Digital Sanskrit Buddhist Canon

37 samantasattvatrāṇojaḥśrīḥ

Technical Details
37 samantasattvatrāṇojaḥśrīḥ|



atha khalu sudhanaḥ śreṣṭhidārakoḥ tat pramuditanayanajagadvirocanāyā rātridevatāyāḥ samantabhadraprītivipulavimalavegadhvajaṃ bodhisattvavimokṣamadhimucyamāno'vataran, adhigacchan praviśan prasaran spharamāṇo'nugacchan anusaran pratilabhamāno bhāvayan paribhāvayan kalyāṇamitrānuśāsanīṃ pratipadyamāno'vavādānuśāsanīnirdeśānantaryatāyai pramuditanayanajagadvirocanāyā rātridevatāyāḥ saṃpreṣaṇānuśāsanīmanusmaran, kalyāṇamitradarśanānugatena sarvendriyamaṇḍalena samantadigabhimukhena kalyāṇamitradarśanapratilābhasamudācāreṇa sarvamānavigatena kalyāṇamitragaveṣaṇamanasikāreṇa mahāsaṃbhārasaṃbhavavyavasitena kalyāṇamitrārāgaṇavikrameṇa kalyāṇamitraikotībhāvagataiḥ sarvakuśalamūlaiḥ kalyāṇamitrasarvopāyakauśalyacariteṣvabhedyāśayapratipannaḥ kalyāṇamitrasaṃniśrayasaṃvardhanamahāvīryavegasāgarasaṃjātaḥ sarvakalpakalyāṇamitrasamatānugatasaṃvāsapraṇidhānaḥ samantasattvatrāṇojaḥśriyo rātridevatāyā antikamupasaṃkrāntaḥ||



tasyopasaṃkrāmataḥ samantasattvatrāṇojaḥśrī rātridevatā sarvalokābhimukhajagadvinayanidarśanānantabodhisattvavimokṣavṛṣabhitāsaṃdarśanārthaṃ vicitralakṣaṇānuvyañjanaparaniṣpannakāyaṃ saṃdarśya ūrṇakośātsamantajñānārciḥpradīpavimalajyotidhvajaṃ nāma raśmiṃ prāmuñcadanantamadhyaraśmiparivāram| sa sarvalokamavabhāsya sudhanasya śreṣṭhidārakasya mūrdhni nipatya sarvaśarīramanuspharati sma| samanantaraspṛṣṭaśca sudhanaḥ śreṣṭhidārakastena raśminā, atha tāvadeva atyantavirajomaṇḍalaṃ nāma samādhiṃ pratyalabhata, yasya pratilābhātpramuditanayanajagadvirocanāyā rātridevatāyāḥ samantasattvatrāṇojaḥśriyaśca rātridevatāyā mārgāntare yatpṛthivīmaṇḍalaṃ tatra yāvanti tejaḥparamāṇurajāṃsi vā apsu paramāṇurajāṃsi vā pṛthivīparamāṇurajāṃsi vā vajraparamāṇurajāṃsi vā vividhamahāmaṇiratnarajaḥparamāṇurajāṃsi vā puṣpagandhacūrṇaparamāṇurajāṃsi vā ratnavyūhaparamāṇurajāṃsi vā sarvārambaṇaparamāṇurajāṃsi vā, teṣu sarveṣu paramāṇurajaḥsu ekaikasmin paramāṇurajasi buddhakṣetraparamāṇurajaḥsamān lokadhātūn saṃvartamānān vivartamānāṃścāpaśyat| sāpskandhān satejaḥskandhān savāyuskandhān sapṛthivīskandhān samalokadhātusattvān sādhiṣṭhānān nānāsaṃsthānān saṃpratiṣṭhānān nānāpṛthivītalavyūhān nānāparvataparivārān nānānadītaḍāgavyūhān nānāsāgaraparisaṃsthānān nānādivyavibhaktibhavanavyūhān nānāvṛkṣasaṃsthānān nānāgaganālaṃkārān, sadevanagarabhavanālaṃkārān sanāganagarabhavanālaṃkārān sayakṣanagarabhavanālaṃkārān sagandharvanagarabhavanālaṃkārān sāsuranagarabhavanālaṃkārān sagaruḍanagarabhavanālaṃkārān, sakinnaranagarabhavanālaṃkārān, samahoraganagarabhavanālaṃkārān, samanuṣyanagarabhavanālaṃkārān, sasarvadigvidigvyavasthānasarvasattvanagarabhavanālaṃkārān, sanarakalokagativiṣayān, satiryagyonilokaviṣayān, sayamalokaviṣayān, samanuṣyagativyavacāracyutyupapattiviṣayān, nānopapattyabhisaṃbhinnān, anantagatibhedasamavasaraṇān| teṣu ca lokadhātuṣu vimātratāmadrākṣīt| yaduta kāṃścillokadhātūna saṃkliṣṭānapaśyat| kāṃścitpariśuddhān, kāṃścidekāntasaṃkliṣṭān, kāṃścidgatipariśuddhān, kāṃścitsaṃkliṣṭaviśuddhān, kāṃścidviśuddhasaṃkliṣṭān, kāṃścidekāntapariśuddhān, kāṃścitsamatalapraveśān, kāṃścidavamūrdhapratiṣṭhānān, kāṃścidvyatyastasaṃsthānān, teṣu lokadhātuṣu sarvasattvagatiṣu sarvasattvopapattiṣu samantasattvatrāṇojaḥśriyaṃ rātridevatāṃ prativineyasattvasarvasattvābhimukhāmapaśyat| sarvalokāsaṃbhinnadarśanatayā yathāyuḥpramāṇānāṃ sattvānāṃ nānādhimuktigocarāṇāṃ yathātmabhāvānāṃ yathātmavacanaprajñaptiniruktisaṃskāravyavahārāṇāṃ yathāprayogānāṃ yathādhipateyānāṃ paripākavinayamupādāya sarvasattvāsaṃbhinnasaṃmukhāvasthitāmapaśyat||



yaduta nānānarakagatiparyāpannānāṃ sattvānāṃ vividhanarakaduḥkhabhayavinivartanatāyai, nānātiryagyonyupapannānāṃ sattvānāmanyonyasaṃbhakṣaṇabhayavinivartanatāyai, yamalokagatiparyāpannānāṃ sattvānāṃ kṣutpipāsādiduḥkhabhayavinivartanatāyai, nāgalokagatiparyāpannānāṃ sattvānāṃ sarvanāgaduḥkhabhayavinivartanatāyai, sarvakāmadhātuparyāpannānāṃ sattvānāṃ sarvakāmadhātukaduḥkhabhayavinivartanatāyai, manuṣyalokagatiparyāpannānāṃ sattvānāmandhakāratamisrāyāṃ rātrau sarvāndhakārabhayavinivartanatāyai, avarṇāyaśokīrtiśabdaślokābhiniviṣṭānāṃ sattvānāṃ sarvāyaśokīrtibhayavinivartanatāyai, parṣacchāradyabhayaniviṣṭānāṃ sattvānāṃ parṣacchāradyabhayavinivartanatāyai, maraṇabhayabhītānāṃ sattvānāṃ maraṇabhayavinivartanatāyai, durgatiprapātabhayabhītānāṃ sattvānāṃ durgatiprapātabhayavinivartanāyai, ājīvikābhayabhītānāṃ sattvānāmājīvikābhayavinivartanatāyai, kuśalamūlavipraṇāśabhayabhītānāṃ sattvānāṃ kuśalamūlavipraṇāśabhayavinivartanatāyai, bodhicittasaṃmoṣaṇabhayabhītānāṃ sattvānāṃ bodhicittasaṃmoṣaṇabhayavinivartanatāyai, pāpamitrasamavadhānabhayabhītānāṃ sattvānāṃ pāpamitrasamavadhānabhayavinivartanatāyai, kalyāṇamitravipravāsabhayabhītānāṃ kalyāṇamitravipravāsabhayavinivartanatāyai, śrāvakapratyekabuddhabhūmiprapātabhayabhītānāṃ sattvānāṃ śrāvakapratyekabuddhabhūmiprapātabhayavinivartanatāyai, vividhasaṃsārasaṃvāsaduḥkhabhayabhītānāṃ vividhasaṃsāraduḥkhabhayavinivartanatāyai, visabhāgasarvasamavadhānabhītānāṃ sattvānāṃ visabhāgasarvasamavadhānabhayavinivartanatāyai, viṣamakālopapattibhayabhītānāṃ sattvānāṃ viṣamakālopapattibhayavinivartanatāyai, viṣamakulopapattibhayabhītānāṃ sattvānāṃ viṣamakulopapattibhayavinivartanatāyai, pāpakarmādhyāpattibhayabhītānāṃ pāpakarmādhyāpattibhayavinivartanatāyai, karmakleśāvaraṇabhayabhītānāṃ karmakleśāvaraṇabhayavinivartanatāyai, vividhasaṃjñāgataniketabandhanabhayabhītānāṃ sattvānāṃ vividhasaṃjñāgataniketabhayavinivartanatāyai sarvasattvānāmasaṃbhinnasaṃmukhāvasthitāmapaśyat||



yaduta aṇḍajānāṃ sattvānāṃ jarāyujānāṃ saṃsvedajānāmupapādukānāṃ rūpiṇāmarūpiṇāṃ saṃjñināṃ naivasaṃjñināṃ nāsaṃjñināṃ sarvasattvaparitrāṇapraṇidhānabalābhinirhṛtatvāt, vipulabodhisattvasamādhivegavikramabalena bodhisattvamahābhijñābalaparākrameṇa samantabhadrabodhisattvacaryāpraṇidhyabhinirhābalena mahākaruṇānayasāgaravegasaṃjātatvāt, sarvajagadapraṇihitamahāmaitrīspharaṇatāyai sarvasattvasukhasamudayaprītivegavivardhanatāyai sarvasattvasaṃgrahajñānaprayogatāyai vipulabodhisattvavimokṣavikurvitavṛṣabhitāsamanvāgatatvāt, sarvakṣetrapariśodhanābhimukhīmapaśyat| sarvadharmajñānānubodhābhimukhīṃ sarvabuddhapūjopasthānābhimukhīṃ sarvatathāgataśāsanasaṃdhāraṇābhimukhīṃ sarvakuśalopacayābhimukhīṃ sarvabodhisattvacaryāvivardhanābhimukhīṃ sarvasattvacittānāvaraṇābhimukhasthitāṃ sarvasattvendriyaparipācanābhimukhasthitāṃ sarvasattvādhimuktisamudraviśodhanābhimukhīṃ sarvasattvāvaraṇīyadharmavinivartanābhimukhīṃ sarvasattvājñānāndhakāravidhamanābhimukhīṃ sarvakuśalāparyayābhimukhīmapaśyat sarvajñajñānālokasaṃjananatāyai||



atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaḥśriyo rātridevatāyā idamacintyaṃ sarvalokābhimukhajagadvinayanidarśanabodhisattvavimokṣavṛṣabhitāvikurvitaṃ dṛṣṭvā praharṣajāto mahāprītivegasāgarapratilabdhaḥ samantasattvatrāṇojaḥśriyo rātridevatāyāḥ sarvaśarīreṇa praṇipatya ūrdhvaṃ vadanamavalokayāmāsa| atha khalu samantasattvatrāṇojaḥśrī rātrīdevatā tāṃ bodhisattvarūpalakṣaṇaviśuddhisaṃpadamantardhāpya rātridevatārūpeṇa sarvavikurvitāni pravartayamānā adhyatiṣṭhat| atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaśriyo rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā tasyāṃ velāyāmimā gāthā abhāṣata—



dṛṣṭo mayā vipulakāyu tavā varalakṣaṇo ratanaābharaṇa|

anuvyañjanaiḥ citravicitraśubhairgaganaṃ jyotiṣagaṇena yathā||1||



tavanantakṣetrarajadhātusamaṃ prabhamaṇḍalaṃ pravarakāyaśubham|

nānāvidhānupamavarṇanibhā yena spharī diśamanantatalā||2||



bahu raśmijāla jagaccittasamāstvaṃ sarvaromamukhataḥ sṛjase|

raśmīmukhe rucirapadmasthitāḥ tava nirmitā jagi sameti duḥkham||3||



gandhārcimeghapaṭalāṃ sṛjase jagarūpasaṃsthitasamantaśubhām|

puṣpā pravarṣanta samantamukhaṃ spharati dharmadhātugata sarvajinān||4||



ratanārciparvatamerunibhaṃ tava ābhakūṭu vipulaṃ vimalam|

yena prabhāsati samantajage mohāndhakāra vinivartayase||5||



tava sūryameghapaṭalā vipulā sada niścaranti vadanādvimalāḥ|

vairocanasya viṣayaṃ vipulaṃ tava sūryamaṇḍalaprabhotsṛjati||6||



tava candrajyotiṣaprabhā vimalā nayanebhi megha sada niścariṣu|

te co daśaddiśi spharitva jagaṃ dyotanti loki timiropahatā||7||



tava lakṣaṇairjagaśarīrasamā gacchati nirmitasamudra diśaḥ|

te dharmadhātuvipulaspharaṇāḥ paripācayantyamitasarvagaṇān||8||



tava kāyu dṛśyati hi dikprasaraiḥ sarvajagābhimukha prītikaraḥ|

rājāgnicorajalajātyamitaṃ sarvaṃ bhayaṃ śamayase vinayan||9||



yada preṣitastava sakāśamahaṃ samupasthito guṇa vicintayatā|

tada raśmimaṇḍala śubhā vimalā bhrumukhāntarātu tava niścariṣu||10||



obhāsayan diśa samudraśatānāloka loki vipulāṃ janiya|

nānāvikurvita vidarśya bahūnastaṃgatā mama śarīri tadā||11||



yada raśmiṇḍala mamā nipatī tada saukhyamadbhutamudāramabhūt|

okrānta dhāraṇi samādhiśatā paśyāmi dikṣu ca jinānamitā||12||



kramavikrame yada dharā kramataḥ paramāṇusaṃkhyanayu jñātu mayā|

paśyāmi kṣetraparamāṇusamā kṣetrāṇi ekaparamāṇuraje||13||



rajasi sthitā pṛthaganekavidhā nekāntakliṣṭa bahu kṣetraśatā|

duḥkhāni yeṣvanubhavanti janāḥ paridevaroditaninādarutaiḥ||14||



saṃkliṣṭaśuddha puna kṣetra bahūn alpaṃ sukhaṃ vipula yatra duḥkha|

samudenti yeṣu jina kāruṇika jinaśrāvakā api pratyekajināḥ||15||



pariśuddhakliṣṭa puna kṣetranayā bahubodhisattvaracanāpracitāḥ|

naranārimaṇḍita sudarśanīyāḥ jinavaṃśu yatra sthihatī ruciraḥ||16||



kṣetrasamudra vipula vimalā rajasi sthitā samatalānugatā|

vairocane caritā hi purā pariśodhitā vipulakalpaśataiḥ||17||



sarveṣu kṣetraprasareṣu jināḥ saṃdṛśyiṣu drumavarendragatāḥ|

bodhi vibuddhyayu vikurvayato cakraṃ pravartyaṃ vinayanti jagat||18||



paśyāmi tvāmanugatāmapi tāṃ vairocanasya viṣaye vipule|

pūjā sahasranayutaiḥ amitaiḥ sarvān jinān samabhipūjayantī||19||



atha khalu sudhanaḥ śreṣṭhidārakaḥ imā gāthā bhāṣitvā samantasattvatrāṇojaḥśriyaṃ rātridevatāmetadavocat-āścaryaṃ devate, yāvadbhambhīro'yaṃ bodhisattvavimokṣaḥ| kiṃ nāma ayaṃ vimokṣaḥ? kiyaccirapratilabdhaścāyaṃ tvayā? kathaṃ ca pratipadyamāno bodhisattvaḥ imaṃ bodhisattvavimokṣaṃ pariśodhayati

? āha-durabhisaṃbhavaṃ kulaputra etatsthānaṃ sadevakena lokena saśrāvakapratyekabuddhena| tatkasya hetoḥ? samantabhadrabodhisattvacaryāpraṇidhānānugatānāṃ hi bodhisattvānāmeṣa gocaro mahākaruṇāgarbhāṇāṃ sarvajagatparitrāṇapratipannānāṃ sarvākṣaṇāpāyadurgatipathaviśodhanapratipannānāṃ sarvakṣetrānuttarabuddhakṣetrapariśuddhipratipannānāṃ sarvabuddhakṣetratathāgatavaṃśānupacchedapratipannānāṃ sarvabuddhaśāsanasaṃdhāraṇapratipannānāṃ sarvakalpabodhisattvacaryāsaṃvāsasaṃvasanamahāpraṇidhānasāgarāvatīrṇānāṃ sarvadharmasāgaravitimirajñānālokaviśodhanapratipannānāmekakṣaṇena sarvatryadhvanayasāgarajñānālokavihārapratilabdhānāṃ bodhisattvānāmeṣa viṣayaḥ| atha ca punastathāgatādhiṣṭhānena nirdekṣyāmi—



bhūtapūrvaṃ kulaputra atīte'dhvani buddhakṣetraparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa vairocanatejaḥśriyāṃ lokadhātau virajomaṇḍalo nāma kalpo'bhūt sumeruparamāṇurajaḥsamabuddhotpādaprabhavaḥ| sā khalu punarvairocanatejaḥśrīlokadhātuḥ sarvaratnameghavyūhā vajramayavimānabhavanapratimaṇḍitābhūt||



atha sā lokadhātuḥ sarvavimalaprabhamaṇirājasāgarapratiṣṭhitā sarvagandharājamaṇiratnaśarīrā samantaparimaṇḍalaviśuddhasaṃkliṣṭā sarvābharaṇameghavitānasaṃchāditā sarvavyūhamaṇicakravālasahasraparikṣiptā cāturdvīpikakoṭiniyutaśatasahasrasuracitavyūhā| kācittatra cāturdvīpikā saṃkliṣṭāsaṃkliṣṭakarmaṇāṃ sattvānāmāvāsaḥ, kācitsaṃkliṣṭaviśuddhavyāmiśrakarmaṇāṃ sattvānāmāvāsaḥ, kācidviśuddhasaṃkliṣṭānāṃ sattvānāmāvāsaḥ uttaptakuśalamūlānāmalpasāvadyānām, kācidekāntapariśuddhānāṃ bodhisattvānāmāvāsaḥ||



tasyāḥ khalu punarvairocanaśriyo lokadhātoḥ pūrveṇa cakravālānusaṃdhau ratnakusumapradīpadhvajā nāma cāturdvīpikā bhūmiśuddhisaṃkliṣṭā akṛṣṭoptaśāliparibhogā pūrvakarmavipākābhinirvṛttakūṭāgārabhavanavimānaparibhogā samantāt kalpavṛkṣasaṃchāditā nānāgandhavṛkṣasadāpramuktakośagandhameghā vividhamālyavṛkṣasadāpravarṣitamālyameghā vicitrapuṣpavṛkṣā acintyavarṇagandhapuṣpavarṣaughapramuktā nānāvarṇacūrṇavṛkṣasadāpramuktakośasarvagandharatnarājacūrṇavarṣābhipravṛṣṭā vividharatnavṛkṣamahāmaṇiratnakośavisṛtavarṇāvabhāṣitā divyavādyavṛkṣasarvavādyameghavātasamīritagaganatalapramuktamadhuranirghoṣā candrasūryarātriṃdivāsukhaprabhavā maṇiratnasamantāvabhāsasamabhūmibhāgā||



tasyāṃ khalu cāturdvīpikāyāṃ daśa rājadhānīkoṭīniyutaśatasahasrāṇyabhūvan| ekaikā ca rājadhānī samantānnadīsahasraparikṣiptā| sarvāśca tā nadyo vicitradivāpuṣpaughasaṃkaravāhinyo divyatūryasaṃgītimanojñamadhuranirghoṣāḥ sarvaratnadrumatīrasuruciravyūhāḥ nānāratnapratimaṇḍitāḥ nausaṃcāriṇyo yathecchāvividhasukhaparibhogyāḥ| ekaikasyāṃ ca nadyantarikāyāṃ daśa nagarakoṭīniyutaśatasahasrāṇi saṃsthitānyabhūvan| ekaikaṃ ca nagaraṃ daśagrāmakoṭīniyutaśatasahasraparivāram| sarve te grāmanagaranigamā anekadivyodyānabhavanavimānakoṭīniyutaśatasahasraparivārā abhūvan| tasyāṃ khalu punaścāturdvīpikāyāṃ jambudvīpasya madhye ratnakusumapradīpā nāma madhyamā rājadhānyabhūt, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanadevamanuṣyā ca daśakuśalakarmapathasamāttānāṃ sattvānāmālayaḥ| tasyāṃ khalu punā ratnakusumapradīpāyāṃ rājadhānyāṃ vairocanaratnapadmagarbhaśrīcūḍo nāma rāja abhūta cakravartī caturdvīpeśvaraḥ aupapādukaḥ padmagarbhe dvātriṃśanmahāpuruṣalakṣaṇasamalaṃkṛtaśarīro dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| pūrṇaṃ cāsya sahasramabhūt putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ sarvākārasuparipūrṇavarāṅgānām| daśa cāsya strīkoṭīniyutaśatasahasrāṇyantaḥpuramabhūt sarvāsāṃ cakravartisabhāgakuśalamūlasaṃbhavānāṃ sabhāgacaritānāṃ saharatnakāyālaṃkārāṇāṃ kalyāṇacittānāṃ devakanyānirviśeṣasadṛśarūpāṇāṃ jāmbūnadasuvarṇavarṇakāyānāṃ nānādivyagandharomakūpapramuktagātrāṇāṃ divyagandhavimalaprabhāpramuñcanaśarīrāṇām| daśa cāsya amātyakoṭyo'bhūvan pariṇāyakaratnapramukhāḥ||



tasya khalu vairocanaratnapadmagarbhaśrīcūḍasya rājñaścakravartinaḥ saṃpūrṇaśrīvakrā nāma bhāryā abhūt strīratnam, abhirūpā prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā| abhinīlakeśī abhinīlanetrā suvarṇavarṇacchavirbrahmasvarā satatapramuktaprabhāśarīrā samantādyojanasahasramanekavarṇayā divyagandhaprabhayā spharati sma| tasyāśca saṃpūrṇaśrīvakrāyā rājabhāryāyāpadmabhadrābhirāmanetraśrīrnāma cakravartiduhitā abhūt, sarvāṅgasaṃpūrṇā abhirūpā prāsādikā darśanīyā sarvalokātṛptadarśanā| tadyathāpi nāma kulaputra rājñaścakravartino darśanena na kaścit tṛpyati, evameva tasyāḥ padmabhadrābhirāminetraśriyaścakravartiduhiturna kaściddarśanena tṛptimāpadyate sthāpayitvā prajñātṛptān| tena ca kālena tena samayena amitāyuṣaḥ sattvā abhūvan na niyatāyuṣaḥ, nāsti antareṇa kālakriyā| tena ca kālena sattvānāṃ saṃsthānanānātvamapi prajñāyate sma| varṇanānātvamapi svaranānātvamapi nāmadheyanānātvamapi kulanānātvamapi āyuṣpramāṇanānātvamapi ārohapariṇāhavimātratāmapi utsāhabalaparākramasthāmavimātratāmapi manāpāmanāpakaraṇīyavimātratāmapi udārahīnādhimuktinānātvamapi prajñāyate sma| tatra ye sattvāḥ suvarṇā abhūvannudārādhimuktikāḥ saṃpūrṇagātrā abhirūpā darśanīyāḥ, ta evaṃ vācamabhāṣanta-ahaṃ bhoḥ puruṣa suvarṇatarastvatsakāśāditi| evaṃ ye sattvāḥ susaṃsthitaśarīrā abhūvan, te duḥsaṃsthitaśarīrān sarvānavamanyante sma| te tena anyonyāvamānanāsamuditena akuśalamūlena āyuḥpramāṇādapi parihīyante sma, varṇādapi balādapi saukhyādapi parihīyante sma||



tasyāṃ khalu ratnakusumapradīpāyāṃ rājadhānyāmuttareṇa samantāvabhāsanadharmameghanirghoṣadhvajo nāma bodhimaṇḍavṛkṣo'bhūt sarvatathāgatabodhimaṇḍavyūhapratikṣaṇadarśanaḥ abhedyavajramaṇirājasāramūlaḥ sarvamaṇiratnanicitavipulodviddhaskandhaḥ sarvaratnamayaskandhaśākhāpatrapalāśapuṣpaphalaḥ saṃpannaḥ samantasuvibhaktaḥ samabhāgābhipralambaracitaśākhaḥ samantaspharaṇākṣayatāvyūho nānāratnārcividyutsamantabhadrapramuktāvabhāsaḥ sarvatathāgataviṣayavikurvitanirghoṣānuravitaḥ||



tasya khalu bodhimaṇḍasya purato ratnakusumavidyuddharmanigarjitameghaghoṣaṃ nāma gandhodakasaro'bhūddaśaratnadrumakoṭīniyutaśatasahasraparivāram| sarve ca te ratnavṛkṣā bodhivṛkṣasaṃsthānā abhūvan| tasya khalu punā ratnakusumavidyuddharmanigarjitameghaghoṣasya mahāgandhodakasarasaḥ sarvamaṇiratnasuvibhaktanicitāni kūlānyabhūvan, sarvaratnahārapralambitāni viśuddharatnamayasarvabhavanavyūhopaśobhitāni viśuddhasarvābharaṇavyūhasamalaṃkṛtāni| sarvaśca bodhimaṇḍo'pramāṇaiḥ padmagarbhairacintyavyūhamahāmaṇiratnakūṭāgāraiḥ samantātparivṛto'bhūt| tasya khalu punā ratnakusumavidyuddharmanigarjitameghaghoṣasya gandhodakasarasaḥ madhyāt sarvatryadhvatathāgataviṣayapatrasaṃdhividyotitameghavyūhaṃ nāma mahāratnarājapadmaṃ prādurabhūt||



tatra mahāpadme samantajñānārciśrīguṇaketudhvajo nāma tathāgataḥ prādurbabhūva teṣāṃ sumeruparamāṇurajaḥsamānāṃ tathāgatānāṃ prathamakalpikaḥ, yena tasmin kalpe sarvaprathamamanuttarā samyaksaṃbodhirabhisaṃbuddhā| so'nekavarṣasahasrāṇi dharmaśravaṇena sattvān paripācya daśavarṣasahasraṃ raśmyavabhāsavikurvitena paripācayāmāsa tatra daśabhirvarṣasahasraiḥ sa tathāgataḥ prādurbhaviṣyatīti| yattataḥ sarvatryadhvatathāgataviṣayapatrasaṃdhividyotitaraśmimeghavyūhamahāratnarājapadmāt sarvasattvavirajaḥpradīpā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ saṃjānanti sma-daśabhirvarṣasahasraistathāgata utpatsyata iti, navabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattato mahābodhivṛkṣādvirajovatīśrīgarbhā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ sarvarūpāṇi sūkṣmāṇyapaśyan-aṣṭābhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvasattvakarmavipākanirghoṣā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ svakasvakān karmasamudrānavataranti sma, karmasmṛtijñānaṃ ca pratyalabhanta-saptabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvakuśalamūlasaṃbhavanirghoṣā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ paripūrṇā avikalasarvendriyāḥ saṃtiṣṭhante sma-ṣaḍbhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣādacintyabuddhaviṣayanidarśananirghoṣā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ udārātiśayatayā vikurvanti sma-pañcabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti | yattata eva mahābodhivṛkṣāt sarvabuddhakṣetrapariśuddhinigarjitapratibhāsavijñāpanā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ sarvākārāṃ buddhakṣetrapariśuddhimadrākṣuḥ caturbhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvatathāgataviṣayāsaṃbhedapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tasya tathāgatasya sarvatrānugatavikurvitamavataranti sma-tribhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣātsarvajagadabhimukhapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tathāgatamabhimukhamadhimucyāpaśyan-dvābhyāṃ varṣasahasrābhyāṃ sa tathāgata utpasyata iti| yattata eva mahābodhivṛkṣāt tryadhvajñānavidyutpradīpā nāma raśmirniścacāra satathāgatapūrvayoganirghoṣā nāma, yayā te sattvāḥ spṛṣṭāḥ tasya tathāgatasya pūrvayogasamudrānavakalpayāmāsuravataranti sma-varṣasahasreṇa sa tathāgata utpatsyata iti| yattato mahābodhivṛkṣādvitimirajñānatathāgatapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ samantacakṣuṣkatāṃ pratyalabhanta sarvatathāgatavikurvitabuddhakṣetrasarvasattvadarśanatāyai-varṣaśatena sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvajagadbuddhadarśanavipākakuśalamūlasaṃbhavā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tathāgatotpādasaṃjñāṃ pratyalabhanta-saptāhena sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvasattvapraharṣaprītiprāmodyasamudayanirghoṣā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ buddhadarśanamahāprītivegasaṃjātā abhūvan| iti hi kulaputra ebhirevaṃrūpairapramāṇaiḥ raśmiparipācananayairdaśavarṣasahasrāṇi sattvān paripācya saptame divase pūrṇe sarvaṃ taṃ lokadhātumapramāṇaiḥ saṃkampananayaiḥ saṃkampya ekāntapariśuddhāmadhyatiṣṭhat yāvaddaśasu dikṣu sarvatathāgatānāṃ buddhakṣetrapariśuddhiḥ| tāmapi sarvāṃ praticittakṣaṇaṃ tatra buddhakṣetranānāvidhācintyavyūhān saṃdarśayāmāsa| atha paścime saptāhe ye tatra lokadhātau sattvā buddhadarśanaparipakvāḥ, te sarve bodhimaṇḍābhimukhāḥ sthitā abhūvan||



atha khalu tasmin lokadhātau sarvacakravālebhya sarvasumerubhyaḥ sarvaparvatebhyaḥ sarvanadībhyaḥ sarvasāgarebhyaḥ sarvavṛkṣebhyaḥ sarvapṛthivītalebhyaḥ sarvanagarebhyaḥ sarvaprākārebhyaḥ sarvabhavanebhyaḥ sarvavimānebhyaḥ sarvavastrābharaṇaparibhogebhyaḥ sarvavādyavṛkṣebhyaḥ sarvatūryasaṃgītibhyaḥ sarvanirmāṇavyūhebhyaḥ ekaikasmādārambaṇāt sarvatathāgataviṣayaprabhavaṃ nigarjamānāḥ sarvagandhadhūpameghānnirścārya sarvaratnārcimeghān sarvagandhadhūpārcigarbhān sarvagandhamaṇivigrahameghān sarvamaṇivastraratnābharaṇameghān sarvaratnapuṣpasumerumeghān sarvacūrṇameghān sarvatathāgataraśmimeghān vidyotayamānāḥ sarvatathāgataprabhāmaṇḍalameghānniścārayamāṇāḥ sarvavādyatūryameghān saṃghaṭṭayamānāḥ sarvatathāgatapraṇidhānanirghoṣameghān pramuñcayamānāḥ sarvatathāgatasvarāṅgarutasamudrameghān nigarjayamānāḥ sarvatathāgatalakṣaṇānuvyañjanavicitrapratibhāsameghān nidarśayamānāḥ acintyāni tathāgatotpādapūrvanimittāni saṃdarśya tasya sarvatryadhvatathāgataviṣayapatrasaṃdhidyotitaraśmimeghavyūhamahāratnarājapadmasya bodhau daśabuddhakṣetraparamāṇurajaḥsamā mahāratnarājapadmaparivārāḥ samavatiṣṭhanta| teṣāṃ ca mahāratnarājapadmaparivārāṇāṃ mahāratnapadmānāṃ kesarakarṇikāsu daśabuddhakṣetraparamāṇurajaḥsamāni mahāmaṇiratnagarbhāṇi siṃhāsanāni prādurabhūvan| teṣu ca maṇiratnagarbheṣvāsaneṣu daśabuddhakṣetraśatasahasraparamāṇurajaḥsamā bodhisattvāḥ paryaṅkaniṣaṇṇāḥ prādurbabhūvuḥ||



samanantarābhisaṃbuddhasya tasya bhagavataḥ samantajñānaratnārciśrīguṇaketurājñaḥ tathāgatasya anuttarāṃ samyaksaṃbodhim, atha tāvadeva daśasu dikṣu sarvalokadhātutathāgatā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya yathāśayānāṃ sattvānāmabhimukhaṃ dharmacakraṃ pravartayāmāsuḥ| tena tato lokadhātoraprameyāḥ sattvāḥ sarvadurgativinipātebhyo vinivartitāḥ| aprameyāḥ sattvāḥ svargopapattipratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ śrāvakabhūmau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ pratyekabodhau paripācitāḥ| aprameyāḥ sattvā vegaprabhāniryāṇāyāṃ bodhau paripācitāḥ| aprameyāḥ sattvā vimalaparākramadhvajāyāṃ bodhau paripācitāḥ| aprameyāḥ sattvāḥ dharmaprabhāvanābhavananiryāṇāyāṃ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvā indriyapariśuddhiprabhāvanāniryāṇāyāṃ bodhau paripācitāḥ| aprameyāḥ sattvāḥ balasamatāsamudācārānugamaniryāṇāyāṃ bodhau paripācitāḥ| aprameyāḥ sattvā dharmanagarābhimukhaviṣayayānasaṃbhavaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ sarvatrānugatarddhyabhisaṃbhinnanayayānananiryāṇāyāṃ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ caryāprayogasamavasaraṇanayaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ samādhiprasthānanayaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ sarvārambaṇaviṣayapariśuddhimaṇḍalanayaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvā bodhisattvabodhau cittamutpāditāḥ| aprameyāḥ sattvā bodhisattvamārge pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ pāramitāmārgaviśuddhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ prathamāyāṃ bodhisattvabhūmau pratiṣṭhāpitāḥ| evaṃ tasya tathāgatasya acintyena buddhavṛṣabhitāvikurvitena dharmacakraṃ pravartayataḥ praticittakṣaṇamanantāprameyāḥ sattvā dvitīyāyāṃ tṛtīyāyāṃ caturthyāṃ pañcabhyāṃ ṣaṣṭhyāṃ saptamyāmaṣṭabhyāṃ navamyām, aprameyāḥ sattvā daśabhyāṃ bhūmau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ praṇidhānavaiśeṣikāyāṃ bodhisattvacaryāyāmavatāritāḥ| aprameyāḥ sattvāḥ samantabhadrabodhisattvacaryāpraṇidhānaviśuddhau pratiṣṭhāpitāḥ| evaṃ tasya tathāgatasya acintyena buddhavṛṣabhitāvikurvitena dharmacakraṃ pravartayataḥ praticittakṣaṇamanantamadhyasattvadhāturvinayamagamat| tasmiṃśca lokadhātau sarvasattvā yathāśayāstasya tathāgatasya nānātmabhāvopāyakauśalyapramuktāṃ dharmadeśanāmājānanti sma||



tasyāṃ khalu punā ratnakusumapradīpāyāṃ rājadhānyāṃ rūpavarṇaviṣayaparibhogamadamattānāṃ sattvānāmanyonyamavamanyamānānāṃ vinayavaśaṃ samupādāya samantabhadro bodhisattva udāravarṇarūpagatamabhinirmāya tāṃ rājadhānīmanuprāptaḥ| tasyodārayā prabhayā sarvā sā rājadhānyavabhāsitā| yā ca tasyā rājadhānyāḥ prabhā, yā ca rājñaścakravartino vairocanaratnapadmagarbhaśrīcūḍasya svaśarīraniryātā prabhā, yā ca strīratnasya prabhā, yā ca ratnavṛkṣāṇāṃ prabhā, yā ca mahāmaṇiratnasya prabhā, yā ca candrasūryagrahanakṣatrajyotiṣāṃ prabhā, yā ca sarvajambudvīpe prabhā, sā ca sarvā na prajñāyate sma| tadyathāpi nāma āditye udite vigate'ndhakāre na candragrahanakṣatrajyotiṣāṃ nāgnerna maṇīnāṃ prabhā prajñāyate sma, evameva samantabhadrasya bodhisattvasya prabhayābhibhūtāḥ tatra jambudvīpe sarvaprabhā na prajñāyate sma| tadyathāpi nāma jāmbūnadakanakabimbasya purato maṣivigraho na śobhate na bhāsate na tapati na virocate, evameva samantabhadrasya bodhisattvasya purataḥ teṣāṃ sattvānāṃ rūpakāyā na śobhante, na bhāsante, na tapanti, na virocante||



teṣāmetadabhavat-ko'nvayaṃ bhaviṣyati devo vā brahmā vā, yasya purato vayaṃ na śobhāmahe, na bhāsāmahe, na tapāmo na virocāmahe kāyena vā prabhayā vā śubhayā vā varṇena vā tejasā vā? na cāsya śaknumo nimittamudgrahītum||



atha khalu samantabhadro bodhisattvaḥ tasyā ratnakusumapradīpāyā rājadhānyā madhye vairocanaratnapadmagarbhaśrīcūḍasya rājñaścakravartino vimānasyoparyantarikṣe sthitvā taṃ vairocanaratnapadmagarbhaśrīcūḍaṃ rājānaṃ cakravartinametadavocat-yat khalu mahārāja jānīyāḥ-tathāgato'rhan samyaksaṃbuddho loka utpannaḥ| ihaiva tava vijite samantadharmāvabhāsadharmameghanirghoṣadhvajabodhimaṇḍe viharati||



atha khalu samantajñānārcipadmabhadrābhirāmanetraśrīcandrā rājaduhitā samantabhadrasya bodhisattvasya rūpakāyaṃ dṛṣṭvā prabhāvikurvitamābharaṇanirghoṣaṃ ca śrutvā mahāprītiprāmodyavegajātā tasyāṃ velāyāmevaṃ cittamutpādayāmāsa-yanme kiṃcidupacitakuśalamūlaṃ tenāhamīdṛśaṃ kāyaṃ pratilabheyam| īdṛśamalaṃkāram, īdṛśāni lakṣaṇāni, īdṛśamīryāpatham, īdṛśīmṛddhim| yathā anenāndhakārāyāṃ rātrau sattvānāmavabhāsaṃ saṃjanayya buddhotpādaḥ saṃprakāśitaḥ, tathāhamapi sattvānāmajñānāndhakāraṃ vidhūya mahājñānālokaṃ kuryām| yatra yatra cotpadyeyam, sarvatrāvirahitā syāmanena kalyāṇamitreṇa||



atha khalu kulaputra vairocanaratnapadmagarbhaśrīcūḍaścakravartī sādha caturaṅgena balakāyena, sārdhaṃ saptabhī ratnaiḥ, sārdhaṃ strīgaṇaparivāreṇa, sārdhaṃ putrāmātyanaigamairjānapadaiḥ, mahatyā rājarddhyā, mahatā rājānubhāvena tasyā ratnakusumapradīpāyā rājadhānyā uccālya yojanamūrdhvaṃ vihāyasyabhyudgamya sarvaṃ jambudvīpaṃ sarvāvatīṃ cāturdvīpikalokadhātuṃ mahāvabhāsena spharitvā sarvasattvānāṃ buddhadarśanasamādāpanārthaṃ sarvaratnaparvateṣu pratibhāsaṃ saṃdarśya sarvacāturdvīpikalokadhātuparyāpannānāṃ sattvānāmabhimukhaṃ sthitvā tadbuddhadarśanaṃ gāthābhigītena saṃvarṇayāmāsa—



buddha loke samutpannastrātā yaḥ sarvadehinām|

sarve vrajanta utthāya draṣṭuṃ lokavināyakam||20||



kadācitkalpakoṭībhirutpadyante tathāgatāḥ|

prakāśayanti te dharmaṃ hitārthaṃ sarvadehinām||21||



dṛṣṭvā lokaṃ viparyastamajñānatimirāvṛtam|

saṃsāraduḥkhābhihataṃ saṃjanya mahatīṃ kṛpām||22||



kalpakoṭīrasaṃkhyeyāścaritā bodhicārikā|

sattvānāṃ paripākārthaṃ sarvaduḥkhopaśāntaye||23||



paryatyajan hastapādā karṇanāsā śirāṃsi ca|

kalpānanantaparyantā buddhabodhyamṛtāptaye||24||



durlabhāḥ kalpakoṭībhirloke lokavināyakāḥ|

amoghaṃ śravaṇaṃ yeṣāṃ darśanaṃ paryupāsanam||25||



bodhyāsananiṣaṇṇo'yaṃ dṛśyate vadatāṃ varaḥ|

māraṃ sasainyaṃ nirjitya vibuddho bodhimuttamām||26||



buddhakāyaṃ ca vīkṣadhvaṃ anantaraśmimaṇḍalam|

nānāvarṇaṃ viniḥsṛtya prahlādayati yajjagat||27||



raśmimeghānasaṃkhyeyān buddharomaviniḥsṛtān|

vindanti prītimatulāṃ sattvā yairavabhāsitāḥ||28||



svakasvakena cittena pūjayadhvaṃ vināyakam|

janayitvā mahardvīryameta yāmastadantikam||29||



atha khalu rājā vairocanaratnapadmagarbhaśrīcūḍaścābhirgāthābhiḥ svavijitavāsinaḥ sarvān sattvān saṃcodya daśabhirvividhapūjāmeghasahasraiścakravartikuśalamūlapariniṣpannaiḥ samantāvabhāsadharmameghanirghoṣadhvajaṃ bodhimaṇḍaṃ samantādabhipravarṣan yena sa bhagavān samantajñānaratnārciśrīguṇaketurājastathāgataḥ tenopasaṃkrāntaḥ sarvaratnacchatrameghasaṃchāditamākāśaṃ kurvan, sarvapuṣpavitānameghavitatamākāśaṃ kurvan, sarvavastrameghasaṃchāditālaṃkāramākāśaṃ kurvan, sarvaratnakiṅkiṇījālameghairgaganamalaṃkurvan, sarvagandhasāgaranirdhūpitagandhārcimeghālaṃkāraṃ gaganatalamadhitiṣṭhan, sarvaratnāsanamaṇiratnavastraprajñaptaviracanameghālaṃkāraṃ gaganatalamadhitiṣṭhan, sarvaratnadhvajameghocchritālaṃkāraṃ gaganatalamadhitiṣṭhān, sarvabhavanavimānameghasaṃchannālaṃkāraṃ gaganatalamadhitiṣṭhan, sarvapuṣpameghasaṃchannālaṃkāraṃ gaganatalamadhitiṣṭhan, sarvapūjāvyūhameghābhipravarṣaṇālaṃkāraṃ gaganatalamadhitiṣṭhan| upasaṃkramya bhagavataḥ samantajñānaratnarciśrīguṇaketurājasya tathāgatasya pādau śirasābhivandya taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ purataḥ samantadigvidyotitamahāmaṇiratnapadmagarbhāsane nyaṣīdat||



atha khalu samantajñānaratnārciḥpadmabhadrābhirāmanetraśrīcandrā cakravartiduhitā svānyābharaṇāni kāyānnirmucya tairābharaṇaistaṃ bhagavantaṃ samantajñānaratnārciśrīguṇaketurājānaṃ tathāgatamabhyavakirat| atha tānyābharaṇāni tasya bhagavataḥ upari mūrdhasaṃdhau mahāmaṇiratnābharaṇacchatraṃ saṃsthitamabhūvan vicitramaṇiratnajālaparikṣiptaṃ nāgendrakāyaparigṛhītaṃ sarvābharaṇaśarīrasusaṃsthitaparimaṇḍalaṃ daśābharaṇacchatramaṇḍalaparivāritamekāntapariśuddhaṃ kūṭāgārasaṃsthānavicitravyūhaṃ sarvaratnābharaṇameghasaṃchāditaṃ sarvamaṇirājadrumavyūhasaṃchannaṃ sarvagandhasāgaramaṇirājasamalaṃkṛtam| tasya madhye dharmadhātuprabhavasarvaratnamaṇiśākhāpralambaṃ nāma mahābodhivṛkṣamadrākṣīt anantamadhyavyūhanirdeśaṃ pradakṣiṇanānāvyūhasaṃdarśanam| tatra vairocanaṃ nāma tathāgatamadrākṣīt anabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaiḥ parivṛtaṃ puraskṛtaṃ sarvaiḥ samantabhadrabodhisattvacaryāpraṇidhānaniryātaiḥ nānābodhisattvairacintyavyūhāsaṃbhinnavihāribhiḥ, sarvalokendrāṃśca tadabhimukhānadrākṣīt| tasya bhagavato vairocanasyānantamadhyaṃ buddhavikurvitamadrākṣīt, pūrvabodhisattvacaryākalpaparaṃparāṃ ca avatarati sma| tasyāśca lokadhātoḥ saṃvartavivartakalpānavatarati sma| tatra lokadhātāvatītāṃ buddhavaṃśaparaṃparāmavatarati sma| tasyāṃ ca lokadhātau samantabhadrabodhisattvamadrākṣīt| sarvatathāgatapādamūleṣu buddhapūjāprayuktasarvasattvaparipākavinayābhimukhaṃ cādrākṣīt| sarvabodhisattvāṃśca samantabhadrasya bodhisattvasya kāye pratibhāsaprāptān, ātmānaṃ ca tatraivānugatamadrākṣīt sarvatathāgatapādamūleṣu| samantabhadrasya bodhisattvasya kāyapratibhāsaprāptasarvabodhisattvapādamūleṣu sarvasattvabhavaneṣu, tāsu ca lokadhātuṣvekaikasmin lokadhātau buddhakṣetraparamāṇurajaḥsamān lokadhātūnadrākṣīt| sasaṃdhivyūhān, sapratiṣṭhānān, sasaṃsthānān, saśarīrān, sanānāvyūhapariśuddhān, nānāvyūhameghaparisaṃchannān, nānākalpanāmasaṃkhyeyān, nānātathāgatavaṃśanirdeśān, nānātryadhvanayāvatārān, nānādikprasarapraveśān, nānādharmadhātuprasaraparyāpannān nānādharmadhātutalapraveśān, nānākāśatalavyavasthānān, nānābodhigaṇḍavyūhān, nānātathāgatavikurvitaprabhān, nānābuddhasiṃhāsanavyūhān, nānātathāgataparṣanmaṇḍalasamudrān nānātathāgataparṣanmaṇḍalaparivartān nānātathāgatopāyakauśalyaparidīpanān, nānātathāgatadharmacakrapravartananayān, nānātathāgatasvarāṅgarutanirghoṣamuktān nānāmantranayasāgaranirdeśān nānāsūtrāntameghānuravamāṇānadrākṣīt| dṛṣṭvā ca bhūyasyā mātrayā mahāprītiprasādavegān pratyalabhata||
tasyā mahāprītivegasaṃjātāyāḥ sa bhagavān samantajñānaratnārciḥśrīguṇaketurājastathāgataḥ sarvatathāgatadharmacakranirghoṣaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāram| tasyāstaṃ sūtrāntaṃ śrutvā daśa samādhimukhaśatasahasrāṇyavakrāntāni mṛdūni sukhasaṃsparśanāni| tadyathāpi nāma taddivasāvakrāntasya garbhasya mātuḥ kukṣau vijñānam, tadyathāpi nāma sattvānāṃ karmābhinirhāram, tadyathāpi nāma taddivasāvaruptasya sālakalyāṇavṛkṣasya bījāṅkurahetuḥ, evameva te samādhayo mṛdavaḥ kamanīyāḥ| yaduta sarvatathāgatābhimukhavijñāpano nāma samādhiḥ| sarvakṣetraprasarānugatāvabhāso nāma samādhiḥ| sarvatryadhvanayāvatārapraveśo nāma samādhiḥ| sarvatathāgatadharmacakranirghoṣo nāma samādhiḥ| sarvabuddhapraṇidhānasāgaravijñāpano nāma samādhiḥ| sarvasaṃsāraduḥkhapratipīḍitasarvaniryāṇanirghoṣavijñāpano nāma samādhiḥ| sarvasattvatamondhakāravidhamanapraṇidhānavyūho nāma samādhiḥ| sarvasattvaduḥkhavipramokṣapraṇidhivilambo nāma samādhiḥ| sarvasattvasukhaniṣpattisaṃbhavo nāma samādhiḥ| sarvasattvaparipākavinayāparikhedagarbho nāma samādhiḥ| sarvabodhisattvamārgāvataraṇadhvajo nāma samādhiḥ| sarvabodhisattvabhūmyākramaṇasaṃbhavavyūho nāma samādhiḥ| evaṃpramukhāni asyā daśa samādhimukhaśatasahasrāṇyavakrāntāni||



sā sūkṣmasamāhitacittā aniñjanacittā praharṣitacittā samāśvāsitacittā anābhāsacittā kalyāṇamitreṣvanugatacittā gambhīrasarvajñatārambaṇacittā maitrānugamanasāgaraprasṛtacittā sarvābhiniveśoccalitacittā sarvalokaviṣayāsaṃvāsacittā tathāgataviṣayāvataraṇacittā sarvabuddharūpavarṇasāgarāvabhāsitacittā akṣubhitacittā anīritacittā apratihatacittā abhinnacittā anunnatacittā anavanatacittā akhinnacittā anivartyacittā asaṃsīdanacittā sarvadharmasvabhāvanidhyapticittā sarvadharmasvabhāvanayasāgarānugatacittā sarvadharmapravicayanayānugatacittā sarvasattvasamudrāvataraṇacittā sarvajagatparitrāṇacittā vipulabuddhasamudrāvabhāsasaṃjātacittā, sarvatathāgatapraṇidhānasāgarāvataraṇacittā sarvāvaraṇaparvatavikiraṇacittā vipulapuṇyasaṃbhārasamudānayanacittā daśatathāgatabalapratilābhābhimukhacittā sarvabodhisattvaviṣayāvabhāsapratilabdhacittā sarvabodhisattvasaṃbhārasaṃvartanacittā sarvadiksamudraspharaṇacittā samantabhadramahāpraṇidhānādhyālambanatāyai, daśabuddhakṣetraparamāṇurajaḥsamaiḥ praṇidhānasamudraiḥ sarvatathāgatānāṃ pūrvapraṇidhānaṃ svabuddhakṣetrapariśuddhaye'bhinirharati sma, yaduta sarvasattvaparipākavinayāya dharmadhātunayasamudraprasaraparijñāyai dharmadhātunayasamudrāvataraṇatāyai sarvabuddhakṣetreṣvaparāntakalpabodhisattvacaryāvataraṇatāyai sarvabodhisattvacaryāmaṇḍalāparāntakalpasaṃvāsanatāyai sarvatathāgatopasaṃkramaṇatāyai sarvakalyāṇamitrārāgaṇatāyai sarvatathāgatapūjopasthānaparipūraṇatāyai praticittakṣaṇaṃ sarvajñajñānavirohaṇavibodhanabodhisattvacaryānupacchedanatāyai| evaṃpramukhairdaśabuddhakṣetrapramāṇurajaḥsamaiḥ praṇidhānābhinirhāramukhasamudraiḥ samantabhadrāyāṃ bodhisattvacaryāyāṃ praṇidhimabhinirharati sma tasyāḥ samantabhadrabodhisattvacaryāpraṇidhyabhinirhārāya||



sa bhagavān samantajñānaratnārciśrīguṇaketurājastathāgataḥ pūrvakuśalamūlāni saṃcodayati udyotayati saṃdarśayati vivṛṇoti vibhajati saṃprakāśayati sārīkaroti avipraṇāśatāyai, vipulīkaroti mahāspharaṇatāyai, sthāpayati sarvajñatāpramāṇīkaraṇatāyai, yaduta prathamacittotpādamupādāya tathāgatapūrvapraṇidhisamudrāsaṃkhyeyapratilābhāya||



bhūtapūrvaṃ kulaputra atīte'dhvani tataḥ pareṇa daśame kalpe maṇisūryacandravidyotitaprabhāyāṃ lokadhātau candradhvajaśrīketoḥ tathāgatasya pravacane samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrayā dārikayā samantabhadrabodhisattvasamādāpitayā pralugnastathāgatavigrahaḥ padmaniṣaṇṇaḥ pratisaṃskāritaḥ| pratisaṃskārya citritaḥ| citrayitvā ratnapratimaṇḍitaḥ kṛtaḥ| anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ samantabhadrabodhisattvakalyāṇamitramāgamya| sā tena kuśalamūlena avinipātadharmiṇī sadā devendrakuleṣu manuṣyendrakuleṣu copapannā, sarvatra cābhirūpābhūt prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā| sadā ca avirahitābhūttathāgatadarśanena samantabhadrabodhisattvena| tenaiva ca kalyāṇamitreṇa tasyāṃ tasyāṃ jātau paripācitā saṃcoditā smāritā| etarhi ca punastayā samantabhadro bodhisattva ārāgito'tyantāvirāgaṇatayā||



tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena vairocanaratnapadmagarbhaśrīprabhācūḍo nāma rājacakravartī ? na khalu punaste kulaputra evaṃ draṣṭavyam| maitreyaḥ sa bodhisattvaḥ tena kālena tena samayena vairocanaratnapadmagarbhaśrīprabhācūḍo nāma rājābhūccakravartī| syātkhalu punaste kulaputra evam-anyā sā tena kālena tena samayena saṃpūrṇaśrīvakrā nāma rājabhāryābhūt? na khalu evaṃ draṣṭavyam| iyaṃ praśāntarutasāgaravatī nāma rātridevatā, yā mamānantaraṃ saṃniṣaṇṇā| tatkiṃ manyase kulaputra-anyā sā tena kālena tena samayena samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrā nāma rājaduhitā abhūt? na khalvevaṃ draṣṭavyam| ahaṃ sā tena kālena tena samayena samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrā nāma rājaduhitā abhūvam| yanme dārikābhūtayā indradhvajaketostathāgatasya pravacane pralugnastathāgatavigrahaḥ padmodgataḥ pratisaṃskāritaḥ, sa me heturabhūt yāvadanuttarāyāḥ samyaksaṃbodheḥ| yadā cāsmi samantabhadreṇa bodhisattvena anuttarāyāṃ samyaksaṃbodhau samādāpitā, sa me kulaputra prathamacittotpādo bodhāya abhūt| yadā ca sa me bhagavān samantajñānārciḥśrīguṇaketurājaḥ tathāgata upasaṃkramya ābharaṇairavakīrṇaḥ, tathāgatavikurvitaprātihāryaṃ ca dṛṣṭvā dharmaśca me tasya bhagavato'ntikācchrutaḥ, tadā mayaiṣa sarvalokābhimuikhajagadvinayanidarśano bodhisattvavimokṣaḥ pratilabdhaḥ| sarve ca te sumeruparamāṇurajaḥsamāstathāgatā ārāgitā abhirādhitāḥ, sarvopakaraṇapūjāsatkāreṇa ca satkṛtāḥ| yaśca taistathāgatairdharmo bhāṣitaḥ, sa me sarvaṃ śrutaḥ| teṣāṃ cāsmi tathāgatānāmavavādānuśāsanīṣu pratipannā| teṣu ca me tathāgateṣu tīvraṃ gauravaṃ pratilabdhaṃ yathārūpeṇa gauraveṇa ekacittakṣaṇe tān sarvāṃstathāgatāṃstāni bodhisattvaparṣanmaṇḍalāni tāni ca sarvāṇi buddhakṣetrāṇi paśyāmi||



tasyāṃ ca vairocanaśriyāṃ lokadhātau saṃvṛttāyāṃ tatra ca virajomaṇḍale kalpe nirgate'nantare maṇicakravicitrapratimaṇḍitavyūhā nāma lokadhāturmahāprabhaśca nāma kalpo'bhūt| tatra pañca buddhaśatānyutpannāni| tāni mayā sarvāṇyārāgitāni| tasmiṃśca khalu mahāprabhe kalpe mahākaruṇameghadhvajo nāma tathāgataḥ prāthamakalpiko'bhūt| sa mayā rātridevatābhūtayā abhiniṣkrāman pūjitaḥ| tasyānantaraṃ vajranārāyaṇaketurnāma tathāgata utpannaḥ| sa mayā cakravartibhūtayā pūjitaḥ| tena ca me sarvabuddhotpādasaṃbhavo nāma sūtrāntaḥ saṃprakāśito daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāraḥ| sa ca me śrutaḥ udgṛhītaḥ| tasyānantaraṃ jvalanārciḥparvataśrīvyūho nāma tathāgata utpannaḥ| sa me śreṣṭhiduhitṛbhūtayā pūjitaḥ| tena ca me tryadhvāvabhāsagarbho nāma sūtrāntaḥ saṃprakāśito jambudvīpaparamāṇurajaḥsamasūtrāntaparivāraḥ| sa ca me śrutaḥ udgṛhītaḥ| tasyānantaraṃ sarvadharmasamudrābhyudgatavegarājo nāma tathāgato loka udapādi| sa mayā asurarājabhūtayā pūjitaḥ| tena ca me sarvadharmadhātutalajñānabhedo nāma sūtrāntaḥ saṃprakāśitaḥ pañcasūtrāntaśataparivāraḥ| sa ca me śrutaḥ udgṛhītaḥ| tasyānantaraṃ gambhīradharmaśrīsamudraprabho nāma tathāgata utpannaḥ| sa me nāgendrakanyābhūtayā pūjitaścintārājamaṇiratnameghavarṣamabhipravarṣantyā| tena ca me prītisāgaravivardhanavego nāma sūtrāntaḥ saṃprakāśito daśasūtrāntakoṭīśatasahasraparivāraḥ| sa ca me śrutvodgṛhītaḥ| tasyānantaraṃ ratnaśikharārciḥparvatapradīpo nāma tathāgataḥ utpannaḥ| sa ca me sāgaradevatābhūtayā ratnapadmameghavarṣairupasaṃkramya pūjitaḥ| tena ca me dharmadhātusāgaranayaprabho nāma sūtrāntaḥ saṃprakāśito daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāraḥ| sa ca me śrutvodgṛhītaḥ, smṛtyā ca saṃdhāritaḥ| tasyānantaraṃ guṇasamudrāvabhāsamaṇḍalaśrīrnāma tathāgata utpannaḥ| sa me pañcābhijñaṛṣibhūtayā maharddhivikurvitena ṣaṣṭiṛṣisahasraparivṛtayā upasaṃkramaya gandhapuṣpaśikharameghānabhipravarṣantyā pūjitaḥ| tena ca me anālayadharmapradīpo nāma sūtrāntaḥ saṃprakāśitaḥ ṣaṣṭisūtrāntasahasraparivāraḥ| sa ca me śrutvodgṛhītaḥ, tasyānantaraṃ vairocanaśrīgarbho nāma tathāgata utpannaḥ| ahaṃ ca samatārthasaṃbhavā nāma pṛthivīdevatā abhuvam| sā ahamaprameyapṛthivīdevatāparivārā sarvaratnadrumakośebhyo ratnapuṣpameghavarṣāṇyutsṛjamānā sarvaratnahārameghān pravarṣamāṇā upasaṃkrāntā tasya tathāgatasya pūjākarmaṇe| tena ca me sarvatathāgatasaṃbhavajñānākaragarbho nāma sūtrāntaḥ saṃprakāśito'prameyasūtrāntaparivāraḥ| sa ca me śrutvā dhārito na vipraṇāśitaḥ|



teṣāṃ khalu kulaputra pañcānāṃ buddhaśatānāṃ sarvapaścimo dharmadhātugaganapūrṇaratnaśikharaśrīpradīpo nāma tathāgato loka udapādi| ahaṃ ca tena kālena abhirāmaśrīvakrā nāma naṭadārikā abhūvam| sā ahaṃ tasya tathāgatasya nagarapraveśasamaye nāṭake pravṛtte buddhānubhāvena ūrdhvaṃ gaganatale sthitvā gāthāsahasreṇa taṃ tathāgatamabhiṣṭuvantī upasaṃkrāntā| tena ca me dharmadhātuvidyotitavyūhaṃ nāma raśmimūrṇakośādutsṛjya sarvakāyo'vabhāsitaḥ| tayā ca me raśmyā samanantaraspṛṣṭayā dharmadhātunayāvartagarbho nāma vimokṣaḥ pratilabdhaḥ||



iti hi kulaputra etān pramukhān kṛtvā yāni tatra maṇicakravicitrapratimaṇḍitavyūhāyāṃ lokadhātau mahāprabhe kalpe pañca buddhaśatānyutpannāni, tāni mayā sarvāṇyārāgitāni, pūjā ca me teṣāṃ tathāgatānāṃ kṛtā| yaśca me taistathāgatairdharmo deśitaḥ, taṃ sarvaṃ smarāmi| ekapadavyañjanamapi me tato dharmanayānna vipramuṣitam| ekaikasya ca me tathāgatasyāntikamupasaṃkrāmantyā aparimāṇānāṃ sattvānāmarthaḥ kṛto buddhadharmasaṃvarṇanatayā| ekaikasya ca me tathāgatasya antikāt tryadhvajñānagarbhadharmadhātuvipulo nāma dharmadhātuśarīrasāgaraḥ sarvajñatāvidyudavabhāsaḥ pratilabdhaḥ sarvasamantabhadracaryāsaṃvāsasamavasaraṇaḥ| etarhyapi me kulaputra praticittakṣaṇamanantamadhyāstathāgatā ābhāsamāgacchanti| sarveṣāṃ ca me teṣāṃ tathāgatānāṃ sahadarśanāt sarvajñatāvidyudavabhāsā āśaye'vakrāntā apratilabdhapūrvā adṛṣṭapūrvāḥ| na ca samantabhadrāyā bodhisattvacaryāyā uccalāmi| tatkasya hetoḥ? anantamadhyanirdeśa eṣa sarvajñatāvidyudavabhāsapratilambhaḥ||



atha khalu samantasattvatrāṇojaḥśrī rātridevatā tasyāṃ velāyāṃ tameva sarvalokābhimukhajagadvinayanidarśanaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā pradarśayamānā buddhādhiṣṭhānena sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata—



śṛṇu sūdhanā vacanametu mamā gambhīra durdṛśa durāvagaham|

sarvatriyadhvatalabhedanayaṃ dharmābhamaṇḍalasamantaprabham||30||



yatha saṃbhuta prathama cittu mamā bodhāya buddhaguṇaprārthanayā|

yatha bodhivimokṣu ayu labdhu maṃyā etaṃ śṛṇohi pravibhāganayam||31||



itu buddhakṣetraparamāṇurajaḥsamakalpapūrvatu pareṇa tataḥ|

vairocanadhvajapradīpaśirī atra lokadhātu vipulā vimalā||32||



kalpo abhū virajamaṇḍalu yo acchinnu yatra jinavaṃśu abhūt|

tasmin sumeruparamāṇusamā upapadyiṣū daśabalā anighā||33||



tasmin samantaratanārciśirī guṇaketurāja prathamaḥ sugataḥ|

dharmadhvajaḥ śirisumeru jino guṇakeśarīśvaru caturtha jinaḥ||34||



jinu śāntirāja samitāyuratho yaśaparvato guṇasumeruśirī|

jinabhāskaraḥ śaśimukho bhagavānete daśa prathama atra naye||35||



gaganālayo jinu samataprabho diśasaṃbhavaḥ smṛtisamudramukhaḥ|

abhyudgatā jinu sumeruśirī dharmārciparvataśirī sugataḥ||36||



padmodgato navamu kāruṇiko jinu dharmadhātukusumo daśamaḥ|

buddhosamudra paridīpayato eṣā daśā dvitiya atra naye||37||



prabhaketurājamati jñānamati citrārtha indraśiri devamati|

jinu vegarājamati jñānaśirī avabhāsarāja prabhaketuśirī||38||



vikrāntadevagati nāma jino tatha dharmadhātupadumo daśamaḥ|

evaṃ nayaṃ vipula darśayato tṛtiyā daśā bhavati atra naye||39||



ratnārciparvataśirī bhagavāṃstadanantaraṃ guṇasamudraśirī|

dharmaprabho padumagarbhaśirī gaticandranetranayanaḥ sugataḥ||40||



gandhaprabho maṇisumeruśirī gandharvakāyu prabharājaḥ|

maṇigarbharāja śiritejavatī daśamo jinaḥ praśamarūpagatiḥ||41||



tadanantaraṃ vipulabuddhi jino ratanaprabho gaganameghaśirī|

varalakṣaṇaḥ śiri babhūva jino bratamaṇḍalaśca svaśarīraprabhaḥ||42||



nārāyaṇavrata sumeruśirī guṇacakravālaśirirāju jinaḥ|

aparājitavratadhvajo bhagavān drumaparvato daśamu teṣa jinaḥ||43||



sālendrarājaśirigarbhu jino lokendrakāyapratibhāsaprabhaḥ|

abhyudgataprabhaśirī bhagavān virajaprabho dharaṇitejaśirī||44||



gambhīradharmaguṇarājaśirī jinu dharmasāgaranirghoṣamatiḥ|

merudhvajaḥ śiriprabhāsamatirdaśamo jino ratanarājaśiriḥ||45||



brahmaprabho gaganaghoṣa jinastatha dharmadhātupratibhāsaśiriḥ|

ālokamaṇḍalaprabho bhagavān daśabhedajñānaprabheketumatiḥ||46||



gaganapradīpa abhirāmaśirī vairocanaprabhaśirī sugataḥ|

puṇyaprabhāsaśiri śāntaśirī daśamo mahākaruṇameghaśirī||47||



tathatāprabho balaprabhāsamatiḥ sarvajagābhimukharūpa jinaḥ|

abhyudgatābhu abhu tatra jinastadanantaraṃ samaśarīru jinaḥ||48||



dharmodgato'tha sa abhūtsugatastadanantaraṃ anilavegaśirī|

śūradhvajo ratanagātraśirī daśamastriyadhvapratibhāsaprabhaḥ||49||



praṇidhānasāgaraprabhāsaśirī vajrāśayo giriśirī dvitiyaḥ|

tṛtīyo jino harisumeruśirī smṛtiketurājaśiri dharmamatiḥ||50||



prajñāpradīpa prabhaketuśirī tadanantaraṃ vipulabuddhi jinaḥ|

jinu dharmadhātunayajñānagatidharmaḥ samudramatijñānaśiriḥ||51||



dharmadharo ratanadānaśiri guṇacakravālaśiri meghu jinaḥ|

kṣāntipradīpaśiri tejavativegaprabhaḥ śamathaghoṣu jinaḥ||52||



śāntidhvajo jagapradīpaśiri buddho mahāpraṇidhivegaśiri|

aparājitadhvajabalo bhagavān jñānārcisāgaraśiriśca jinaḥ||53||



dharmeśvaro jina asaṅgamatirjagamantrasāgaranirghoṣamatiḥ|

sarvasvarāṅgarutaghoṣaśirī vaśavartiyajñayaśayaṣṭimatiḥ||54||



diśadeśaāmukhajago bhagavān sattvāśayaiḥ samaśarīriśiriḥ|

buddho parārthasavihāraśirī prakṛtīśarīraśiri bhadrajinaḥ||55||



ete jinā pramukha tatra abhūdupapadyi ye jina pradīpakarāḥ|

kalpaiḥ sumeruparamāṇusamaiḥ ye pūjitā jinasamudranaye||56||



tairbuddhakṣetraparamāṇusamaiḥ kalpairupapadyiṣu ye keci jināḥ|

te sarvi pūjita mayā sugatā etaṃ vimokṣanayamotariyā||57||



kalpānananta ahu cīrṇa purā etaṃ vimokṣanayu bhāvayatī|

tvamapi śruṇitva pratipadya laghu pratilapsyase nayamimaṃ nacirāt||58||



etamahaṃ kulaputra sarvalokābhimukhajagadvinayanidarśanaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyamanantamadhyabodhisattvacaryāsāgaranānādhimuktisaṃvāsānāṃ bodhisattvānāṃ nānāśayaśarīrāṇāṃ vividhendriyasāgarapariniṣpannānāṃ vicitrabodhisattvapraṇidhānasupratividdhānāṃ caryāṃ jñātuṃ guṇān vā vaktum||



gaccha kulaputra, iyamihaiva bodhimaṇḍe praśāntarutasāgaravatī nāma rātridevatā, yā mamānantaraṃ jyotirdhvajamaṇirājapratimaṇḍitagarbhe padmāsane niṣaṇṇā daśarātridevatāsaṃkhyeyaśatasahasraparivārā| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaḥśriyo rātridevatāyāḥ pādau śirasābhivandya samantasattvatrāṇojaḥśriyaṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokyaṃ samantasattvatrāṇojaḥśriyo rātridevatāyā antikāt prakrāntaḥ||35||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project