Digital Sanskrit Buddhist Canon

32 mahādevaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३२ महादेवः
32 mahādevaḥ|



atha khalu sudhanaḥ śreṣṭhidārako vipulabodhisattvacaryānugatacitto'nanyagāmino bodhisattvasya jñānagocaraṃ spṛhayamāṇarūpo mahābhijñābhinirhāraviṣayaguṇaviśeṣadarśī dṛḍhavīryasaṃnāhapraharṣaprāpto'cintyavimokṣavikrīḍitānugatāśayaḥ bodhisattvaguṇabhūmau pratipadyamānaḥ samādhibhūmiṃ vicārayamāṇo dhāraṇībhūmau pratiṣṭhamānaḥ praṇidhānabhūmimavataran pratisaṃvidbhūmāvanuśikṣamāṇobalabhūmiṃ niṣpādayamāno'nupūrveṇa yena dvāravatī nagarī tenopasaṃkramya mahādevaṃ paryapṛcchat| tasya mahājanakāya ārocayāmāsa-eṣa kulaputra mahādevo nagaraśṛṅgāṭake devāgāre audārikeṇātmabhāvena sattvānāṃ dharmaṃ deśayati| atha khalu sudhanaḥ śreṣṭhidārako yena mahādevastenopasaṃkramya mahādevasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu mahādevo devaścaturdiśaṃ caturaḥ pāṇīn prasārya caturbhyo mahāsamudrebhyaḥ paramaśīghrajavena vāryānīya svamukhaṃ prakṣālya sudhanaṃ śreṣṭhidārakaṃ suvarṇapuṣpairabhyavakīrya evamāha-sudurlabhadarśanā hi kulaputra bodhisattvāḥ, paramadurlabhaśravaṇā āścaryaprādurbhāvā loke'gratvāt paramapuruṣapuṇḍarīkā jagatrtrātāraḥ, pratiśaraṇabhūtā lokasya, pratiṣṭhānabhūtā jagataḥ, mahāvabhāsakarāḥ sattvānām, kṣemapathadarśakāḥ saṃmūḍhamārgāṇām, nāyakabhūtā dharmanayāvataraṇatāyai, pariṇāyakabhūtāḥ sarvajñatāpuropanayanatāyai| tasya mama kulaputra evaṃ bhavati-durdṛṣṭighātanaṃ nāmadheyaṃ bodhisattvānāṃ yena nirmalacittānāṃ svakāyapratibhāsaṃ darśayati| viśuddhakāyakarmaṇāmabhimukhā bhavanti| vacanadoṣavivarjitānāṃ sarasvatyālokamavakrāmayanti| viśuddhāśayānāṃ sarvakālamabhimukhāstiṣṭhanti| ahaṃ kulaputra meghajālasya bodhisattvavimokṣasya lābhī| āha-ka etasya ārya meghajālasya bodhisattvavimokṣasya viṣayaḥ?



atha khalu mahādevoḥ devaḥ sudhanasya śreṣṭhidārakasya purato mahāparvatamātraṃ suvarṇarāśimupadarśya rūpyarāśiṃ vaiḍūryarāśiṃ sphaṭikarāśiṃ musāragalvarāśiṃ aśmagarbharāśiṃ jyotirasamaṇiratnarāśiṃ vimalagarbhamaṇiratnarāśiṃ vairocanamaṇiratnarāśiṃ samantadigabhimukhamaṇiratnarāśiṃ cūḍāmaṇiratnamakuṭarāśiṃ vicitramaṇiratnarāśiṃ keyūrarāśiṃ kuṇḍalavibhūṣaṇarāśiṃ valayarāśiṃ mekhalarāśiṃ nūpūrarāśiṃ vividhamaṇiratnarāśiṃ sarvāṅgapratyaṅgavibhūṣaṇarāśiṃ cintārājamaṇiratnarāśiṃ sarvapuṣpāṇi sarvagandhān sarvadhūpān sarvamālyāni sarvavilepanāni sarvacūrṇāni sarvavastrāṇi sarvacchatrāṇi sarvadhvajān sarvapatākāḥ sarvatūryāṇi sarvatālāvacarān sarvakāmaviṣayān| asaṃkhyeyāni ca kanyākoṭīśatasahasrāṇyupadarśya sudhanaṃ śreṣṭhidārakametadavocat-itaṃ kulaputra gṛhītvā dānāni dehi, puṇyāni kuru, tathāgatān pūjaya, sattvān dānena saṃgrahavastunā saṃgṛhya tyāgapāramitāyāṃ niyojaya, dānena lokaṃ śikṣaya| duṣkaraparityāgatāṃ pradarśaya| yathaivāhaṃ kulaputra tavopakaraṇavidhimupasaṃharāmi, evamaparimāṇānāṃ sattvānāṃ dānacetanāniruddhānāṃ tyāgavāsitāṃ saṃtatiṃ karomi| buddhadharmasaṃgheṣu bodhisattvakalyāṇamitreṣu ca kuśalamūlānyavaropayitvā anuttarāyāṃ samyaksaṃbodhau samādāpayāmi| api tu khalu punarahaṃ kulaputra kāmaratipramattānāṃ sattvānāṃ viṣayaparibhogaparigṛddhānāṃ tān viṣayānaśubhānadhitiṣṭhāmi| krodhāviṣṭānāṃ mānamadadarpagarvitānāṃ vigrahavainayikānāṃ raudrarākṣasavikṛtabhayānantaśarīrān māṃsarudhirabhakṣānātmabhāvānupadarśya taṃ sarvaṃ stambhasaṃrambhamupadarśayāmi| kusīdanyastaprayogān sattvānagnyudakarājacauropasargabhayasaṃdarśanenodvejya vīryārambhe niyojayāmi| evaṃ taistairupāyaiḥ sarvākuśalacaryābhyo vinivartya sarvakuśaladharmapratipattau saṃniyojayāmi| sarvapāramitāvipakṣanirghātāya sarvapāramitāsaṃbhāropacayāya sarvāvaraṇaparvataprapātapathasamatikramaṇāya anāvaraṇadharmāvatārāya ca| etamahaṃ kulaputra meghajālaṃ bodhisattvavimokṣaṃ prajānāmi| kiṃ mayā śakyamindrakalpānāṃ bodhisattvānāṃ kleśāsurapramardakānāṃ vārikalpānāṃ sarvajagadduḥkhāgniskandhanirvāpayitṝṇāṃ tejaḥskandhakalpānāṃ sarvajagattṛṣṇāsalilasaṃśoṣaṇakarāṇāṃ vāyukalpānāṃ sarvagrāhābhiniveśaparvatavikiraṇānāṃ vajrakalpānāṃ dṛḍhātmasaṃjñāśailanirdāraṇānāṃ caryāṃ jñātuṃ guṇān vā vaktum||



gaccha kulaputra, iyamihaiva jambudvīpe magadhaviṣaye bodhimaṇḍe sthāvarā nāma pṛthvīdevatā prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārako mahādevasya pādau śirasābhivandya mahādevaṃ devamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya mahādevasya devasyāntikātprakrāntaḥ||30||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project