Digital Sanskrit Buddhist Canon

51 ajitasenaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ५१ अजितसेनः
51 ajitasenaḥ|



atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa rorukaṃ nagaraṃ gatvā yena ajitaseno nāma gṛhapatistenopasaṃkramya ajitasenasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



āha-mayā kulaputra akṣayalakṣaṇo nāma bodhisattvavimokṣaḥ pratilabdhaḥ, yasya sahapratilambhādakṣayabuddhadarśananidhānapratilābho bhavati||



gaccha kulaputra iyamihaiva dakṣiṇāpathe dharmagrāme śivarāgro nāma brāhmaṇaḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārako'jitasenasya gṛhapateḥ pādau śirasābhivandya ajitasenaṃ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya ajitasenasya gṛhapaterantikātprakrāntaḥ||49||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project