃkramabhayam|



tadyathāpi nāma kulaputra jagadvyūhagarbhaṃ nāma mahāmaṇiratnaṃ sarvasattvābhiprāyaparipūraṇatayā na kadācitkṣayamupaiti, evameva bodhisattvacittotpādasarvajagadvyūhagarbhamahāmaṇiratnaṃ sarvasattvābhiprāyabodhipraṇidhiparipūraṇatayā na kadācitkṣayamupaiti| tadyathā kulaputra rājñaścakravartino mahāmaṇiratnaḥ sa tamondhakāravidhamaṃ gacchati, antaḥpuramadhyagataṃ ca prabhāsayati, evameva sarvajñatācittotpādacakravartimahāmaṇiratnaṃ sarvamavidyāndhakāravidhamaṃ sattvagatiṣu gacchati, kāmadhātusthitaṃ ca mahājñānālokamavamuñcati| tadyathā kulaputra ye indranīlamahāmaṇiratnābhayā spṛśyante, sarve te indranīlamahāmaṇiratnavarṇā bhavanti, evameva sarvajñatācittotpādendranīlamahāmaṇiratnaṃ yeṣu vicāryate preṣyate, yāni ca kuśalamūlāni sarvajñatācittotpādena pariṇamyante, tāni sarvāṇi sarvajñatāmahāmaṇiratnavarṇāni bhavanti| tadyathā kulaputra vaiḍūryamaṇiratnaṃ varṣaśatasahasramapi amedhyamadhyagataṃ tiṣṭhat sarvadaurgandhyena sārdhaṃ na saṃvasati, evameva sarvajñatācittotpādātyantavimalaviśuddhaprabhamaṇiratnaṃ sarvapṛthagjanaśaikṣāśaikṣapratyekabuddhaguṇaratnākarānabhibhavati| tadyathā kulaputra ekamāgneyaṃ nāma mahāmaṇiratnaṃ sarvatamondhakāraṃ vidhamati, evameva ekasarvajñatācittotpādāgneyamahāmaṇiratnaṃ vipaśyanāsaṃprayuktaṃ yoniśo manasikārataḥ sarvamajñānatamondhakāraṃ vidhamati| tadyathā kulaputra mahāsamudre potāropitamanardhyeyamaṇiratnaṃ vaṇigghastagataṃ nagarapratiṣṭhāni kācamaṇiśatasahasrāṇyabhibhavati varṇataśca āyataśca, evameva saṃsāramahāsamudragatamapi sarvajñatācittotpādānarghamahāmaṇiratnaṃ praṇidhipotāropitaṃ prathamacittotpādikabodhisattvādhyāśayasaṃtānagatamaprāptameva sarvajñatānagaraṃ vimuktinagaraṃ praviṣṭān sarvaśrāvakapratyekabuddhakācamaṇikānabhibhavati| tadyathāsti vaśirājaṃ nāma maṇiratnaṃ yajjambudvīpagatameva catvāriṃśadyojanasahasrasthitānāṃ candrasūryamaṇḍalānāṃ bhavanavimānapratibhāsavyūhān saṃdarśayati, evameva sarvaguṇapariśodhitaṃ sarvajñatācittotpādavaśirājamaṇiratnaṃ saṃsāragatameva dharmadhātugaganagocarāṇāṃ tathāgatamahājñānasūryacandramasāṃ sarvabuddhaviṣayamaṇḍalapratibhāsavyūhān saṃdarśayati|



tadyathā kulaputra yāvaccandrasūryamaṇḍalāni prabhayāvabhāsayanti, atrāntare ye keciddhanadhānyaratnajātarūparajatapuṣpagandhamālyavastraparibhogāḥ, sarve te vaśirājamaṇiratnasya mūlyaṃ na kṣamante, evameva yāvat tryadhvasu sarvajñajñānaṃ dharmadhātuviṣayamavabhāsayati, atrāntare yāni kāniciddevamanuṣyasarvaśrāvakapratyekabuddhakuśalāni sāsravāṇyanāsravāṇi vā, sarvāṇi tāni bodhicittotpādavaśirājamahāmaṇiratnasya mūlyaṃ na kṣamante| tadyathā kulaputra asti sāgaravyūhagarbhaṃ nāma mahāmaṇiratnaṃ yatsarvamahāsāgaravyūhān saṃdarśayati, evameva bodhicittotpādasāgaravyūhagarbhamahāmaṇiratnaṃ sarvajñajñānaviṣayasāgaravyūhaṃ saṃdarśayati| tadyathā kulaputra cintārājamaṇiratnaṃ sthāpayitvā nāsti kiṃcitprativiśiṣṭataraṃ divyena jāmbūnadasuvarṇena, evameva sarvajñajñānacintārājamahāmaṇiratnaṃ sthāpayitvā nāsti kiṃcitprativiśiṣṭataraṃ bodhicittotpādadivyajāmbūnadasuvarṇena| tadyathā kulaputra nāgamaṇḍalasiddha āhituṇḍikaḥ sarvanāgoragān vaśe sthāpayati, evameva sarvajñatācittotpādapratipattināgamaṇḍalasiddho bodhisattvāhituṇḍikaḥ sarvakleśanāgoragān vaśe sthāpayati| tadyathā kulaputra praharaṇagṛhītaḥ śūro durgharṣo bhavati śatrumaṇḍalena, evameva sarvajñatācittotpādapraharaṇagṛhīto bodhisattvo durgharṣo bhavati sarvakleśaśatrumaṇḍalena|



tadyathā kulaputra divyoragasāracandanasya ekacūrṇadhāraṇaṃ sāhasraṃ lokadhātuṃ gandhena spharati, karṣapramāṇaṃ sarvatrisāhasre lokadhāturatnaparipūrṇena mūlyaṃ na kṣamate, evameva sarvajñatācittotpādadivyoragasāracandanasyaikādhyāśayadhātuḥ sarvadharmadhātuṃ guṇagandhena spharati, sarvaśaikṣāśaikṣapratyekabuddhacittāni cābhibhavati| tadyathā kulaputra himavaccandanaṃ nāma mahācandanaratnaṃ sarvadāhaṃ praśamayati, sarvaṃ cāśrayaṃ śītalīkaroti, evameva sarvajñatācittotpādahimavaccandanaratnaṃ sarvakleśasaṃkalparāgadoṣamohadāhaṃ praśamayati, jñānāśrayaṃ ca prahlādayati| tadyathā kulaputra ye sumeruṃ parvatarājamupasaṃkrāmanti, sarve te ekavarṇā bhavanti yaduta suvarṇavarṇāḥ, evameva ye sarvajñatācittotpādasamān bodhisattvānupasaṃkrāmanti, sarve te ekavarṇā bhavanti yaduta sarvajñatāvarṇāḥ| tadyathā kulaputra yaḥ pāriyātrakasya kovidārasya cchavigandhaḥ pravāti, sa sarvajambudvīpe sarvavārṣikājātisumanādīnāṃ puṣpajātīnāṃ na saṃvidyate, evameva yo bodhisattvasya sarvajñatācittotpādabījapraṇidhivṛkṣaguṇajñānatvaco gandhaḥ pravāti, sa sarvapratyavarakuśalamūlānāṃ sarvaśrāvakapratyekabuddhavārṣikājātisumanānāmanāsravaśīlasamādhiprajñāvimuktivimuktijñānadarśanānāṃ na saṃvidyate| tadyathā kulaputra pāriyātrakasya kovidārasya śuṅgībhūtasya veditavyaṃ bahūnāṃ puṣpaśatasahasrāṇāmāyadvāraṃ bhaviṣyatīti, evameva sarvajñatācittotpādapāriyātrakavṛkṣasya kuśalamūlaśuṅgībhūtasya veditavyamasaṃkhyeyānāṃ devamanuṣyāṇāṃ sāsravanāsravabodhikusumāyadvāraṃ bhaviṣyatīti| tadyathā kulaputra yaḥ ekadivasaparibhāvitasya pāriyātrakusumairvastrasya tailasya vā gandhaḥ pravāti, sa divasatasahasraparibhāvitasya campakavārṣikāsumanābhivastrasya vā tailasya vā na saṃvidyate|



evameva ya ekajanmaparibhāvitasya sarvajñatācittasaṃtānasya bodhisattvaguṇajñānagandho daśasu dikṣu sarvabuddhapādamūleṣu pravāti, sa kalpaśatasahasraparibhāvitānāṃ sarvaśrāvakapratyekabuddhacittānāmanāsravakuśaladharmajñānagandho na saṃvidyate| tadyathā kulaputra asti nālīkerī nāma vṛkṣajātiḥ udyatake samudre saṃbhūtā| sā mūlata upādāya yāvatpuṣpaphalaparyantātsarvakālaṃ sarvasattvānāṃ na kadācinnopajīvyā bhavati| evameva mahākaruṇāpraṇidhimūlasaṃjāto bodhisattvasya prathamasarvajñatācittotpādo yāvatsaddharmasthitiparyavasānāt sadevakasya lokasya na kadācinnopajīvyo bhavati| tadyathā kulaputra asti hāṭakaprabhāsaṃ nāma rasajātam| tasya ekapalaṃ lohapalasahasraṃ svarṇīkaroti| na ca tadrasapalaṃ śakyaṃ tena lohapalasahasreṇa paryādātuṃ na lohīkartum| evameva ekasarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṃgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāvarṇān karoti| na ca sarvajñatācittotpādarasadhātuḥ śakyaṃ sarvakarmakleśalohaiḥ saṃkleśayituṃ paryādātuṃ vā| tadyathā kulaputra kiyatparītto'pyagniryāvadupādānaṃ labhate tāvatīṃ jvālāṃ pramuñcati, evameva kiyatparītto'pi sarvajñatācittotpādāgnirārambaṇavyavakīrṇatayā yāvat saṃbhāropādānaṃ labhate, tāvadvivardhate jñānārciḥpramocanatayā| tadyathā kulaputra ekasmātpradīpādanekāni pradīpakoṭīśatasahasrāṇyādīpyante, akṣaya eva pradīpo bhavatyaparyādattaḥ sarvapradīpaniryāṇaiḥ evameva ekasmātsarvajñatācittotpādapradīpādatītānāgatapratyutpannānāṃ sarvatathāgatānāṃ sarvajñatācittotpādapradīpānāṃ dīpyamānānāmakṣaya eva sa ekaḥ sarvajñatācittotpādapradīpo'vabhāti aparyādattaḥ sarvajñatācittotpādapradīpaniryāṇaiḥ| tadyathā kulaputra ekaḥ pradīpo yādṛśe gṛhe vātāyane vā praveśyate, sahapraveśito varṣasahasrasaṃcitamapi tamondhakāraṃ vidhamati avabhāsaṃ ca karoti, evameva ekasarvajñatācittotpādapradīpo yādṛśe sattvāśayagṛhagahane'vidyātamondhakārānugate praveśyate, sa sahapraveśito'nabhilāpyakalpaśatasahasrasaṃcitamapi kleśāvaraṇatamondhakāraṃ vidhamati, jñānālokaṃ ca saṃjanayati| tadyathā kulaputra yādṛśī pradīpavartirbhavati tādṛśaṃ pradīpo'vabhāsaṃ karoti, yāvāṃśca snehasaṃcayo bhavati tāvaddīpyate|



evameva yasya bodhisattvasya yādṛśī praṇidhānavartiviśeṣatā bhavati, tādṛśaṃ sarvajñatācittotpādapradīpo dharmadhātvavabhāsaṃ karoti| yāvacca mahākaruṇācaryāsnehasaṃcayo bhavati, tāvatsattvavinayakṣetraviśuddhibuddhakāryaprabhāvanā bhavati| tadyathā kulaputra divyajāmbūnadasuvarṇālaṃkāro vaśavartino devarājasya mūrdhnāvabaddho'saṃhāryo bhavati sarvakāmāvacarairdevaputraiḥ, evameva pratipattiguṇapratiṣṭhitaḥ sarvajñatācittotpādadivyajāmbūnadasuvarṇālaṃkāro'vinivartanīyānāṃ bodhisattvānāṃ mahāpraṇidhānamūrdhnāvabaddho'saṃhāryo bhavati sarvabālapṛthagjanaśaikṣāśaikṣapratyekabuddhaiḥ| tadyathā kulaputra siṃhasya mṛgarājasya nādena acirajātāḥ siṃhapotāḥ puṣyanti, sarvamṛgāśca vilayaṃ gacchanti, evameva tathāgatapuruṣasiṃhasya bodhicittasaṃvarṇanasarvajñatānādena prayuktena sarvādikarmikabodhisattvasiṃhapotāḥ puṣyanti buddhadharmaiḥ, sarvopalambhasaṃniśritāśca sattvā vilayaṃ gacchanti| tadyathā kulaputra siṃhasnāyukṛtavīṇātantrīśabdena sarvavīṇātantryaḥ saṃchidyante, evameva pāramitāśarīratathāgatasiṃhabodhicittotpādasnāyutantrīguṇavarṇaśabdena sarvakāmaguṇarativīṇātantryaḥ saṃchidyante, sarvaśrāvakapratyekabuddhacaryāguṇakathāśca saṃnirūdhyante| tadyathā kulaputra gomahiṣyajākṣīrapūrṇamahāsamudre ekasiṃhadugdhabinduprakṣepeṇa sarvakṣīrāṇyapakrāmanti, na saṃdhayati, evameva kalpaśatasahasrasaṃcitaḥ karmakleśakṣīramahāsamudraḥ tathāgatamahāpuruṣasiṃhasarvajñatācittotpādadugdhaikabinduprakṣepeṇa sarvo'navaśeṣaḥ kṣayaṃ gacchanti, sarvaśrāvakapratyekabuddhavimuktayaśca na saṃtiṣṭhante, na saṃvasati| tadyathā kulaputra aṇḍakośādanirgatasya kalaviṅkapotasya yo nādabalaviśeṣaḥ sarvabalavegasaṃpannānāṃ himavannivāsināṃ sarvapakṣigaṇānāṃ na saṃvidyate, evameva yaḥ saṃsārāṇḍakośagatasyādikarmikabodhisattvakalaviṅkapotasya mahākaruṇābodhicittanādabalaviśeṣaḥ sarvaśrāvakapratyekabuddhānāṃ na saṃvidyate| tadyathā kulaputra yo'cirajātasya mahāgaruḍendrapotasya pakṣavātabalaparākramo nayanapariśuddhiguṇaśca, sa sarvaśarīrapravṛddhānāṃ tadanyeṣāṃ pakṣiṇāṃ na saṃvidyate, evameva yaḥ prathamacittotpādikasya tathāgatamahāgaruḍendrasya kulagotrasaṃbhavasya bodhisattvamahāgaruḍendrapotasya sarvajñatācittotpādabalaparākramo mahākaruṇādhyāśayanayanapariśuddhiguṇaśca, sa kalpaśatasahasraniryātānāṃ sarvaśrāvakapratyekabuddhānāṃ na saṃvidyate| tadyathā kulaputra mahāpuruṣahastagato nārācaḥ kiyaddṛḍhamapi varma nirbhinatti, evameva dṛḍhavīryabodhisattvahastagataḥ sarvajñatācittotpādanārācaḥ sarvadṛṣṭyanuśayavarmāṇi nirbhinatti| tadyathā kulaputra krodhāviṣṭasya mahānagnasya yāvallalāṭe piṭakāstiṣṭhanti, tāvadaghṛṣyo bhavati sarvajambudvīpakairmanuṣyaiḥ, evameva mahāmaitrīmahākarūṇāviṣṭasya bodhisattvamahānagnasya yāvadadhyāśayavadane sarvajñatācittotpādapiṭakā na vigacchanti, tāvadaghṛṣyo bhavati sarvalokadhātuparyāpannaiḥ sarvamāraiḥ sarvakarmabhiśca|



tadyathā kulaputra yaḥ śikṣitasyeṣvastrāntevāsina iṣvastrajñāne kṛtābhyāsasya śilpasthānayogabalaviśeṣaḥ, sa sarvaśikṣitasya iṣvastrācāryasya na saṃvidyate, evameva yaḥ sarvādikarmikasya sarvajñatābhūmyā kṛtābhyāsasya bodhisattvājāneyasya praṇidhijñānādhimukticaryābalaviśeṣaḥ, so'nutpāditabodhicittānāṃ sarvaśaikṣāśaikṣapratyekabuddhānāṃ ca na saṃvidyate| tadyathā kulaputra iṣvastraṃ śikṣamāṇasya prathamaḥ padabandhayogyābhyāsaḥ pūrvaṃgamo bhavati sarveṣvastrajñānasya, evameva bodhisattvasya sarvajñabhūmau śikṣamāṇasya prathamaṃ sarvajñatācittādhyāśayasaṃprasthānaṃ pūrvagamaṃ bhavati sarvabuddhadharmādhigamāya| tadyathā kulaputra māyākārasya māyāgataviṣayaṃ saṃdarśayamānasya prathamamantrapadasiddhyabhinirhārameva manasikurvāṇasya sarvakriyāsiddhirbhavati, evameva bodhisattvasya sarvabuddhabodhisattvaviṣayavikurvāḥ saṃdarśayataḥ prathamacittotpādapraṇidhānābhinirhāra evotthāpako bhavati sarvabuddhabodhisattvaviṣayasya| tadyathā kulaputra sarvamāyāvidyāmantrāścārūpiṇo'nidarśanāḥ sarvamāyānirmāṇarūpagatāni saṃdarśayanti cittotpādena, evameva sarvajñatācittotpādaścārūpyānidarśanaḥ sarvadharmadhātuṃ viṭhapayati sarvaguṇālaṃkāravyūhaiścittotpādavaśitāmātreṇa| tadyathā kulaputra mārjārasya sahadṛṣṭavicāramātreṇa sarvamūṣikā vilayamāpadyante, evameva bodhisattvasya sarvajñatācittotpādādhyāśayaprayogavicāramātreṇa sarvakarmakleśā vilayamāpadyante| tadyathā kulaputra jāmbūnadasuvarṇālaṃkāra ābaddhaḥ sarvābharaṇāni jihmīkaroti, evameva bodhicittajāmbūnadasuvarṇālaṃkārādhyāśayāvabaddho bodhisattvaḥ sarvaśrāvakapratyekabuddhaguṇālaṃkārānabhibhavati jihmīkaroti| tadyathā kulaputra ayaskāntarājasya kiyatparītto'pi dhātuḥ sarvadṛḍhamāyasaṃ bandhanaṃ sphoṭayati, evameva kiyatparītto'pyadhyāśayotpāditaḥ sarvajñatācittotpādadhātuḥ sarvadṛṣṭikṛtāvidyātṛṣṇābandhanāni sphoṭayati|



tadyathā kulaputra yatra yatraiva ayaskāntadhāturvicāryate, tatra tatraiva sarvāṇītarāṇyayāṃsi palāyante, na tiṣṭhante na saṃdadhati| evameva yatra yatraiva sarvajñatācittotpādadhāturvicāryate kārmeṣu vā kleśeṣu vā śrāvakapratyekabuddhavimuktau vā, tatastata eva karmakleśāḥ sarvaśrāvakapratyekabuddhavimuktayaśca palāyante na tiṣṭhanti, na saṃdadhati| tadyathā kulaputra makaraviddhāśritaḥ kaivartaḥ sarvodakaprāṇibhayavinirvṛto bhavatyanupaghātaśarīro makaramukhagato'pi, evameva adhyāśayabodhicittaviddhāśrito bodhisattvaḥ sarvasaṃsārakarmakleśabhayavinivṛtto bhavati sarvaśrāvakapratyekabuddhābhisamayāntaraprāptyanughātyo bhūtakoṭīsākṣātkriyāpraṇāśapathāpatanatayā| tadyathā kulaputra amṛtapānapītaḥ puruṣaḥ sarvaparopakramairna mriyate, evameva sarvajñatācittotpādāmṛtapānapīto bodhisattvaḥ sarvaśrāvakabhūmiṣu na mriyate, na coparamati bodhisattvamahākaruṇāpraṇidhānāt| tadyathā kulaputra añjanasiddhaḥ puruṣaḥ sarvamanuṣyabhavaneṣu cānuvicarati na ca sarvamanuṣyairdṛśyate, evameva bodhicittotpādaprajñāpraṇidhyupastabdho bodhisattvaḥ sarvamāraviṣayeṣu cānuvicarati, sarvamāraiśca na dṛśyate| tadyathā kulaputra mahārājasaṃniśritaḥ puruṣaḥ sarvaprākṛtajanāt na bibheti, evameva sarvajñatācittotpādamahādharmarājasaṃniśrito bodhisattvaḥ sarvāvaraṇanivaraṇadurgatibhyo na bibheti| tadyathā kulaputra parvatagṛheṣu sarvabhūmyantargatapānīyabhayānnāstyagnibhayam, evameva bodhicittakuśalamūlābhiṣyanditasaṃtānasya bodhisattvasya nāsti śrāvakapratyekabuddhavimuktijñānāgnibhayam| tadyathā kulaputra śūrasaṃniśritaḥ puruṣaḥ sarvaśatrubhyo na bibheti, evameva sarvajñatācittotpādaśūrasaṃniśrito bodhisattvaḥ sarvaduścaritaśatrubhyo na bibheti|



tadyathā kulaputra vajrapraharaṇagṛhītaḥ śakro devendraḥ sarvāsuragaṇaṃ pramardayati, evameva sarvajñatācittotpādadṛḍhādhyāśayavajrapraharaṇagṛhīto bodhisattvaḥ sarvamāraparapravādyasuragaṇaṃ pramardayati| tadyathā kulaputra rasāyanopayuktaḥ puruṣo dīrghamāyuḥ pālayati na ca durbalībhavati, evameva sarvajñatācittotpādarasāyanasaṃbhāraprayukto bodhisattvo'saṃkhyeyān kalpān saṃsāre saṃsaranna parikhidyate, na ca saṃsāradoṣairlipyate| tadyathā kulaputra sarvabhaiṣajyarasasaṃprayogeṣu pānīyaṃ pūrvaṃgamaṃ na kvacidduṣyati, evameva sarvabodhisattvacaryāpraṇidhānasaṃbhārayogeṣu sarvajñatācittotpādaḥ pūrvaṃgamo bhavati, na kvacidduṣyati| tadyathā kulaputra puruṣasya sarvakāryeṣu jīvitendriyaṃ pūrvaṃgamam, evameva bodhisattvasya sarvabuddhadharmādāneṣu bodhicittaṃ pūrvaṃgamam| tadyathā kulaputra jīvitendriyavimuktaḥ puruṣo nirupajīvyo bhavati mātāpitṛjñātivargasya sarvakarmāsamarthatvāt, evameva sarvajñatācittotpādaviyukto bodhisattvaḥ sarvajñatāguṇanirupajīvyo bhavati sarvasattvānāṃ buddhajñānapratilambhāsamarthatvāt| tadyathā kulaputra mahāsamudraḥ sarvaviṣairadūṣyo bhavati, evameva sarvajñatācittotpādamahāsamudro'dūṣyo bhavati sarvakarmakleśaśrāvakapratyekabuddhacittotpādaviṣaiḥ| tadyathā kulaputra sūryamaṇḍalamaparyantaḥ sarvatārāvabhāsaiḥ, evameva sarvajñatācittotpādasūryamaṇḍalamaparyāpannaṃ bhavati, sarvaśrāvakapratyekabuddhatārānāsravaguṇānabhibhavati| tadyathā kulaputra acirajāto rājaputro mūrdhaprāptān sarvavṛddhāmātyānabhibhavati kulābhijātyādhipatyena, evameva acirotpāditabodhicittastathāgatadharmarājakulapratyājāta ādikarmiko bodhisattvaściracaritabrahmacaryān vṛddhaśrāvakānabhibhavati bodhicittamahākaruṇādhipatyena| tadyathā kulaputra kiyadvṛddhenāpyamātyena kiyadbālasyāpi rājakumārasya praṇipatitavyam, na ca rājaputreṇa vṛddhāmātyasya gauravaṃ na karaṇīyam, evameva kiyadvṛddhairapi ciracaritabrahmacaryaiḥ śrāvakapratyekabuddhairādikarmikasya bodhisattvasya avanamitavyam, na ca bodhisattvena pratyekabuddheṣu gauravaṃ na karaṇīyam|



tadyathā kulaputra sarvāparibhūto rājaputro'virahito rājalakṣaṇena sarvāgratāprāptairapi rājāmātyairna samo jātyadhyakṣatvāt, evameva kiyatkarmakleśopādānaparibhūta ādikarmiko bodhisattvaḥ sarvajñatācittotpādalakṣaṇenāvirahitaḥ sarvāgraprāptairapi sarvaśrāvakapratyekabuddhairna samo buddhakulādhipatyādhyakṣatvāt| tadyathā kulaputra pariśuddhamaṇiratnaṃ cakṣustimiradoṣeṇāpariśuddhamityābhāsamāgacchati, evameva prakṛtipariśuddhaṃ sarvajñatācittotpādaratnaṃ sattvā aśraddhānayanājñānatimiradoṣeṇāpariśuddhamiti saṃjānanti| tadyathā kulaputra sarvavidyauṣadhisaṃgrahasaṃprayukto bhaiṣajyavigraho darśanasparśanasaṃvāsanaiḥ sattvānāṃ vyādhīn śamayati, evameva sarvakuśalamūlopacayaprajñopāyavidyauṣadhisaṃgṛhītaṃ bodhicittasaṃprayuktaṃ bodhisattvapraṇidhijñānaśarīraṃ śravaṇadarśanasaṃvāsanānusmṛtiprayogena sattvānāṃ kleśavyādhīn praśamati| tadyathā kulaputra haṃsalakṣaṇaṃ vastraṃ sarvakardamadoṣairna kliśyate, evameva bodhicittotpādahaṃsalakṣaṇavastraṃ saṃsārakleśakardamadoṣairna kliśyate| tadyathā kulaputra mūrdhaśalyasaṃgṛhīto dāruvigraho na vikīryate, sarvakriyāścānubhavati, evameva bodhicittotpādapraṇidhimūrdhaśalyasaṃgṛhītaṃ sarvajñatāpraṇidhijñānaśarīraṃ bodhisattvakriyāsamarthaṃ bhavati, na ca vikīryate sarvajñatāpraṇidhiśarīratvāt| tadyathā kulaputra śalyavimuktaṃ yantramakāryasamarthaṃ bhavati tānyeva dārupratyaṅgāni, evameva sarvajñatācittotpādādhyāśayaviyukto bodhisattvo buddhadharmapariniṣpādanāsamartho bhavati, evaṃ ca te bodhyaṅgasaṃbhārāḥ| tadyathā kulaputra rājñaścakravartino hastigarbhaṃ nāma kālāgaruratnam|



tena saha dhūpitamātraḥ sarvarājñaścaturaṅgabalakāyo vihāyase tiṣṭhati| evameva sarvajñatācittotpādāgarudhūpitāni bodhisattvasya kuśalamūlāni sarvatraidhātukavyativṛttāni bhavanti asaṃskṛtasarvatathāgatajñānagaganagocaraparyavasānāni| tadyathā kulaputra vajraṃ netarādratnākarādutpadyate'nyatra vajrākarātsuvarṇākarādvā, evameva vajropamaḥ sarvajñatācittotpādaḥ| sa netarātsattvāśayakuśalamūlaratnākarādutpadyate'nyatra sattvaparitrāṇamahākaruṇāvajrākarāt sarvajñajñānādhyālambanamahāsuvarṇākarādvā| tadyathā kulaputra astyamūlā nāma vṛkṣajātiḥ| tasya mūlapratiṣṭhānaṃ nopalabhyate sarvaśākhāpatrapalāśasaṃkusumitā ca vṛkṣeṣu jālībhūtā ca saṃdṛśyate, evameva sarvajñatācittotpādasya mūlapratiṣṭhānaṃ nopalabhyate, sarvapuṇyajñānābhijñāsaṃkusumitaścasa sarvalokopapattiṣu mahāpraṇidhānajālībhūtaḥ saṃdṛśyate| tadyathā kulaputra vajraṃ netare bhājane tiṣṭhacchobhate, nāpi cchidraśuṣirabhājanena śakyaṃ saṃdhārayitumanyatra acchidrabhāja'nena, evameva sarvajñatācittotpādavajraṃ na hīnādhimuktikeṣu sattvabhājaneṣu matsariṣu duḥśīleṣu vyāpannacitteṣu kusīdeṣu muṣitasmṛtiṣu duḥprajñeṣu śobhate, nādhyāśayavipannacalācalabuddhisarvabhājanena śakyaṃ saṃdhārayitumanyatra bodhisattvādhyāśayaratnabhājanena| tadyathā kulaputra vajraṃ sarvaratnāni nirvidhyāti, evameva sarvajñatācittotpādavajraṃ sarvadharmaratnāni nirvidhyati| tadyathā vajraṃ sarvaśailāni bhinatti, evameva sarvajñatācittotpādavajraṃ sarvadṛṣṭigataśailāni bhinatti| tadyathā kulaputra bhinnamapi vajraratnaṃ sarvaratnaprativiśiṣṭaṃ suvarṇālaṃkāramabhibhavati, evameva āśayavipattibhinnamapi sarvajñatācittotpādavajraratnaṃ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṃkārānabhibhavati| tadyathā kulaputra bhinnamapi vajraratnaṃ sarvadāridryaṃ vinivartayati, evameva pratibhinnamapi sarvajñatācittotpādavajraratnaṃ sarvasaṃsāradāridryaṃ vinivartayati| tadyathā kulaputra kiyatparītto'pi vajradhātuḥ sarvamaṇipāṣāṇabhedalakṣaṇaḥ, evameva kiyatparīttārambaṇaprasṛto'pi sarvajñatācittotpādavajradhātuḥ sarvājñānabhedalakṣaṇaḥ| tadyathā kulaputra vajraratnaṃ na prākṛtajanahastagataṃ bhavati, evameva sarvajñatācittotpādavajraratnaṃ na prākṛtādhyāśayānāmitvarakuśalamūlānāṃ devamanuṣyāṇāṃ hastagataṃ bhavati| tadyathā kulaputra ratnaparīkṣānabhijñaḥ puruṣo vajramaṇiratnaguṇānajānan nāsya guṇaviśeṣamanubhavati, evameva duṣprajñajātīyaḥ puruṣapudgalo bodhisattvacittamahāprajñāvajraratnaguṇānabhijño nāsya guṇaviśeṣamanubhavati|



tadyathā kulaputra vajraṃ na śakyaṃ jarayitum, evameva sarvajñatāhetubhūtaṃ bodhicittotpādavajraṃ na śakyaṃ jarayitum| tadyathā kulaputra vajraṃ mahāpraharaṇaṃ na śakyaṃ mahānagnenāpi saṃdhārayitumanyatra mahānārāyaṇasthāmabalavegena, evameva sarvajñatācittotpādamahāvajrapraharaṇaṃ na śakyaṃ sarvaśrāvakapratyekabuddhamahānagnairapi saṃdhārayitumanyatra sarvajñatāhetubalopastabdhāpramāṇakuśalamūlamahānārāyaṇasthāmaprativiśiṣṭairmahāvabhāsaprāptairmahābodhisattvaiḥ| tadyathā kulaputra yatra sarvapraharaṇāni na prasahante tatra vajraṃ prasahate, na pratihanyate, evameva yatra sarvaśrāvakapratyekabuddhapraṇidhijñānapraharaṇāni na prasahante sattvaparipākavinaye vā tryadhvakalpacaryāduḥkhasaṃvāse vā, tatra sarvajñatācittotpādamahāvajrapraharaṇagṛhīto bodhisattvo'parikhinnamānasaḥ prasahate, na pratihanyate| tadyathā kulaputra vajraṃ na śakyaṃ kenacitpṛthivī pradeśena saṃdhārayitumanyatra vajratalena, evameva sarvaśrāvakapratyekabuddhairbodhisattvaniryāṇapraṇidhānasaṃbhāravajraṃ na śakyaṃ saṃdhārayitumanyatrādhyāśayabodhicittotpādavajradṛḍhapṛthivītalena| tadyathā kulaputra dṛḍhavajratalācchidrabhājanatvānmahāsamudre pānīyaṃ na visarati, evameva bodhisattvavajrācchidradṛḍhatalapariṇāmanāpratiṣṭhitāni bodhisattvasya kuśalamūlāni na kṣīyante sarvabhavopapattiṣu| tadyathā kulaputra vajratalapratiṣṭhitā mahāpṛthivī na vidīryate na saṃsīdati, evameva bodhicittotpādavajradṛḍhatalapratiṣṭhitāni bodhisattvapraṇidhānāni sarvatraidhātuke na vidīryante na saṃsīdanti| tadyathā kulaputra vajramudakena na klidyate, evameva bodhicittotpādavajraṃ sarvakarmakleśodakena sarvakarmasaṃvāsairna klidyate na svidyate| tadyathā kulaputra vajraṃ sarvāgnidāhairna dahyate na saṃtapyate, evameva sarvajñatācittotpādavajraṃ sarvasaṃsāraduḥkhāgnidāhairna dahyate, sarvakleśāgnitāpairna saṃtapyate| tadyathā kulaputra tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bodhimaṇḍe niṣīdatāṃ māraṃ yodhayatāṃ sarvajñatābhisaṃbuddhamānānāṃ nānyena pṛthivīpradeśena śakyamāsanaṃ saṃdhārayitumanyatra trisāhasramahāsāhasravajranābhidharaṇitalena, evameva bodhisattvānāmanuttarāyāṃ samyaksaṃbodhau praṇidadhatāṃ caryāṃ caratāṃ pāramitāḥ paripūrayatāṃ kṣāntimavakrāmatāṃ bhūmiṃ pratilabhamānānāṃ kuśalamūlāni pariṇāmayatāṃ vyākaraṇaṃ saṃpratīcchatāṃ sarvabodhisattvamārgasaṃbhāramupastambhayatāṃ sarvatathāgatānāṃ mahādharmameghān saṃdhārayatāṃ te mahākuśalamūlabalādhānavegā nānyena cittena śakyāḥ saṃdhārayitumanyatra sarvapraṇidhānajñānavajradṛḍhanābhinā sarvajñatācittotpādena|



iti hi kulaputra ebhiśca anyaiśca apramāṇairyāvadanabhilāpyānabhilāpyairguṇaviśeṣaiḥ samanvāgataḥ sarvajñatācittotpādaḥ| te'pi sattvā evaṃguṇadharmasamanvāgatā bhūtāśca bhaviṣyanti ca, yairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni| tasmāttarhi kulaputra sulabdhāste lābhāḥ, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvacaryāṃ parimārgasi eṣāṃ guṇānāṃ pratilābhāya||



api ca kulaputra yadvadasi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyamiti| gaccha kulaputra, asya vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya abhyantaraṃ praviśya vyavalokaya| atra jñāsyasi yathā bodhisattvacaryāyāṃ śikṣitavyam, śikṣamāṇasya ca yādṛśī guṇapariniṣpattirbhavati||

atha khalu sudhanaḥ śreṣṭhidārako maitreyaṃ bodhisattvaṃ pradakṣiṇīkṛtvā evamāha-vivṛṇu ārya asya kūṭāgārasya dvāram| pravekṣyāmi| atha khalu maitreyo bodhisattvo vairocanavyūhālaṃkāragarbhasya kūṭāgārasya dvāramūlamupasaṃkramya dakṣiṇena pāṇinā acchaṭāśabdamakārṣīt| tasya dvāraṃ vivṛtamabhūt| sa āha-praviśa kulaputra etatkūṭāgāram| atha khalu sudhanaḥ śreṣṭhidārakaḥ paramāścaryaprāptastatkūṭāgāraṃ prāviśat| tasya samanantarapraviṣṭasya taddvāraṃ saṃvṛtamabhūt| so'drākṣīt taṃ kūṭāgāraṃ vipulavistīrṇaṃ bahuyojanaśatasahasravistīrṇaṃ gaganatalāpramāṇaṃ samantādākāśadhātuvipulam asaṃkhyeyacchatradhvajapatākālaṃkāram asaṃkhyeyaratnālaṃkāram| asaṃkhyeyamuktāhārapralambitālaṃkāram asaṃkhyeyaratnahārapralambitālaṃkāram asaṃkhyeyalohitamuktāhārapralambitālaṃkāram asaṃkhyeyasiṃhamuktāhārapralambitālaṃkāram asaṃkhyeyasiṃhadhvajālaṃkāram asaṃkhyeyacandrārdhacandrālaṃkāram asaṃkhyeyavicitrapaṭṭadāmābhipralambitālaṃkāram asaṃkhyeyavividhapaṭṭapaṭṭālaṃkāram asaṃkhyeyamaṇijālaprabhālaṃkāram asaṃkhyeyahemajālālaṃkāram asaṃkhyeyaratnapaṭṭālaṃkāram



asaṃkhyeyaratnasuvarṇasūtrapratyuptālaṃkāram asaṃkhyeyaghaṇṭāmadhuranirghoṣālaṃkāram asaṃkhyeyaratnakiṅkiṇījālasamīritamanojñaśabdālaṃkāram asaṃkhyeyadivyapuṣpaughābhipravarṣaṇālaṃkāram asaṃkhyeyadivyamālyadāmābhipralambitālaṃkāram asaṃkhyeyagandhaghaṭikānirdhūpitopacārālaṃkāram asaṃkhyeyasuvarṇacūrṇasaṃpravarṣaṇālaṃkāram asaṃkhyeyaharmyajālālaṃkāram asaṃkhyeyagavākṣālaṃkāram asaṃkhyeyatoraṇālaṃkāram asaṃkhyeyaniryūhālaṃkāram asaṃkhyeyādarśamaṇḍalaṃkāram asaṃkhyeyaratneṣṭakānicitālaṃkāram asaṃkhyeyaratnabhittyalaṃkāram asaṃkhyeyasthūṇālaṃkāram asaṃkhyeyaratnavastrameghālaṃkāram asaṃkhyeyaratnavṛkṣālaṃkāram asaṃkhyeyaratnavedikālaṃkāram asaṃkhyeyaratnapathālaṃkāram asaṃkhyeyaratnacchadanasarvavyūhālaṃkāram asaṃkhyeyabhūmitalapratiṣṭhānavicitravyūhālaṃkāram asaṃkhyeyaratnanicitaprāsādālaṃkāram asaṃkhyeyaratnāsanālaṃkāram asaṃkhyeyamaṇikanyālaṃkāram asaṃkhyeyaratnapaṭṭasaṃstṛtacaṃkramālaṃkāram asaṃkhyeyajāmbūnadasuvarṇavarṇakadalīstambhasuvibhaktālaṃkāram asaṃkhyeyasarvaratnavigrahālaṃkāram asaṃkhyeyabodhisattvātmabhāvālaṃkāram asaṃkhyeyapakṣigaṇavicitramanojñarutānuravitālaṃkāram asaṃkhyeyaratnapadmālaṃkāram asaṃkhyeyaratnayaṣṭisaṃdhāraṇālaṃkāram asaṃkhyeyapuṣkariṇyalaṃkāram asaṃkhyeyapuṇḍarīkālaṃkāram asaṃkhyeyaratnasopānālaṃkāram asaṃkhyeyaratnavāmakaviracanālaṃkāram asaṃkhyeyavicitraratnanicitabhūmyalaṃkāram asaṃkhyeyamahāmaṇiratnaprabhāpramuktālaṃkāram asaṃkhyeyasarvaratnavyūhālaṃkāram asaṃkhyeyaguṇavarṇasamuditālaṃkāram| tasya ca mahākūṭāgārasya abhyantare tadanyāni kūṭāgāraśatasahasrāṇyevaṃrūpavyūhālaṃkṛtānyevāpaśyat asaṃkhyeyaratnacchatradhvajapatākālaṃkārāṇi yāvadasaṃkhyeyaguṇavarṇasamuditālaṃkārāṇi ca| tāni kūṭāgārāṇi vipulavistīrṇānyapramāṇākāśakośabhūtānyapaśyat samantāt suvibhaktāni| te cāsya kūṭāgāravyūhā anyonyāsaṃbhinnā anyonyāmaitrībhūtā anyonyāsaṃkīrṇāḥ pratibhāsayogena ābhāsamagaman ekasminnārambaṇe| yathā ca ekasminnārambaṇe, tathā śeṣasarvārambaṇeṣu||



atha khalu sudhanaḥ śreṣṭhidārako vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya idamevaṃrūpamacintyaviṣayavikurvitaṃ dṛṣṭvā atulaprītivegavivardhitena mahāharṣaprāmodyena abhiṣyanditakāyacittaḥ sarvasaṃjñāgatavidhūtamānasaḥ sarvāvaraṇavivartitacittaḥ sarvamohavigato'saṃpramoṣadivyanayanaḥ sarvaśabdāsaṅgasmṛtivijñaptiśrotraḥ sarvamanasikāravikṣepavigato'nāvaraṇavimokṣanayanānusaraṇabuddhiḥ sarvadiksrotobhimukhena kāyapraśamena sarvārambaṇānāvaraṇasaṃpreṣitacakṣuḥ sarvatrānugatena abhinirhārabalena sarvaśarīreṇa praṇipatitaḥ||



samanantarapraṇipatitamātraśca sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya adhiṣṭhānabalena sarveṣu teṣu kūṭāgāreṣvabhyantarapraviṣṭamātmānaṃ saṃjānīte sma| teṣu ca sarvakūṭāgāreṣu vividhavaimātryagatānyacintyaviṣayavikurvitānyadrākṣīt| kvacitkūṭāgāre yatra maitreyeṇa bodhisattvena prathamaṃ praṇidhānacittamutpāditamanuttarāyāṃ samyaksaṃbodhau, yannāmagotropapannena yena kuśalamūlena yayā samādāpanayā yena kalyāṇamitrasaṃcodanena yadāyuḥpramāṇena yannāmake kalpe yatratathāgate yadvyūhe yādṛśyāṃ parṣadi yādṛśena praṇidhānaviśeṣābhinirhāreṇa, tatsarvamadrākṣīt, saṃjānīte anusarati| yāvacca teṣāṃ sattvānāṃ tasya ca tathāgatasya tena samayenāyuḥpramāṇamabhūt, tāvatkāle tasya tathāgatasya pādamulagatamātmānaṃ saṃjānīte sma| tāṃ ca sarvāṃ kriyāmapaśyat||



kvacitkūṭāgāre yatra maitreyeṇa bodhisattvena prathamo maitrasamādhiḥ pratilabdhaḥ, yata upādāya asya maitreya iti saṃjñodapādi tadadrākṣīt| kvacidyatra caryāḥ cīrṇāḥ, kvacidyatra pāramitāḥ paripūritāḥ, kvacidyatra kṣāntiravatīrṇā, kvacidyatra bhūmiravakrāntā, kvacidyatra buddhakṣetravyūhāḥ parigṛhītāḥ, kvacidyatra tathāgataśāsanaṃ saṃdhāritam, kvacidyatra anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, kvacidyatra vyākṛto'nuttarāyāṃ samyaksaṃbodhau, yathā vyākṛto yena vyākṛto yāvaccireṇa ca vyākṛtastatsarvamadrākṣīt| sa kvacitkūṭāgāre maitreyaṃ bodhisattvaṃ cakravartirājabhūtaṃ sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayamānamapaśyat| kvacillokapālabhūtaṃ sarvalokahitasukhaṃ sattvānāmupasaṃharamāṇam, kvacicchakrabhūtaṃ kāmaguṇaratiṃ sattvānāṃ vinivartayamānam, kvacidbrahmabhūtaṃ dhyānāpramāṇaratiṃ sattvānāṃ saṃvarṇayamānam, kvacitsuyāmadevādhipatibhūtamapramāṇaguṇān sattvānāṃ saṃvarṇayamānam, kvacit saṃtuṣitadeveśvarabhūtamekajātipratibaddhabodhisattvaguṇānudbhāvayamānam, kvacitsunirmitadevarājabhūtaṃ sarvabodhisattvanirmāṇavyūhaṃ devaparṣadi saṃdarśayamānam, kvacidvaśavartidevarājabhūtaṃ sarvadharmavaśavartitāṃ devānāṃ saṃprakāśayamānam, kvacinmāratvaṃ kārayamāṇam, sarvasaṃpattyanityatāṃ devānāṃ deśayamānam, kvacidasurendrabhavanopapannaṃ sarvamānamadadarpaprahāṇāya mahājñānasāgaravigāhanāya dharmajñānasāgaravigāhanāya dharmajñānamāyāpratilambhāya asuraparṣadi dharmaṃ deśayamānamapaśyat| kvacitkūṭāgāre yamalokamadrākṣīt| tatra maitreyaṃ bodhisattvaṃ prabhayā mahānarakānavabhāsya narakopapannānāṃ sattvānāṃ sarvanirayaduḥkhaṃ praśamayamānamadrākṣīt| kvacitkūṭāgāre pretabhavanamadrākṣīt| tatra maitreyaṃ bodhisattvaṃ pretabhavanopapannānāṃ sattvānāṃ vipulamannapānamupasaṃhṛtya kṣutpipāsāṃ praśamayamānamadrākṣīt| kvacitkūṭāgāre tiryagyonau vividhopapatyāyatanavimātratayā tiryagyonigatān sattvān vinayantamadrākṣīt| kvacitkūṭāgāre mahārājikadevaparṣadi lokapālānāṃ dharmaṃ deśayamānamapaśyat| kacicchakradevarājaparṣadi kvacitsuyāmadevarājaparṣadi kvacitsaṃtuṣitadevarājaparṣadi kvacitsunirmitadevarājaparṣadi kvacidvaśavartidevarājaparṣadi kvacitkūṭāgāre brahmendraparṣadi maitreyaṃ bodhisattva mahābrahmabhūtaṃ dharmaṃ deśayamānapaśyat|



kvacinnāgamahoragaparṣadi kvacidyakṣarākṣasaparṣadi kvacidgandharvakinnaraparṣadi kvacidasuradānavendraparṣadi kvacinmahoragendraparṣadi kvacinmanuṣyendraparṣadi kvacitkūṭāgāre devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaparṣadi maitreyaṃ bodhisattvaṃ dharmaṃ deśayamānamapaśyat| kvacicchrāvakaparṣadi kvacitpratyekabuddhaparṣadi kvacidbodhisattvaparṣadi kvacitkūṭāgāre prathamacittotpādikānāmādikarmikāṇāṃ bodhisattvānāṃ maitreyaṃ bodhisattvaṃ dharmaṃ deśayamānamapaśyat| kvaciccaryāpratipannānāṃ kvacitkṣāntipratilabdhānāmavinivartanīyānāṃ kvacidekajātipratibaddhānāmabhiṣekaprāptānāṃ kvacitkūṭāgāre prathamabhūmisthitānāṃ bodhisattvānāṃ bhūmivaiśeṣikatāṃ saṃvarṇayamānamapaśyat| kvacidyāvaddaśabhūmisthitairbodhisattvaiḥ saha maitreyaṃ bodhisattvaṃ sarvabhūmivaiśeṣikatāṃ saṃgāyantamapaśyat| kvacitsarvapāramitāparipūraye'pramāṇatāṃ kvacitsarvaśikṣābhimukhāvatārasamatāṃ kvacitsamādhimukhapraveśavistīrṇatāṃ kvacidvimokṣanayagambhīratāṃ kvacicchāntadhyānasamādhisamāpattyabhijñāviṣayaspharaṇatāṃ kvacidbodhisattvacaryāvinayopāyamukhapraveśatāṃ kvacitpraṇidhānābhinirhāravistīrṇatāṃ kvacitkūṭāgāre maitreyaṃ bodhisattvaṃ caṃkramābhiyuktaṃ sabhāgacaritairbodhisattvaiḥ sārdhaṃ lokahitakriyārthaṃ vividhaśilpaśānaśāstraviśeṣāṃ sarvasattvahitasukhādhānopasaṃhitatāṃ saṃgāyamānamapaśyat| kvacidekajātipratibaddhairbodhisattvaiḥ sārdhaṃ sarvabuddhajñānābhiṣekamukhaṃ saṃgāyantamapaśyat| kvacitkūṭāgāre maitreyaṃ bodhisattvaṃ caṃkramābhiyuktaṃ varṣaśatasahasrairanikṣiptadhuramapaśyat| kvaciduddeśasvādhyāyaprayuktaṃ kvaciddharmamukhapratyavekṣaṇaprayuktaṃ kvaciddharmasaṃgāyanaprayuktaṃ kvaciddharmalekhanaprayuktaṃ kvacinmaitrīsamādhisamāpannaṃ kvacitsarvadhyānāpramāṇāni samāpannaṃ kvacisarvakṛtsnāyatanavimokṣasamāpannaṃ kvacitkūṭāgāre bodhisattvābhijñābhinirhāraprayogasamādhisamāpannaṃ maitreyaṃ bodhisattvamapaśyat||



kvacitkūṭāgāre nirmāṇavatīṃ bodhisattvasamādhiṃ samāpannān bodhisattvānapaśyat| teṣāṃ ca sarvaśarīraromamukhebhyaḥ sarvanirmāṇameghānniścarato'paśyat| keṣāṃcitsarvaromamukhebhyo devanikāyameghānniścarato'paśyat| keṣāṃcinnāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālacakravartimeghān keṣāṃcitkoṭṭarājameghān keṣāṃcidrājakumārameghān keṣāṃcicchreṣṭhyamātyagṛhapatimeghān keṣāṃcicchrāvakapratyekabuddhabodhisattvameghān keṣāṃcittathāgatakāyameghān keṣāṃcitsarvaśarīraromamukhebhyo'pramāṇān sarvasattvanirmāṇameghānniścarato'paśyat| keṣāṃcitsarvaromamukhebhyo vividhāni dharmamukhāni niścaramāṇānyaśrauṣīt-yaduta bodhisattvaguṇavarṇamukhāni dānapāramitāmukhāni śīlakṣāntivīryadhyānaprajñopāyapraṇidhānabalajñānapāramitāmukhāni saṃgrahavastudhyānāpramāṇasamādhisamāpattyabhijñāvidyādhāraṇīpratibhānasatyapratisaṃviccha-

mathavipaśyanāvimokṣamukhapratītyasamutpādapratiśaraṇadharmoddānasmṛtyupasthānasamyakprahāṇarddhi-pādendriyabalabodhyaṅgamārgaśrāvakayānakathāpratyekabuddhayānakathāmahāyānakathābhūmikṣānticaryāpraṇidhānamukhāni evaṃ sarvadharmamukhapraveśaśabdānniścarato'śrauṣīt| kvacitkūṭāgāre tathāgataparṣanmaṇḍalasaṃnipātānadrākṣīt| teṣāṃ ca tathāgatānāṃ nānāvimātratāṃ janmakulavimātratāṃ kāyavyūhāpramāṇavimātratāmāyurvimātratāṃ kṣetravimātratāṃ kalpavimātratāṃ dharmadeśanāvimātratāṃ nirmāṇamukhavimātratāṃ saddharmasthitivimātratāṃ yāvadaśeṣasarvākāraparṣanmaṇḍalavimātratāmadrākṣīt||



madhye ca vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya ekamudārataraṃ vistīrṇataraṃ ca tadanyasarvakūṭāgārāśeṣasarvavyūhātiriktataravyūhasamalaṃkṛtaṃ kūṭāgāramadrākṣīt| sa tasya kūṭāgārasyābhyantare trisāhasramahāsāhasraṃ lokadhātumadrākṣīt| tasmiṃśca trisāhasramahāsāhasre lokadhātau koṭīśataṃ cāturdvīpikānāṃ koṭīśataṃ jambudvīpakānāṃ koṭīśataṃ tuṣitabhavanānāmadrākṣīt| sa tatra jambudvīpeṣu maitreyaṃ bodhisattvaṃ padmagarbhagataṃ jāyamānamapaśyat| śakrabrahmābhyāṃ pratīkṣyamāṇaṃ saptapadāni prakrāntaṃ daśa diśo vyavalokayamānaṃ mahāsiṃhanādaṃ nadantaṃ sarvakumārabhūmiṃ saṃdarśayamānaṃ antaḥpuramadhye gatamudyānabhūmiṃ niṣkrāntaṃ sarvajñatābhimukhamabhiniṣkramya pravrajantaṃ duṣkaracaryāṃ saṃdarśayantamāhāraṃ paribhuñjānaṃ bodhimaṇḍamupasaṃkrāntaṃ māraṃ dharṣayamāṇaṃ bodhiṃ vibudhyamānaṃ bodhivṛkṣamanimiṣaṃ nirīkṣamāṇaṃ mahābrahmaṇādhyeṣyamāṇaṃ dharmacakraṃ pravartayamānaṃ devabhavaneṣu praviśantamadrākṣīt| nānābhisaṃbodhidharmacakrapravartanaviṣayasaṃdarśanavimātratābhirnānākalpanāmapravartanavimātratā-bhirnānāyuḥpramāṇavimātratābhirnānāparṣanmaṇḍalavyūhavimātratābhirnānākṣetraviśuddhinayasaṃdarśanavimātratābhiḥ nānācaryāpraṇidhānaprabhāvanāvimātratābhiḥ nānādharmadeśanāvyavasthānasarvaparipācanopāyavimātratābhiḥ nānādhātuvibhaṅgaśāsanasthityadhiṣṭhānasaṃdarśana vimātratābhiḥ| sarvatra ca tatra sudhanaḥ śreṣṭhidārakaḥ pādamūlagatamātmānaṃ saṃjānīte sma||



sa sarvaparṣanmaṇḍaleṣu sarvakriyāsaṃdarśaneṣu sarvāyuḥpramāṇavimātratāsu asaṃpramuṣitena smṛtyadhiṣṭhānajñānena sarvasaṃjñāgatavyavasitāyāṃ jñānabhūmau sthito yāvanti teṣu sarvakūṭāgāreṣu ghaṇṭākiṅkiṇījālatūryasaṃgītiprabhṛtīnyārambaṇāni sattvebhyastebhyo'cintyameghanigarjitanirghoṣaśabdaṃ niścarantamaśrauṣīt| kvacidbodhicittavimātratāṃ kvacitpāramitācaryāpraṇidhānavimātratāṃ kvacidbhūmyapramāṇavimātratāṃ kvacidabhijñācintyavikurvitavimātratāṃ kvacittathāgatapūjāvimātryavimātratāṃ kvacidbuddhakṣetravyūhavimātratāṃ kvacidapramāṇatathāgatadharmameghavimātratām evaṃ sarvadharmanirghoṣān yathāpūrvaparikīrtitānaśrauṣīt| kvacitsarvajñatāprasthānaśabdamaśrauṣīt-amuṣmin lokadhātāvamuko nāma bodhisattvo bodhicittamutpādayati amukaṃ dharmamukhaṃ śrutvā amukena kalyāṇamitreṇa samādāpito'mukasya tathāgatasya pādamūle evaṃnāmni kalpe īdṛśe buddhakṣetre īdṛkparṣanmadhyagate īdṛśaṃ kuśalamūlamūlamavaropya īdṛśāṃstathāgataguṇān śrutvā īdṛśenādhyāśayena īdṛśyā praṇidhānavimātratayā| iyataḥ kalpān bodhisattvacaryāṃ caritvā iyadbhiḥ kalpairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| īdṛgnāmadheyaḥ īdṛśena āyuḥpramāṇena īdṛśyā buddhakṣetraguṇavyūhāsaṃpadā|



īdṛśena praṇidhānaviśeṣeṇa īdṛśena sattvavinayena īdṛśena śrāvakapratyekabuddhabodhisattvasaṃnipātena| tasya parinirvṛtasya iyataḥ kalpān saddharmaḥ sthāsyati, iyān samartho bhaviṣyati| kvacinnirghoṣamaśrauṣīt-amuṣmiṃllokadhātāvamuko nāma bodhisattvo dānapāramitāyāṃ carannīdṛśāni duṣkaraparityāgaśatāni karoti| amuko bodhisattvaḥ śīlaṃ rakṣati, kṣāntiṃ bhāvayati, vīryamālabhate, dhyānāni samāpadyate prajñāvicayaprayuktaḥ| amuko bodhisattvaḥ saddharmaparyeṣṭiheto rājaparityāgaṃ karoti, ratnaparityāgaṃ putraparityāgaṃ bhāryāparityāgaṃ hastapādanayanottamāṅgaparityāgaṃ karoti, agniprapatanaṃ karoti| amuko nāma bodhisattvaḥ tathāgataśāsanamabhyudgato dharmabhāṇakatvaṃ karoti, dharmadānaṃ dadāti, dharmayajñaṃ yajati, dharmadhvajamucchrayati, dharmabherīṃ parāhanti, dharmaśaṅkhamāpūrayati, dharmavarṣaṃ pravarṣati, tathāgataśāsanaṃ dhārayati, tathāgatacaityānyalaṃkaroti, tathāgatavigrahān kārayati, sattvasukhopadhānamupasaṃharati, saddharmakośamārakṣati| kvacinnirghoṣamaśrauṣīt-amuṣmiṃllokadhātāvamuko nāma tathāgata etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati evaṃnāmnābhiṣekeṇa īdṛśyāṃ parṣadi īdṛśe buddhakṣetre īdṛśe kalpe īdṛśenāyuḥpramāṇena īdṛśyā dharmadeśanayā īdṛśena sattvavinayena īdṛkpraṇidhyabhisaṃbodhena| evamekaikasmād ghaṇṭākiṅkiṇījālatūryādikādārambaṇādapramāṇadharmamukhavimātratānirghoṣānaśrauṣīt| sarveṣāṃ ca teṣāṃ nirghoṣāṇāṃ śraveṇa sudhanaḥ śreṣṭhidārako vipulaprītivegābhiṣyandita cittastāni dharmamukhāni śṛṇoti| kvaciddhāraṇīmukhāni pratyalabhata, kvacitpraṇidhānamukhāni, kvacitkṣāntimukhāni, kvaciccaryāmukhāni, kvacitpraṇidhānamukhāni, kvacitpāramitāmukhāni, kvacidabhijñāmukhāni, kvacidvidyājñānālokamukhāni, kvacidvimokṣamukhāni, kvacitsamādhipraveśamukhāni pratyalabhata||



tebhyaśca ādarśamaṇḍalebhyo'parimāṇapratibhāsavyūhavijñaptimapaśyat| kvacittathāgataparṣanmaṇḍalapratibhāsavijñaptiṃ kvacidbodhisattvaparṣanmaṇḍalapratibhāsavijñaptiṃ kvacicchrāvakaparṣanmaṇḍalapratibhāsavijñaptiṃ kvacitpratyekabuddhaparṣanmaṇḍalapratibhāsavijñaptiṃ kvacittathāgataparṣanmaṇḍalapratibhāsavijñaptiṃ kvacitsaṃkliṣṭakṣetrapratibhāsavijñaptiṃ kvacidviśuddhakṣetrapratibhāsavijñaptiṃ kvacitsaṃkleṣṭaviśuddhakṣetrapratibhāsavijñaptiṃ kvacitsarvabuddhaikalokadhātupratibhāsavijñaptiṃ kvacidbuddhalokadhātupratibhāsavijñaptiṃ kvacitparīttalokadhātupravibhāsavijñaptiṃ kvacinmahadgatalokadhātupratibhāsavijñaptiṃ kvacitsūkṣmalokadhātupratibhāsavijñaptiṃ kvacidudāralokadhātupratibhāsavijñaptiṃ kvacidindrajālapraveśalokadhātupratibhāsavijñaptiṃ kvacidvyatyastalokadhātupratibhāsavijñaptiṃ kvacidadhamūrdhvaṃlokadhātupratibhāsavijñaptiṃ kvacitsamadharaṇītalapraveśalokadhātupratibhāsavijñaptiṃ kvacinnarakatiryakpretāvabhāsalokadhātupratibhāsavijñaptiṃ kvaciddevamanuṣyākīrṇalokadhātupratibhāsavijñaptimadrākṣīt| teṣu ca caṃkrameṣu niṣadya svāsaneṣu ca asaṃkhyeyān bodhisattvān nānākāryaprayuktānapaśyat| kāṃściccaṃkramyamāṇān kāṃścidvyāyacchataḥ kāṃścidvipaśyataḥ kāṃścinmahākaruṇayā spharamāṇān kāṃścidvividhān śāstranayān lokārthasaṃprayuktānabhinirharamāṇān kāṃściduddiśataḥ kāṃścitsvādhyāyamānān kāṃścillikhitaḥ kāṃścitparipraśnayataḥ kāṃścitrtriskandhadeśanāpariṇamanābhiyuktān kāṃścitpraṇidhānānyabhinirharamāṇān||



tebhyaśca stambhebhyaḥ sarvamaṇirājaprabhājālāni niścaranti vyapaśyat| kvacinnīlavarṇāni kvacitpītavarṇāni kvacillohitavarṇāni kvacidavadātavarṇāni kvacitsphaṭikavarṇāni kvacittapanīyavarṇāni kvacidindranīlavarṇāni kvacidindrāyudhavarṇāni kvacijjāmbūnadasuvarṇavarṇāni kvacitsarvaprabhāsavarṇāni kāyacittaprītisaṃjananaparamanayanābhirāmāṇi| tāṃśca jāmbūnadasuvarṇavarṇakadalīstambhān sarvaratnavigrahāṃśca puṣpameghāvalambitāpāṇīnadrākṣīt| mālyadāmapāṇīn chatradhvajapatākāpāṇīn gandhadhūpavilepanapāṇīn vividharatnavicitrasuvarṇasūtrapāṇīn vividhamuktāhārapāṇīn nānāratnahārapāṇīn sarvavyūhaparigṛhītapāṇīn| kāṃścidavanatacūḍāmaṇimakuṭān animiṣanayanān kṛtāñjalipuṭān namasyato'paśyat| tebhyaśca muktāhārebhyaḥ sarvagandhaparibhāvitāṣṭāṅgopetasūkṣmajaladharān prasravamāṇānapaśyat| tebhyaśca vaiḍūryamaṇihārajālebhyo dīrghapaṅktīn kṣarantīnapaśyat| tāni ca ratnacchatrāṇi sarvālaṃkāravyūhopaśobhitānyapaśyat| tāṃ ca ratnaghaṇṭākiṅkiṇījālapaṭṭadāmakalāpamaṇiśalākāvicitramaṇiratnakośasamalaṃkṛtagarbhāmapaśyat| tābhyaśca puṣkiriṇībhyo'saṃkhyeyāni ratnapadmotpalakumudapuṇḍarīkānyabhyudgatānyapaśyat| kānicidvitastipramāṇamātrāṇi kānicidvyāmapramāṇamātrāṇi kānicicchakaṭacakrapramāṇamātrāṇi| teṣu ca nānārūpān vyūhānapaśyat| yaduta strīrūpān puruṣarūpān dārakarūpān dārikārūpān śakrarūpān brahmarūpān lokapālarūpān devanāgayakṣagandharvāsuragaruḍakinnaramahoragarūpān śrāvakapratyekabuddhabodhisattvarūpān sarvajagadrūpasaṃsthānaśarīrān vicitranānāvarṇān kṛtāñjalipuṭānavanatakāyānnamasyato'paśyat| dvātriṃśanmahāpuruṣalakṣaṇasamalaṃkṛtakāyāṃśca tathāgatavigrahān paryaṅkaniṣaṇṇānapaśyat||



yā ca sā vaiḍūryatalāṣṭāpadamahāpṛthivī, tatra ekaikato'ṣṭāpadādacintyāḥ pratibhāsavijñaptīrapaśyat| kvacitkṣetrapratibhāsavijñaptiṃ kvacidbuddhapratibhāsavijñaptim| yāvantaśca teṣu kūṭāgāreṣvalaṃkāravyūhāḥ, tān sarvānekaikasminnaṣṭāpade pratibhāsaprāptānapaśyat| teṣāṃ ca ratnavṛkṣāṇāṃ sarvatra puṣpaphalakośebhyo nānāsaṃsthānavicitrasuvarṇarūpārdhakāyānapaśyat| kvacidbuddhārdhakāyān kvacidbodhisattvārdhakāyān kvaciddevanāgayakṣagandharvāsuragaruḍakinnaramahoragārdhakāyān kvacicchakrabrahmalokapālārdhakāyān kvaciccakravartimanuṣyendrārdhakāyān kvacidrājakumāraśreṣṭhigṛhapatyamātyastrīpuruṣadārakadārikābhikṣubhikṣuṇyupāsakopāsikārdhakāyān kāṃścitpuṣpadāmāvalambitapāṇīn kāṃścidratnahārābhipralambitapāṇīn kāṃścitsarvavyūhaparigṛhītapāṇīn kāṃścidavanatakāyān kṛtāñjalipuṭānanimiṣanayanān namasyataḥ kāṃścidabhiṣṭuvataḥ kāṃścitsamāpannān kāṃścitsuvarṇavarṇāvabhāsān kāṃścidrūpyavarṇāvabhāsān kāṃścittuṣārasukumāravarṇāvabhāsān kāṃścidindranīlamaṇivarṇāvabhāsān kāṃścidvirocanamaṇiratnāvabhāsān kāṃścitsarvaratnavarṇāvabhāsān kāṃściccampakapuṣpavarṇāvabhāsān kāṃścitprabhākāyāvabhāsān kāṃścillakṣaṇavicitrātmabhāvānapaśyat| tebhyaśca ardhacandrebhyo'saṃkhyeyāṃścandrasūryagrahanatārāpratibhāsān niścarya daśadiśo'vabhāsayamānānapaśyat||



tāśca prāsādavimānakūṭāgārabhittīḥ sarvaratnāṣṭāpadavicitrā apaśyat| teṣu ca sarvaratnāṣṭāpadeṣu maitreyasya bodhisattvasya sarvabodhisattvacaryākramamapaśyat yathā pūrvaṃ bodhisattvāścaryāmacaran| kvacidaṣṭāpade maitreyasya bodhisattvasya śiraḥpradānamapaśyat| kvacinnetrapradānaṃ kvacidvastrapradānaṃ kvaciccūḍāmaṇiratnapradānaṃ kvacitsaddharmacūḍāmaṇipradānaṃ kvaciddantapradānaṃ kvacijjihvāpradānaṃ kacitkarṇanāsāpradānaṃ kvaciddhṛdayapradānaṃ kvacinmajjamāṃsapradānaṃ kvacidrudhirapradānaṃ kvacicchavicarmapradānaṃ kvacinmāṃsanakhapradānaṃ kvacitsajālāṅgulipradānaṃ kvacitsarvaśarīrapradānaṃ kvacitputraduhitṛbhāryāpradānaṃ kvacidratnarāśipradānaṃ kvacidgrāmanagaranigamajanapadarāṣṭrarājadhānīpradānaṃ kvacijjambudvīpapradānaṃ kvaciccaturdvīpapradānaṃ kvacitsarvarājyaiśvaryapradānaṃ kvacidbhadrarājāsanapradānaṃ kvaciddāsadāsīpradānaṃ kvacidantaḥpurapradānaṃ kvacidudyānatapovanapradānaṃ kvacicchatradhvajapatākāpradānaṃ kvacitpuṣpamālyagandhānulepanapradānaṃ kvacid glānapratyayabhaiṣajyapradānaṃ kvacitsarvānnapānavidhipradānaṃ kvacitsarvopakaraṇapradānaṃ kvacitsarvopāśrayapradānaṃ kvacidratnakāṃsyapātrīpradānaṃ kvacidvararathapradānaṃ kvacidbandhanāgāragatān vimokṣayantaṃ kvacidvadhyān nirmokṣayantaṃ kvacidbālāṃścikitsamānaṃ kvacitpranaṣṭamārgāṇāṃ mārgamupadarśayantaṃ kvaciddāśabhūtaṃ nadīpathe nāvaṃ vāhayamānaṃ kvacidbālāhāśvarājabhūtaṃ mahāsamudre rākṣasīdvīpagatān sattvān paritrāyamāṇaṃ kvacinmaharṣibhūtaṃ śāstrāṇyabhinirharamāṇaṃ kvaciccakravartibhūtaṃ daśakuśaleṣu karmapatheṣu sattvān pratiṣṭhāpayamānaṃ kvacidvaidyabhūtamāturāṇāṃ cikitsāṃ prayojayamānaṃ kvacinmātāpitaramupatiṣṭhantaṃ kvacitkalyāṇamitrāṇi śuśrūṣantaṃ kvacicchrāvakavarṇarūpeṇa sattvavinayena prayuktaṃ kvacitpratyekabuddhavarṇarūpeṇa kvacidbodhisattvavarṇarūpeṇa kvacidbuddhavarṇarūpeṇa kvacitsattvavinayaprayuktaṃ kvacitsattvajātakaviśeṣairupapattiṃ saṃdarśya sattvān paripācayamānaṃ kvaciddharmabhāṇakarūpeṇa tathāgataśāsanopagatamuddiśantaṃ svādhyāyamānaṃ yoniśomīmāṃsāprayuktaṃ tathāgatacaityānyalaṃkurvāṇaṃ tathāgatavigrahān kārayamāṇaṃ buddhapūjāyāṃ sattvān samādāpayamānaṃ gandhānulepanapradānaṃ sugandhatailābhyañjanapuṣpamālyāropaṇādisarvākārabuddhapūjāprayuktaṃ daśasu kuśalamūleṣu karmapatheṣu sattvān pratiṣṭhāpayamānaṃ pañcasu śikṣāpadeṣu aṣṭāṅgapoṣadheṣu buddhadharmasaṃghaśaraṇagamaneṣu pravrajyāyāṃ dharmaśravaṇe uddeśasvādhyāyayoniśomanasikāreṣu sattvānniyojayamānaṃ dharmasāṃkathyāya siṃhāsanasaṃniṣaṇṇaṃ buddhabodhiṃvivṛṇvantam| iti hi yāvanmaitreyo bodhisattvo'saṃkhyeyaiḥ kalpakoṭīniyutaśatasahasraiḥ ṣaṭsu pāramitāsu cīrṇacaritaḥ, tatsarvaṃ sudhanaḥ śreṣṭhidārakastata ekaikasmādaṣṭāpadādaparāparairākārairadrākṣīt| sa kvacitkūṭāgāre yāvanti maitreyeṇa bodhisattvena kalyāṇamitrāṇi paryupāsitāni teṣāṃ vikurvitavyūhānadrākṣīt| sarveṣu ca teṣu kalyāṇamitreṣu upasaṃkrāntamābhāṣyamāṇamātmānaṃ saṃjānīte sma-ehi sudhana svāgatam| māsi klāntaḥ| paśyemāṃ bodhisattvācintyatām||



iti hi sudhanaḥ śreṣṭhidārakastata ekaikasmātkūṭāgārādekaikasmādārambaṇādimāni ca anyāni ca avicintyavyūhaviṣayavikurvitānyadrākṣīt| asaṃpramuṣitena smṛtibalādhānena samantadigvyavacāritayā cakṣuḥpariśuddhyā anāvaraṇena vipaśyanākauśalyajñānena bodhisattvajñānādhiṣṭhānavaśitāpratilambhena bodhisattvasaṃjñāgataprasṛtāyāṃ jñānabhūmau sthitaḥ, tatsarvamanantavyūhaviṣayavikurvitamadrākṣīt| tadyathā puruṣaḥ suptaḥ svapnāntaragato vividhān rūpārambaṇaviśeṣān paśyet yaduta gṛhavimānaramaṇīyāni vā grāmanagaranigamajanapadaramaṇīyāni vā vastrānnapānaparibhogaramaṇīyāni vā gītavādyatūryasaṃgītivividharatikrīḍāramaṇīyāni vā paśyet| udyānārāmatapovanaramaṇīyāni vā vṛkṣanadīpuṣkiriṇīparvataramaṇīyāni vā mātāpitṛmitrajñātisālohitasamavadhānagataṃ vā ātmānaṃ saṃjānīte| mahāsamudraṃ vā paśyet sumeruṃ vā parvatarājānaṃ sarvadevabhavanāni vā jambudvīpaṃ vā, anenakayojanaśatasthitaṃ vā ātmānaṃ saṃjānīte| tacca gṛhaṃ vā avacarakaṃ vā vipulaṃ paśyet| sarvaguṇālaṃkārasamavasṛtaṃ divasameva saṃjānīte| na rātridīrghaṃ ca saṃjānīte na hrasvam, na svapna iti saṃjānīte| sukhopasthānaṃ cātmanaḥ paśyet| sa prasrabdhakāyasaṃskāro vigatastyānamiddhaḥ sarvaratyapakarṣito vipulaprītisukhasaṃvedī dīrghaṃ ca vipulaṃ ca saṃjānīte| divasaṃ vā saptāhaṃ vā ardhamāsaṃ vā saṃvatsaraṃ vā varṣaśataṃ vā tato vā uttari saṃjānīte| prativibuddhaśca tatsarvamanusmaret| evameva sudhanaḥ śreṣṭhidārakaḥ bodhisattvādhiṣṭhānena sarvatraidhātukasvapnasamavasaraṇajñānena parīttasaṃjñāgataniruddhacetā vipulamahadgatānāvaraṇabodhisattvasaṃjñāgatavihārī bodhisattvaviṣayānugato'cintyabodhisattvanayapraveśānusṛtabuddhistatsarvavyūhavikurvitamapaśyat saṃjānīte'nubhavati vicārayati nimittīkaroti ālakṣayati, tatra ca sthitamātmānaṃ saṃjānīte| tadyathā glānaḥ puruṣaścarame cittotpāde vartamāna upapatyānantaryacitte pratyupasthite karmabhave āmukhībhūte yathākṛtakarmopacayavipākena aśubhakarmapratyayena narakaṃ vā paśyet, tiryagyoniṃ vā pretaviṣayaṃ vā yamapuruṣān vā dṛḍhapraharaṇagṛhītān ruṣitānākrośato ruditākrośitaśabdaṃ ca nārakāṇāṃ śruṇuyāt|



tāṃ ca kṣāranadīṃ paśyet, tāṃśca kṣuradhārāparvatān, tāṃ ca kūṭāśālmalīm, tacca asipatravanaṃ paśyet| tāṃśca mahānarakānādīptān saṃprajvalitānekajvālībhūtān, tāśca lohakumbhīḥ paśyet, tāḥ kāraṇāḥ kāryamāṇān, tāṃśca vedanāmanubhūyamānān saṃjānīt| tāni ca nairayikānyagnisaṃtāpaduḥkhāni paśyedanubhavet| śubhakarmopacayena vā devabhavanaṃ paśyet| devaparṣadapsarogaṇaṃ sarvavyūhālaṃkārāṃśca paśyet, udyānavimānanadīpuṣkariṇīratnaparvatakalpavṛkṣaparibhogān vā paśyedanubhavet, tadāyuḥkālaṃ ca saṃjānīyāt-itaścyutastatra vopapanno'nantarhita eva karmaviṣayācintyatayā etāṃ kriyāṃ paśyet saṃjānīta anubhavet| evameva sudhanaḥ śreṣṭhidārako bodhisattvakarmaviṣayācintyatayā tatsarvavyūhavikurvitamadrākṣīt| tadyathā bhūtagrahāviṣṭaḥ puruṣo vividhāni rupagatāni paśyati| yacca paripṛcchate, tadvyākaroti| evameva sudhanaḥ śreṣṭhidārako bodhisattvajñānādhiṣṭhānabalena tān sarvavyūhānadrākṣīt| tadyathā nāgabhavanapraviṣṭaḥ puruṣo nāgasaṃjñāgatapraveśena divasaṃ vā saptāhaṃ vā ardhamāsaṃ vā māsaṃ vā saṃvatsaraṃ vā varṣaśataṃ vā saṃjñāmātraṃ saṃjānīte, nāgasaṃjñāgatotsṛṣṭo manuṣyasaṃjñāgatena muhūrtamātraṃ paśyet| evameva sudhanaḥ śreṣṭhidārako bodhisattvasaṃjñāgatānusmṛtabuddhistanmaitreyasya bodhisattvasya adhiṣṭhānavaśena tanmuhūrtaṃ bahūni kalpakoṭīniyutaśatasahasrāṇi saṃjānīte sma| tadyathāsti sarvajagadvaravyūhagarbhaṃ nāma mahābrahmaṇo vimānam| tatra sarvatrisāhasramahāsāhasro lokadhāturābhāsamāgacchati pratibhāsayogena sarvārambaṇāmiśrībhūtaḥ| evameva sudhanaḥ śreṣṭhidārakaḥ tān sarvān vyūhānanyonyāsaṃkīrṇān sarvārambaṇeṣu pratibhāsaprāptaḥ tadyathā kṛtsnāyatanasamāpattivihārī bhikṣureko'dvitīyaḥ śayane vā caṃkrame vā niṣadyāyāṃ vā utthito vā niṣaṇṇo vā yathākṛtsnasamāpattiviṣayāvatāreṇa sarvalokaṃ saṃjānīte paśyatyanubhavati dhyāyiviśeṣācintyatāyai| evameva sudhanaḥ śreṣṭhidārakaḥ tān sarvān vyūhān yathāviṣayāvatāreṇa paśyati saṃjānīte| tadyathā gandharvanagarāṇāṃ sarvavyūhālaṃkārā gaganatale saṃdṛśyante, na ca kasyacidāvaraṇatvāya kalpante| tadyathā yakṣavimānapraviṣṭāni manuṣyavimānāni yakṣavimānāntargatānyanyonyāsaṃbhinnāni yathākāmaviṣayapariśuddhyā saṃdṛśyante| tadyathā mahāsamudre sarvasya trisāhasramahāsāhasrasya lokadhātoḥ pratibhāsasamudrāḥ saṃdṛśyante| tadyathā māyākāro mantravidyauṣadhibalādhiṣṭhānena sarvarūpagatāni sarvakriyāśca saṃpaśyati| evameva sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasyādhiṣṭhānajñānamāyācintyapradeśena tāni sarvavyūhavikurvitānyadrākṣīt dharmajñānamāyābalābhinirhṛtena bodhisattvavaśitādhiṣṭhānajñānamāyāgatena||



atha khalu maitreyo bodhisattvastatkūṭāgāraṃ praviśya tadadhiṣṭhānamavasṛjya sudhanaṃ śreṣṭhidārakamacchaṭāśabdaṃ kṛtvā etadavocata-uttiṣṭha kulaputra| eṣā dharmāṇāṃ dharmatā| aviṣṭhapanapratyupasthānalakṣaṇāḥ kulaputra sarvadharmā bodhisattvajñānādhiṣṭhitāḥ| evaṃ svabhāvāpariniṣpannā māyāsvapnapratibhāsopamāḥ| atha khalu sudhanaḥ śreṣṭhidārakaḥ tenācchaṭāśabdena tataḥ samādhervyutthitaḥ| taṃ maitreyo bodhisattva āha-dṛṣṭā te kulaputra bodhisattvādhiṣṭhānavikurvāḥ? dṛṣṭāste bodhisattvasaṃbhārabalaniṣyandāḥ? dṛṣṭā te bodhisattvapraṇidhijñānaviṭhapanā? dṛṣṭāste bodhisattvacaryāsamudāgamāḥ? śrutaṃ te bodhisattvaniryāṇamukham? dṛṣṭā te buddhakṣetravyūhāpramāṇatā? dṛṣṭā te tathāgatapraṇidhivaiśāradyavaiśeṣikatā? anugatā te bodhisattvavimokṣācintyatā? anubhūtaṃ te bodhisattvasamādhiprītimukham? sudhana āha-dṛṣṭamārya kalyāṇamitrādhiṣṭhānena kalyāṇamitraprabhāveṇa| api tu khalu ārya ko nāmaiṣa vimokṣaḥ? maitreya āha-sarvatryadhvārambaṇajñānapraveśāsaṃmoṣasmṛtivyūhagarbho nāma kulaputra eṣa vimokṣaḥ| īdṛśānāṃ ca kulaputra vimokṣāṇāmanabhilāpyānabhilāpyānāmekajātipratibaddho bodhisattvo lābhī| sudhana āha-kva asau ārya vyūho gataḥ? maitreyo bodhisattva āha-yata evāgataḥ| sudhana āha-kuta āgataḥ? maitreyo bodhisattva āha-bodhisattvajñānādhiṣṭhānābhinirhārādāgataḥ| tatraivādhiṣṭhānena tiṣṭhati| na kvacidgato nāgato na rāśībhūto na saṃcayabhūto na kūṭastho na bhāvastho na bhāvasthito na deśastho na pradeśasthaḥ| tadyathā kulaputra nāgānāṃ meghajālaṃ na kāyena cittena abhyantarībhūtaṃ na saṃcayasthitaṃ na saṃdṛśyate| nāgacetanāvaśena apramāṇā vārighārāḥ pramuñcati nāgaviṣayācintyatayā| evameva kulaputra te vyūhā nādhyātmagatā na bahirdhāgatā na ca na saṃdṛśyante, bodhisattvādhiṣṭhānavaśena, tava ca subhājanatayā| tadyathā kulaputra māyākārasya sarvamāyāgataviṣayaṃ saṃdarśayamānasya māyā na kutaścidāgacchanti na vigacchanti na kvacitsaṃkrāntim, saṃdṛśyate ca mantrauṣadhibalena| evameva kulaputrate vyūhā na kvacidgatā na kutaścidāgatā na kvacidrāśībhūtāḥ| saṃdṛśyante ca acintyabodhisattvajñānamāyāsuśikṣitvāt pūrvapraṇidhānādhiṣṭhānajñānavaśitayā| sudhana āhaṃ-kiyaddūrādārya āgacchasi? āha-anāgatagatiṃgataḥ| kulaputra bodhisattvānāṃ gatiḥ acalanāsthānagatiḥ| anālayāniketagatiḥ| acyutyupapattigatiḥ| asthānasaṃkrāntigatiḥ| acalanānutthānagatiḥ| anavekṣāniketagatiḥ| akarmavipākagatiḥ| anutpādānirodhagatiḥ| anucchedāśāśvatagatiḥ| api tu kulaputra mahākaruṇāgatirbodhisattvānāṃ vineyasattvāvekṣaṇatayā, mahāmaitrīgatirbodhisattvānāṃ duḥkhitasattvaparitrāṇatayā, śīlagatirbodhisattvānāṃ yathāśayopapattitayā, praṇidhānagatirbodhisattvānāṃ pūrvādhiṣṭhānena, abhijñāgatirbodhisattvānāṃ sarvasukhasaṃdarśanatayā, anabhisaṃskāragatirbodhisattvānāṃ sarvatathāgatapādamūlānuccalanatayā, anāyūhaviyūhagatirbodhisattvānāṃ kāyacittāsaṃpravaṇatayā, prajñopāyagatirbodhisattvānāṃ sattvānuvartanatayā, nirmāṇasaṃdarśanagatirbodhisattvānāṃ pratibhāsapratibimbanirmitaśarīrasamatayā|



api ca kulaputra yadvadasi-kiyaddūrāttvamāgacchasīti| ahamasmin kulaputra āgacchāmi janmabhūmermāladebhyo janapadebhyaḥ kuṭigrāmakāt| tatra gopālako nāma śreṣṭhī| taṃ buddhadharmeṣu pratiṣṭhāpya janmabhūmakānāṃ ca manuṣyāṇāṃ yathābhājanatayā dharmaṃ deśayitvā mātāpitṛjñātisaṃbandhinaśca brāhmaṇagṛhapatīn mahāyāne samādāpya| sudhana āha-katamā ārya bodhisattvānāṃ janmabhūmiḥ? āha-daśemāḥ kulaputra bodhisattvānāṃ janmabhūmayaḥ| katamā daśa? yaduta bodhicittotpādo bodhisattvānāṃ janmabhūmiḥ| bodhisattvakulajanaka adhyāśayo bodhisattvānāṃ janmabhūmiḥ| kalyāṇamitrakule janayitāḥ.......bhūmipratiṣṭhānaṃ bodhisattvānāṃ janmabhūmiḥ| pāramitākule janakaṃ........ praṇidhānābhinirhāro bodhisattvānāṃ janmabhūmiḥ| anutpattikadharmakṣāntikule janakau.......| sarvadharmapratipattiḥ kulaputra bodhisattvānāṃ janmabhūmiḥ| atītānāgatapratyutpannasarvatathāgatakule janayitrī janmabhūmiḥ| imāḥ kulaputra bodhisattvānāṃ daśa janmabhūmayaḥ||



prajñāpāramitā kulaputra bodhisattvānāṃ mātā, upāyakauśalyaṃ pitā, dānapāramitā stanyam, śīlapāramitā dhātrī, kṣāntīpāramitā bhūṣaṇālaṃkāraḥ, vīryapāramitā saṃvardhikā, dhyānapāramitā caryāviśuddhiḥ kalyāṇamitrāṇi śikṣācaryaḥ, sarvabodhyaṅgāni sahāyāḥ, sarvabodhisattvā bhrātaraḥ bodhicittaṃ kulam, pratipattiḥ kuladharmāḥ, bhūmyavasthānaṃ kṣāntipratilambhaḥ, kulābhijātiḥ praṇidhānābhinirhāraḥ, kulavidyālābhaḥ, caryāviśuddhiḥ, kuladharmānuvartanatā mahāyānasamādāpanā, kulavaṃśāvyavacchedaḥ abhiṣekaikajātipratibaddhatā, dharmarājeṣu putratvam, sarvatathāgatasamudāgamaḥ kulavaṃśapariśuddhiḥ| evaṃ hi kulaputra bodhisattvo'tikrānto bhavati bālapṛthagjanabhūmim| avakrānto bhavati bodhisattvaniyāmam| saṃbhūto bhavati tathāgatakūle| pratiṣṭhito bhavati tathāgatavaṃśe| avyavacchedāya pratipanno bhavati triratnavaṃśasya| paripālanābhiyukto bhavati bodhisattvakulasya| pariśuddho bhavati jātigotreṇa| anupakruṣṭo bhavati varṇajātyoḥ| anavadyo bhavati sarvajātaḥ| adoṣaḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām| kulīno bhavati uttamabuddhakulasaṃbhūto mahāpraṇidhigarbhaśarīraḥ||



evaṃ kulajātisamṛddhāśca kulaputra bodhisattvāḥ pratibhāsāyatanasarvadharmaparijñātatvānna vijugupsante sarvalokopapattiṣu| nirmitopamasarvabhavopapattiparijñātatvānna saṃkliśyante sarvabhavagatyupapattisaṃvāseṣu| nirātmasarvabuddhatvānna parikhidyante sarvasattvaparipākavinayeṣu| mahāmaitrīmahākaruṇāśarīratvānna śrāmyanti sarvasattvānugraheṣu| svapnopamasaṃsārādhimuktatvānna paritrasanti sarvakalpasaṃvāseṣu| māyāmayaṃ ca skandhaparijñātatvānna krāmyanti sarvajanmacyutimaraṇasaṃdarśanena| dharmadhātuprakṛtikatvāyatanamucitvānna kṣaṇyante sarvaviṣayeṣu| marīcyupamasarvasaṃjñāgatasubhāvitatvānna muhyanti sarvasaṃsāragatiṣu| māyopamasarvadharmavikrīḍitatvādanupaliptā bhavanti sarvamāraviṣayaiḥ| sarvakāyaprabhāvitatvādavañcanīyā bhavanti sarvakleśaiḥ| upapattivaśitālabdhatvādgatiṃgatā bhavanti sarvagatiṣu| so'haṃ kulaputra sarvalokadhātūpapattyantargatena kāyena sarvajagadrūpasamairbalaviśeṣaiḥ sarvasattvopamairniruktisaṃbhedaiḥ sarvajagadupamābhirnāmadheyavimātratābhiḥ sarvasattvādhimuktisamairīryāpathaiḥ, sarvajagadvinayapramāṇairlokānuvartanaiḥ, sarvaviśuddhisamairjanmakulopapattisaṃdarśanaiḥ, kriyāvatāramukhaiḥ sarvasattvasaṃjñānupraveśaiḥ sarvabodhisattvapraṇidhinirmāṇasamairātmabhāvasaṃdarśanaprabhāvanaiḥ sarvadharmadhātuṃ spharitvā pūrvasabhāgacaritānāṃ sattvānāṃ pranaṣṭabodhicittānāṃ paripācanārthaṃ jambudvīpe ca janmopapattisaṃdarśanārthamiha dakṣiṇāpathe māladeṣu janapadeṣu kūṭāgrāmake brāhmaṇakuleṣūpapannānāṃ mātṛpitṛjñātisaṃbandhināṃ vinayārthaṃ brāhmaṇakulajātiviśeṣeṇa caiṣāṃ jātyabhimānikānirabhimānatāyai tathāgatakule saṃjananārthamihopapannaḥ| so'haṃ kulaputra iha dakṣiṇāpathe anenopāyena yathāśayānāṃ sattvānāṃ yathāvineyānāṃ paripākavinayaṃ kurvan ihaiva vairocanavyūhālaṃkāragarbhe kūṭāgāre prativasāmi| itaścāhaṃ cyutaḥ tuṣitabhavane upapattiṃ saṃdarśayiṣyāmi yathāśaye sattvānuvartanatāyai, tuṣitakāyikānāṃ ca sabhāgacaritānāṃ devaputrāṇāṃ paripākāya, sarvakāmadhātusamatikrāntānāṃ bodhisattvapuṇyajñānanirmāṇavyūhasaṃdarśanatāyai, kāmaratitṛṣṇāvinivartanatāyai, sarvasaṃsārānityatvaparidīpanatāyai, vipattiparyavasānasarvadevopapattisaṃdarśanatāyai, cyavanākāraṃ nāma mahājñānadharmamukhamekajātibaddhairbodhisattvaiḥ sārdhaṃ saṃgāyanāya, sahaparipācitānāṃ ca tatropapattisaṃgrahaṇatāyai, śākyamunisaṃpreṣitānāṃ ca vineyakalānāṃ prabodhanatāyai| kāle paripūrṇābhiprāyasarvajñatāmadhigamiṣyāmi| bodhiprāptaṃ ca māṃ kulaputra tvaṃ punarapi drakṣyasi sārdhaṃ mañjuśriyā kalyāṇamitreṇa||



api tu khalu punaḥ kulaputra-gaccha tvaṃ tameva mañjuśriyaṃ kumārabhūtam| upasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, kathaṃ samantabhadracaryāmaṇḍalamavataritavyam, kathamabhinirhartavyam, kathaṃ praṇidhātavyam, kathaṃ vipulīkartavyam, kathamanusartavyam, kathaṃ paryadātavyam, kathaṃ praveṣṭavyam, kathaṃ paripūrayitavyam, sa te kulaputra kalyāṇamitra saṃdarśayiṣyati| tatkasya hetoḥ? sa kulaputra bodhisattvakoṭīniyutaśatasahasrāṇāṃ praṇidhānaviśeṣaḥ saṃvidyate yo mañjuśriyaḥ kumārabhūtasya| vistīrṇaḥ kulaputra mañjuśriyaḥ kumārabhūtasya caryānihāraṃ| apramāṇo mañjuśriyaḥ kumārabhūtasya praṇidhānābhinirhāraḥ apratiprasrabdho mañjuśriyaḥ kumārabhūtasya sarvabodhisattvaguṇaviśeṣābhinirhāraḥ| mātā mañjuśrīḥ kumārabhūto buddhakoṭīniyutaśatasahasrāṇām| avavādako mañjuśrīḥ kumārabhūto bodhisattvakoṭīniyutaśatasahasrāṇām| udyukto mañjuśrīḥ kumārabhūtaḥ sarvasattvadhātuparipākavinayāya| vistīrṇanāmacakro mañjuśrīḥ kumārabhūto daśadiksarvalokadhātuṣu| kathāpuruṣo mañjuśrīḥ kumārabhūto'nabhilāpyeṣu tathāgataparṣanmaḍaleṣu| saṃvarṇito mañjuśrīḥ kumārabhūtaḥ sarvatathāgataiḥ| gambhīradharmajñānavihārī mañjuśrīḥ kumārabhūtaḥ sarvadharmayathārthadarśī| durāgatagocaro mañjuśrīḥ kumārabhūtaḥ sarvavimokṣanayeṣu| avatīrṇaḥ samantabhadrabodhisattvacaryāyām| sa te kulaputra kalyāṇamitrājanakaḥ, tathāgatakule saṃvardhakaḥ, sarvakuśalamūlānutthāpakaḥ, bodhisaṃbhārāṇāṃ darśakaḥ, bhūtakalyāṇamitrāṇāṃ samādāpakaḥ sarvaguṇeṣu avatārakaḥ, mahāpraṇidhānajāle pratiṣṭhāpakaḥ, sarvapraṇidhānābhinirhāreṣu śrāvayitā, sarvabodhisattvaguhyānāṃ saṃdarśakaḥ, sarvabodhisattvacintyatāyāḥ, sabhāgacaritaḥ pūrvajanmasaṃvāseṣu| tasmāttarhi tvaṃ kulaputra mañjuśrīpādamūlagataḥ eva mā parīttamanamutpādaya, mā parikhedaṃ janaya sarvaguṇānuśāsanīpratilambheṣu| tatkasya hetoḥ? yāvanti tvayā sudhana kalyāṇamitrāṇi dṛṣṭāni, yāvanti caryāmukhāni śrutāni, yāvanto vimokṣanayā avatīrṇāḥ, yāvantaḥ praṇidhānaviśeṣā avagāḍhāḥ, sarvaṃ mañjuśriyaḥ kumārabhūtasyānubhāvo'dhiṣṭhānaṃ ca draṣṭavyam| sa ca mañjuśrīḥ kumārabhūtaḥ paramapāramitāprāptaḥ||



atha khalu sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya pādau śirāsābhivandya maitreyaṃ bodhisattvaṃ mahāsattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya maitreyasya bodhisattvasyāntikāt prakrāntaḥ||52||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project