Digital Sanskrit Buddhist Canon

29 veṣṭhilaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २९ वेष्ठिलः
29 veṣṭhilaḥ|



atha khalu sudhanaḥ śreṣṭhidārako yena śubhapāraṃgame nagare veṣṭhilasya gṛhapaterniveśanaṃ tenopajagāma| upetya veṣṭhilasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| so'vocat-āhaṃ kulaputra aparyādattakoṭīgatasya bodhisattvavimokṣasya lābhī| na mama kulaputra saṃtānāttathāgataḥ parinirvṛto na parinirvāti na parinirvāsyati sarvalokadhātuṣu atyantaparinirvāṇena anyatra vainayikasattvavaśamupādāya| so'haṃ kulaputra candanapīṭhasya tathāgatacaityasya dvāramuddhāṭayāmi| tacca me caityadvāramuddhāṭayato'kṣayabuddhavaṃśavyūho nāma bodhisattvasamādhiḥ pratilabdhaḥ| etaṃ cāhaṃ kulaputra samādhiṃ cittakṣaṇe cittakṣaṇe samāpadye| sarvatra cittakṣaṇe anekākāraviśeṣatāmadhigacchāmi||



āha-ka etasya ārya samādherviṣayaḥ? āha-etaṃ mama kulaputra samādhiṃ samāpannasya asmin lokadhātuvaṃśe buddhaparaṃparayā kāśyapapramukhāḥ sarvatathāgatāḥ kanakamunikrakucchandaviśvabhukaśikhivipaśyitiṣyapuṣyayaśottarapadmottarapramukhāḥ sarvatathāgatā abhimukhā bhavanti| buddhadarśanānusaṃdhau buddhaparaṃparānupacchedena cittakṣaṇe cittakṣaṇe buddhaśataṃ paśyāmi| tadanantareṇa cittena buddhasahasramavatarāmi| tadanantareṇa cittena buddhaśatasahasramavatarāmi| evaṃ buddhakoṭīṃ buddhakoṭīśataṃ buddhakoṭīsahasraṃ buddhakoṭīśatasahasraṃ buddhakoṭyayutaṃ buddhakoṭīniyutaṃ buddhakoṭīkaṅkaraṃ buddhakoṭībimbaram| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhotpādaparaṃparāmavatarāmi| tadanantareṇa cittena jambudvīpaparamāṇurajaḥsamāṃstathāgatānavatarāmi| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāṃstathāgatānavatarāmi| teṣāṃ ca tathāgatānāṃ prathamacittotpādasaṃbhāraparaṃparāmavatarāmi| prathamacittotpādapratilambhavikurvitamavatarāmi| praṇidhānavimātratābhinirhāraviśuddhimavatarāmi| caryāviśuddhimavatarāmi pāramitāparipūrimavatarāmi| sarvabodhisattvabhūmisamudāgamamavatarāmi| kṣāntipratilambhaviśuddhimavatarāmi| mārakalivikiraṇavinarditamavatarāmi| abhisaṃbodhivikurvitavyūhamavatarāmi| buddhakṣetraviśuddhivimātratāmavatarāmi| sattvaparipākavimātratāmavatarāmi| parṣatsaṃnipātavimātratāmavatarāmi| prabhāmaṇḍalavimātratāmavatarāmi| dharmacakrapravartanavṛṣabhitāmavatarāmi| buddhavikurvitaprātihāryamavatarāmi| suvibhaktāṃ saṃbhinnāṃ caiṣāṃ dharmadeśanāṃ smarāmi, saṃdhārayāmi, smṛtyā codgṛhṇāmi| gatyā pravicinomi| bhaktyā pravibhajāmi| buddhyānugacchāmi| prajñayā prakāśayāmi| anāgatabuddhaparaṃparāṃ ca maitreyapramukhānavatarāmi| ekacittakṣaṇe buddhaśatamavatarāmi| tadanantareṇa cittena buddhasahasramavatarāmi| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥ samāṃstathāgatānavatarāmi| teṣāṃ ca tathāgatānāṃ prathamacittotpādasaṃbhāraparaṃparāmavatarāmi| yāvatsuvibhaktāṃ saṃbhinnāṃ caiṣāṃ dharmadeśanāṃ smarāmi, saṃdhārayāmi, smṛtyā codgṛhṇāmi| gatyā pravicinomi| matyā pravibhajāmi| buddhyā anugacchāmi| prajñayā prakāśayāmi| yathā ceha lokadhātuvaṃśe pūrvāntāparāntaparyāpannānāṃ buddhaparaṃparāṃ paśyāmi, avatarāmi, tathā daśasu dikṣu anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu atītānāgateṣu lokadhātuvaṃśeṣu sarvatathāgataparaṃparāmavatarāmi| teṣāṃ ca tathāgatānāṃ prathamacittotpādasaṃbhāraparaṃparāmavatarāmi| tāṃ ca buddhaparaṃparāvatāramavyavacchinnāṃ niṣṭhāmavatarāmi| atulaṃ śraddhāgamanīyaṃ bodhisattvavīryavyavasāyagamyaṃ bodhisattvavīryavegavivardhanamasaṃhāryaṃ sarvalokena sarvaśrāvakapratyekabuddhaistadviṣayānavakrāntaiśca bodhisattvaiḥ pratyutpannānāṃ ca daśasu dikṣu sarvalokadhātuṣu vairocanapramukhānāṃ tathāgatānāṃ paraṃparāmavatarāmi| ekacittakṣaṇe buddhaśataṃ paśyāmi avatarāmi| tadanantareṇa cittena buddhasahasramavatarāmi| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāṃstathāgatānavatarāmi| yaṃ ca yadā tathāgataṃ draṣṭumākāṅkṣāmi, taṃ tadā paśyāmi| yacca taibuddhairbhagavadbhirbhāṣitaṃ bhāṣante bhāṣiṣyante, tatsarva śṛṇomi| śrutvā codgṛhṇāmi| smṛtyā saṃdhārayāmi| gatyā pravicinomi| matyā pravibhajāmi| buddhyā anugacchāmi| prajñayā prakāśayāmi| etamahaṃ kulaputra aparinirvāṇakoṭīgataṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ tryadhvaikakṣaṇajñānapratilabdhānāṃ bodhisattvānāṃ kṣaṇakoṭīsamādhivyūhavihāriṇāṃ tathāgatadivasāvakrāntānāṃ sarvakalpavikalpasamatānugatānāṃ sarvabuddhasamatāsamādhyanubaddhānāmātmasattvabuddhādvayavihāriṇāṃ prakṛtiprabhāsvaradharmavyūhamaṇḍalānāṃ jñānayantralokajālaspharaṇānāṃ sarvatathāgatadharmamudrāvikopitavihāriṇāṃ sarvadharmadhātuvijñapanajñānaviṣayāṇāṃ sarvatathāgatadharmadeśanāvijñaptijñānaviṣayāṇāṃ caryāṃ jñātum, guṇān vā vaktum||



gaccha kulaputra, ayamihaiva dakṣiṇāpathe potalako nāma parvataḥ| tatra avalokiteśvaro nāma bodhisattvaḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| tasyāṃ velāyāmime gāthe abhāṣata—



gaccho hi sūdhana śirījalarājamadhye

girirājapotalaki śobhani śūrabhāge|

ratnāmayaṃ taruvaraṃ kusumābhikīrṇa-

mudyānapuṣkiriṇiprasravaṇopapetam||1||



tasmiṃśca parvatavare viharāti dhīro

avalokiteśvaru vidū jagato hitāya|

taṃ gaccha pṛccha sudhanā guṇa nāyakānāṃ

deśiṣyate vipulaśobhi nayapraveśam||2||



atha khalu sudhanaḥ śreṣṭhidārako veṣṭhilasya gṛhapateḥ pādau śirasābhivandya veṣṭhilaṃ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya veṣṭhilasya gṛhapaterantikāt prakrāntaḥ||27||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project