Digital Sanskrit Buddhist Canon

49 muktāsāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४९ मुक्तासारः
49 muktāsāraḥ|



atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa dakṣiṇāpathaṃ gatvā yena bharukacche nagare muktāsāro hairaṇyakaḥ, tenopasaṃkramya muktāsārahairaṇyakasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



so'vocat-ahaṃ kulaputra asaṅgasmṛtivyūhaṃ nāma bodhisattvavimokṣaṃ jānāmi| apratiprasrabdhā ca me daśasu dikṣu sarvatathāgatapādamūleṣu dharmaparyeṣṭiḥ| etamahaṃ kulaputra asaṅgasmṛtivyūhaṃ bodhisattvavimokṣaṃ jānāmi, prajānāmi| kiṃ mayā śakyaṃ bodhisattvānāmacchambhitasiṃhanādanādināṃ mahāpuṇyajñānapratiṣṭhitānāṃ caryāṃ jñātuṃ guṇān vā vaktum||



gaccha kulaputra, ayamihaiva bharukacche nagare sucandro nāma gṛhapatiḥ prativasati| tadavabhāsitamasya gṛham| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārako muktāsārasya hairaṇyakasya pādau śirasābhivandya muktāsāraṃ hairaṇyakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya muktāsārasya hairaṇyakasyāntikātprakrāntaḥ||47||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project