Digital Sanskrit Buddhist Canon

21 mahāprabhaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २१ महाप्रभः
21 mahāprabhaḥ|



atha khalu sudhanaḥ śreṣṭhidārakastāṃ jñānamāyāmanusmaran, taṃ māyāgataṃ bodhisattvavimokṣamupanidhyāyan, tāṃ māyāgatadharmatāṃ pratyavekṣamāṇaḥ, tāṃ karmamāyāsamatāṃ pratividhyan, tāṃ dharmamāyāsamatāmanuvicintayan, tāṃ dharmaparipākanirmāṇasamatāmanugacchan, tamacintyaṃ jñānasaṃbhavālokamanusaran, tamanantapraṇidhimāyāgatanirhāramabhinirharan, tāmasaṅgacaryānirmāṇadharmatāṃ viśodhayan, taṃ tryadhvamāyāgatalakṣaṇaṃ pravicinvan, anupūrveṇa janapadena janapadaṃ paripṛcchan parigaveṣamāṇo'nuvilokayan, sarvadigvidikpathanimnasthalasamaviṣamajalājalapathaparvatagirikandaragrāmanagaranigamajanapadarāṣṭra-

rājadhānīṣvaparikhinnacitto'viśrāntaśarīro nikhilagaveṣī yena suprabhasya mahānagarasyopavicārastenopasaṃkramya paryapṛcchat-kva sa mahāprabho rājeti| tasya mahājanakāya upadarśayati-etatkulaputra suprabhaṃ mahānagaraṃ yatra mahāprabho rājā prativasati||



atha khalu sudhanaḥ śreṣṭhidārako yena suprabhaṃ mahānagaraṃ tenopasaṃkramyādrākṣīt suprabhaṃ mahānagaram| dṛṣṭvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta evamanucintayāmāsa-kutra kalyāṇamitraḥ prativasati? adya taṃ drakṣyāmi kalyāṇamitram| tataṃ śroṣyāmi bodhisattvacaryāṃ bodhisattvaniryāṇamukhamacintyāṃ bodhisattvadharmatām acintyān bodhisattvaguṇagocarān acintyāṃ bodhisattvavṛṣabhitām acintyāṃ bodhisattvasamādhivihāritām acintyaṃ bodhisattvavimokṣavikrīḍitam acintyāṃ bodhisattvamahārambhanistāraṇaviśuddhim| evaṃ cintāmanasikāraprayukto yena suprabhaṃ mahānagaraṃ tenopajagāma| upetya suprabhaṃ mahānagaramavalokayāmāsa vicitradarśanīyaṃ saptānāṃ ratnānāṃ suvarṇasya rūpasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya ca, saptabhī ratnaparikhābhiḥ samantādanuparikṣiptaṃ gambhīrābhijātodakābhiḥ suvarṇavālikāsaṃstīrṇatalābhirdivyotpalapadmakumudapuṇḍarīkasaṃchannābhiḥ kālānusāricandanakardamakaluṣodakābhiḥ, saptaratnamayatālapaṅktibhiḥ samantādanuparikṣiptam, saptabhirvajraratnaprākāraiḥ samantato'nuparikṣiptam, yaduta siṃhakāntavajraprākāreṇa aparājitavajraprākāreṇa nirvedhavīryavajraprākāreṇa duryodhanavīryavajraprākāreṇa asaṅgavajradṛḍhaprākāreṇa vajrāṃśujālagarbhaprākāreṇa virajovarṇavyūhaprākāreṇa anuparikṣiptam| sarve ca vajraratnamahāprākārā asaṃkhyeyamaṇiratnapratyarpitā jāmbūnadakanakakṣoḍakaruciradantamālāracitā rajatamaṇiruciradantamālāracitā vaiḍūryamaṇiruciradantamālāracitāḥ sphaṭikamaṇiruciradantamālāracitā vidrumamaṇiruciradantamālāracitā lohitamuktāruciradantamālāracitāḥ sāgaragarbhamuktāmaṇiruciradantamālāracitāḥ| tasya ca mahānagarasya daśayojanāntarāṇyaṣṭau dvārāṇi vicitrāṇi darśanīyāni saptānāṃ ratnānām| tacca mahānagaraṃ vipulaṃ vistīrṇaṃ nānāṣṭāṅgasuvibhaktaṃ nīlavaiḍūryamayyāṃ pṛthivyāṃ pratiṣṭhāpitam| tasmiṃśca mahānagare daśa rathyākoṭyaḥ| ekaikasyāśca rathyāyā ubhayapārśvasaṃniviṣṭāni nānāratnamayāni anekavividharatnavyūhapratimaṇḍitāni ucchritaratnacchatradhvajapatākāvaijayantīni sarvopakaraṇasamṛddhāni anekasattvaniyutādhyuṣitāni mahāgṛhaśatasahasrāṇi||



tacca mahānagaramasaṃkhyeyasuvarṇamaṇiratnaprāsādopaśobhitaṃ vaiḍūryamaṇijālasaṃchāditācintyaratnavyūhāsaṃkhyeyajāmbūnadakanakakūṭāgāraṃ lohitamuktājālasaṃchāditācintyaratnavyūhāsaṃkhyeyarūpyakūṭāgāraṃ vicitraratnakośamaṇijālasaṃchāditācintyaratnavyūhāsaṃkhyeyavaiḍūryakūṭāgāraṃ vipulagarbhamaṇirājasaṃchāditācintyaratnavyūhāsaṃkhyeyasphaṭikakūṭāgāram ādityagarbhamaṇirājasaṃchāditācintyaratnavyūhāsaṃkhyeyajagadrocanāmaṇiratnakūṭāgāraṃ śrīraśmimaṇirājasaṃchāditācintyaratnavyūhāsaṃkhyeyendranīlaratnakūṭāgāraṃ jyotīraśmimaṇirājasaṃchāditācintyaratnavyūhāsaṃkhyeyajagatsāgaramaṇirājakūṭāgāraṃ aparājitadhvajamaṇirājajālasaṃchāditācintyaratnavyūhāsaṃkhyeyavajrakūṭāgāraṃ divyamāndāravakusumajālasaṃchāditācintyavyūhāsaṃkhyeyakālānusāricandanakūṭāgāraṃ vividhadivyakusumajālasaṃchāditācintyaratnavyūhāsaṃkhyeyātulagandharājakūṭāgāramanekaratnakhoṭakapratimaṇḍitaṃ saptaratnavedikāparivṛtaṃ ratnatālapaṅktiparikṣiptam| sarve ca te ratnakhoṭakā ratnajālāścānyonyaratnasūtravinibaddhāḥ| sarvāṇi tāni ratnasūtrāṇi suvarṇaghaṇṭāmālopaśobhitāni| sarvāśca tāḥ suvarṇaghaṇṭāmālā vicitraratnadāmakalāpopanibaddhāḥ| sarve ca te ratnasūtradāmakalāpā ratnakiṅkiṇījālābhipralambitāḥ| sarvaṃ ca taṃ mahānagaramasaṃkhyeyamaṇiratnajālasaṃchannamasaṃkhyeyaratnakiṅkiṇījālasaṃchannama-saṃkhyeyadivyagandhajālasaṃchannamasaṃkhyeyadivyavicitrapuṣpajālasaṃcchannamasaṃkhyeyaratna-bimbajālasaṃchannamasaṃkhyeyavajravitānasaṃchannamasaṃkhyeyaratnavitānasaṃchannamasaṃkhyeya-

ratnacchatravitānasaṃcchannam asaṃkhyeyaratnakūṭāgāravitānasaṃchannam asaṃkhyeyaratnavastravitānasaṃcchannam asaṃkhyeyaratnapuṣpamālāvitānasaṃcchannamutsṛjananānāratnadhvajapatākam||



tasya ca suprabhasya mahānagarasya madhye rājño mahāprabhasya gṛhaṃ māpitamabhūt| samantāccaturyojanaṃ parikṣepeṇa saptaratnamayaṃ saptabhirnānāratnamayībhirvedikābhiḥ parivṛtaṃ saptabhī ratnakiṅkiṇījālaiḥ manojñamadhuranirghoṣaiḥ samantādanuracitaṃ saptaratnamayībhiḥ saptatālapaṅktibhiranuparikṣiptamacintyanānāratnamayakūṭāgāravyūhaśatasahasrasamalaṃkṛtaṃ divyotpalapadmakumudapuṇḍarīkasaṃchāditasalilābhiraṣṭāṅgopetavāriparipūrṇābhiḥ suvarṇavālikāsaṃstīrṇatalābhiḥ sarvaratnapuṣpaphalavṛkṣapratimaṇḍitābhiḥ caturdikṣu suvibhaktaratneṣṭakānicitasopānābhiranekaratnamayībhiḥ puṣkariṇībhirupaśobhitaṃ divyamadhuramanojñanānāśakunigaṇakūjitamamarapatibhavanapratispardhi| madhye cāsya jagadrocanamaṇiratnakūṭāgāraḥ saṃsthitaḥ, citro darśanīyo'saṃkhyeyamaṇiratnācintyavyūhavirājito rājñā mahāprabheṇa saddharmagañjaḥ sthāpitaḥ||



atha khalu sudhanaḥ śreṣṭhidārako ratnaparikhāsvananunītacitto ratnaprākāreṣvavismayamāno ratnatālapaṅktiṣvarajyamāno ratnaghaṇṭākiṅkiṇījālaghoṣamanāsvādayan divyavādyarutasaṃgītimadhuranirghoṣeṣvasaktacittaḥ nānāvicitraratnavimānakūṭāgāraparibhogānamanasikurvan pramuditeṣu naranārīgaṇeṣu dharmārāmaratirato rūpaśabdagandharasasparśarativiviktacetā dharmanidhyaptiparamo yathābhigatasattvakalyāṇamitranirantaraparipṛcchanatayā anupūrveṇa yena nagaraśṛṅgāṭakaṃ tenopajagāma| upetya samantādanuvilokayan adrākṣīnmahāprabhaṃ rājānaṃ madhye nagaraśṛṅgāṭakasya caityagṛhasya nātidūre mahāvyūhe bhadrāsane nīlavaiḍūryamaṇiratnapāde śvetavaiḍūryamaye siṃhapratiṣṭhite jāmbūnadasuvarṇasūtraśvetajāle divyātirekavicitraratnavastrasuprajñaptopacāre asaṃkhyeyaratnabimbaracitālaṃkāre acintyamaṇiratnavyūhajālasaṃchādite divyaratnanānābhaktivicitrajāmbūnadakanakapaṭṭavitānavitate cintārājamaṇiratnapadmagarbhe mahādharmāsane paryaṅkena niṣaṇṇam| dvātriṃśanmahāpuruṣalakṣaṇālaṃkṛtaśarīram| vicitrāśītyanuvyañjanopaśobhitagātram| kanakaparvatamiva nānāratnavinyāsavirājitam| ādityamaṇḍalamiva dīptatejasam| pūrṇacandramaṇḍalamiva saumyadarśanam| brahmāṇamiva brahmaparṣadivirocamānam| sāgaramiva gambhīradharmānantaguṇaratnanicayam| mahāmeghamiva varṣasvabhāvanirghoṣam| gaganamiva dharmanayajyotirgaṇapratimaṇḍitam| sumerumiva cāturvarṇasattvasāgaracittapratibhāsaprāptam| ratnadvīpamiva vividhajñānaratnākīrṇatalam| purataścāsya anekān suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataratnarāśīn, nānāratnadivyavastraratnarāśīn, vividhadivyaratnābharaṇarāśīn, nānābhakṣyabhojyarāśīn, vividharasāgraviśeṣanicayān, nānāvyūhaviṣayasthāpitānapaśyat| anekāni ca divyaratharatnakoṭīśatasahasrāṇi, anekāni divyatūryakoṭīśatasahasrāṇi, anekāni divyagandhaprākārakoṭīśatasahasrāṇi, anekān glānapratyayabhaiṣajyapariṣkārān, anekān sarvopakaraṇaviśeṣarāśīn, kalpikānanavadyān yathābhiprāyasattvaparibhogāya| anekāni ca gośatasahasrāṇi suvarṇaśṛṅgakhurāṇi kaṃsadohāni daridrāṇāṃ sattvānāṃ saṃgrahāya sthāpitānyapaśyat| anekāni ca kanyākoṭīniyutaśatasahasrāṇi abhirūpāṇi prāsādikāni darśanīyāni sarvābharaṇavibhūṣitāni divyāmbaradharāṇi divyoragasāracandanānuliptagātrāṇi catuḥṣaṣṭikalāvidhijñāni sarvakāmacaryopacārakuśalāni sthāpitānyapaśyat| yathā cāsya puratastathā sarvarathyācatvaraśṛṅgāṭakadvāravīthimukheṣu ekaikasyāṃ rathyāyāmubhayorantaryorviṃśativyomakakoṭīḥ sarvopakaraṇaparipūrṇaiḥ sthāpitā yaduta sattvasaṃgrahāya sattvaparigrahāya sattvaprītisaṃjananāya sattvaprāmodyotpādanāya sattvamanaḥsaṃprasādanāya sattvacittaprahlādanāya sattvakleśavyupaśamāya sarvadharmasvabhāvārthasaṃniyojanāya sattvasarvajñatāsamānārthokaraṇāya sattvaparadrohacittavinivartanāya sarvakāyavāgduścaritavinivartanāya sattvadṛṣṭiśalyasamuddharaṇāya sattvakarmapathapariśuddhaye||



atha khalu sudhanaḥ śreṣṭhidārako mahāprabhasya rājñaḥ sarvaśarīreṇa praṇipatya mahāprabhaṃ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| āha-ahaṃ kulaputra mahāmaitrīdhvajāṃ bodhisattvacaryāṃ pariśodhayāmi, paripūrayāmi| eṣā ca me kulaputra mahāmaitrīdhvajā bodhisattvacaryā anekeṣāṃ buddhaśatānāmanekeṣāṃ buddhasahasrāṇāmanekeṣāṃ buddhakoṭīniyutaśatasahasrāṇāṃ yāvadanabhilāpyānabhilāpyānāṃ buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā viśodhitā vyūhitā vilokitā vicāritā anugaveṣitā paryanviṣṭā vicitritā vipulīkṛtā| so'haṃ kulaputra asyāṃ mahāmaitrīdhvajāyāṃ bodhisattvacaryāyāṃ sthitvā dharmeṇa rājyamanuśāsāmi| dharmeṇa lokamanugṛhṇāmi| dharmeṇa lokamanuvicarāmi| dharmeṇa sattvān praṇayāmi| dharmeṇa sattveṣu pratipadye| dharmamaṇḍale sattvānāvartayāmi| dharmanayaṃ sattvānāmupasaṃharāmi| dharmeṇa sattvān paribhāvayāmi| dharmapratipattau sattvān niyojayāmi| dharmasvabhāvanidhyaptau sattvān pratiṣṭhāpayāmi| maitracittatāyāṃ mahāmaitryādhipatye maitrībale hitacittatāyāṃ sukhacittatāyāṃ dayācittatāyāmanugrahacittatāyāṃ sattvānugrahacittatāyāṃ sattvaparigrahānutsargacittatāyāṃ sarvaduḥkhavinivartanapraṇidhyanupacchedacittatāyāmatyantasukhapratiṣṭhāpanasamudācārān pratiprasrabdhaye sattvān pratiṣṭhāpayāmi| āśrayaṃ caiṣāṃ prahlādayāmi| prasrabdhisukhasaṃjananatayā cittalatāṃ caiṣāṃ vyāvartayāmi| saṃsāraratiprasaṅgāccittasaṃtatiṃ caiṣāṃ pariṇāmayāmi| dharmārāmaratyāṃ viśodhayāmi| sarvākuśaladharmebhyaḥ pariśodhayāmi| sarvākuśaladharmebhyo vinivartayāmi| saṃsārasrotasa āvartayāmi| dharmadhātunayasamudreṣu cittāvidyāṃ caiṣāṃ nirdahāmi sarvabhavagatyupapattivyavacchedāya| cittārciṣāśayaṃ caiṣāṃ saṃjanayāmi sarvajñatāphalapratilābhāya| cittasāgaraṃ caiṣāṃ prasādayāmi asaṃhāryaśraddhābalasaṃjananāya| evamāhaṃ kulaputra maitrīdhvajāyāṃ bodhisattvacaryāyāṃ sthitvā dharmeṇa lokamanuśāsāmi| na khalu kulaputra madvijitavāsinaḥ sattvā mamāntikādbhayaṃ trāsaṃ chambhitatvaṃ romaharṣaṇaṃ vā nirgacchanti| ye ca kulaputra daridrāḥ sattvā vividhopakaraṇavikalā māmupasaṃkrāmanti annārthino vā pānārthino vā vastrārthino vā yāvat sarvārthino vā, tānahaṃ pūrvaparicitāneva vivṛtān rājakośān gṛhṇīdhvamityapyanujānāmi yasyārthe yūyaṃ pāpakaṃ karma ārabhetha prāṇivadhaṃ vā adattādānaṃ vā kāmamithyācāraṃ vā mṛṣāvādaṃ vā paiśunyaṃ vā pāruṣyaṃ vā saṃbhinnapralāpaṃ vā abhidhyāṃ vā vyāpādaṃ vā mithyādṛṣṭiṃ vā tadanyāni vā vividhāni dṛṣṭikṛtānyabhiniviśetha| ataḥ tasmāt suprabhānmahānagarānnagaradvārebhyo vīthirathyāmukhacatvaraśṛṅgāṭakebhyo yo yenārthī sa taṃ gṛhṇātu, pūrvadattameva yattanmayeti| ye khalu punaḥ kulaputra suprabhamahānagarābhyantaranivāsinaḥ sattvāḥ, sarve te bodhisattvā mahāyānasaṃprasthitāḥ| teṣāṃ yathāśayapariśuddhyā idaṃ suprabhaṃ mahānagaramābhāsamāgacchati, yaduta keṣāṃcit parīttaṃ keṣāṃcidvipulaṃ keṣācinmṛttikātalaṃ keṣācidvaiḍūryamaṇiratnasaṃstṛtatalaṃ keṣācinmṛttikāprākāraṃ keṣāṃcidaparājitavastradhvajavastraratnamahāprākāraparikṣiptaṃ keṣāṃcidākīrṇaśarkarakaṭhallamutkūlanikūlaṃ śvabhraprapātabahulam, keṣāṃcidanekamahāmaṇiratnasaṃstṛtatalaṃ kṛtopacāraṃ samapāṇitalajātam, keṣāṃcidasaṃkhyeyaratnabhavanavimānaprāsādakūṭāgāraharmyatalaniryūhagavākṣajālārdhacandrasiṃha-pañjaramaṇivicitradarśanīyamābhāsamāgacchati| bahirnagaranivāsināmapi śuddhāśayānāṃ kṛtakuśalamūlānāṃ paryupāsitabahubuddhotpādānāṃ sarvajñatābhimukhānāṃ sarvajñatāpratiśaraṇānāṃ ratnamayamābhāsamāgacchati| ye mayā pūrvaṃ bodhisattvacaryāyāṃ caratā caturbhiḥ saṃgrahavastubhiḥ saṃgṛhītāḥ, madanyeṣāṃ mṛṇmayābhāsamāgacchati| yadā ca kulaputra madvijatavāsinaḥ sattvā deśapradeśeṣu grāmanagaranigamarāṣṭrarājadhānīṣu pañcakaṣāye loke kālasvabhāvasaṃkṣobhitān daśākuśalānāṃ karmapathānapyācaritumicchanti, tadāhaṃ teṣāmanugrahāya mahāmaitrīpūrvaṃgamaṃ lokendriyāvartaṃ nāma bodhisattvasamādhiṃ samāpadye| samanantarasamāpannasya ca me kulaputra imaṃ samādhim, atha teṣāṃ sattvānāṃ tāni bhayāni te upasargāḥ tāni vairāṇi te vigrahavivādāḥ te cittasaṃkṣobhāḥ tāni vihiṃsācittāni praśamanti vyupaśamanti nivartante nirudhyante tadyathāpi tadasyaiva mahāmaitrīpūrvaṃgamasya lokendriyāvartasya bodhisattvasamādhidharmatāpratilābhena| api tu kulaputra, āgamaya muhūrtaṃ yāvat pratyakṣībhaviṣyasi||



atha khalu mahāprabho rājā tasyāṃ velāyāṃ mahāmaitrīpūrvaṃgamaṃ lokendriyāvartaṃ bodhisattvasamādhiṃ samāpannaḥ| samanantarasamāpannasya ca rājño mahāprabhasya imaṃ mahāmaitrīpūrvaṅgamaṃ lokendriyāvartaṃ bodhisattvasamādhim, atha tāvadeva suprabhaṃ mahānagaraṃ sadeśapradeśaṃ sagrāmanagaranigamajanapadarāṣṭrarājadhānīparivāraṃ ṣaḍvikāraṃ prakampitam| tasya pracalataste'pi ratnaprākārā ratnaprāsādā ratnagarbhāṇi ratnagṛhāṇi, ratnabhavanāni ratnavimānāni ratnakūṭāgārāṇi ratnaniryūhā ratnaharmyāṇi ratnagavākṣāḥ ratnavedikāḥ ratnatoraṇāni ratnārdhacandrā ratnasiṃhapañcarāṇi ratnakhoṭakāni ratnabimbāni ratnavitānāni ratnasūtrakiṅkiṇījālāni ratnaghaṇṭāḥ ratnadhvajāḥ ratnapatākāḥ ratnatālāḥ saṃpracalitāḥ saṃpragarjitāḥ saṃghaṭṭitāḥ| te ca saṃghadṛmānā valgu manojñaṃ śravaṇīyaṃ śabdamanuravanto yena rājā mahāprabhaḥ, tenāvanamanti sma, praṇamanti sma| ye ca te suprabhasya mahānagarābhyantaravāsinaḥ, sarve te prītiprāmodyaparisphuṭacetaso yena mahāprabho rājā tenābhimukhāḥ sarvaśarīreṇa praṇamanti sma| ye cāsya vijitavāsinaḥ sattvāḥ sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu, te'pi sarve prahlāditakāyacittāḥ prītiprāmodyajātāḥ yena rājā mahāprabhastenābhimukhāḥ praṇemuḥ| ye ca tiryagyonigatāḥ sattvāḥ, te'pi sarve anyonyamaitracittā hitacittā yena rājā mahāprabhastenābhipraṇatāḥ| yāni ca parvataśikharāṇi tadanye cāpyunnatāḥ pṛthivīpradeśāḥ, te'pi sarve yena rājā mahāprabhastenābhinatāḥ| ye ca puṣpavṛkṣāḥ phalavṛkṣāḥ patravṛkṣā bījagrāmabhūtagrāmaśasyatṛṇagulmauṣadhivanaspatayo vā, te'pi sarve yena mahāprabho rājā tenābhinatāḥ| yāni cāsya vijite sarvotsasarohradataḍāgaprasravaṇanadīpuṣkariṇyudapānāni, tānyapi sarvāṇi yena rājā mahāprabhastenābhimukhaṃ vegaṃ prāmuñcan||



daśa ca nāgarājasahasrāṇi mahākālāgarudhūpapaṭalagandhodakameghairvicitravidyullatājvālāvabhāsitairabhigarjadbhiḥ sūkṣmābhirgandhodakadhārābhiścaturdiśamabhiprāvarṣan| daśa ca devaputrasahasrāṇi śakrasuyāmasaṃtuṣitasunirmitavaśavartidevarājapramukhāni antarikṣe gatāni, divyatūryameghakoṭīniyutaśatasahasrasaṃpravāditodārapramuktanirghoṣālaṃkāram, asaṃkhyeyāpsarogaṇadivyasaṃgītimeghanirnādamanojñamadhuranirghoṣālaṃkāram, asaṃkhyeyadivyavicitraratnapuṣpameghapravarṣaṇālaṃkāram, asaṃkhyeyanānāvarṇadivyagandhapravarṣaṇālaṃkāram, asaṃkhyeyadivyaratnavicitramālyameghapravarṣaṇālaṃkāram, asaṃkhyeyanānāvarṇadivyacūrṇameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyaratnavicitrābharaṇameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyaratnavastravicitravimalasūkṣmanānāvarṇameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyaratnanānāvicitracchatrameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyasiṃhakāntaratnadhvajameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyaratnaprabhājvālojjvalitaratnapatākāmeghapravarṣaṇālaṃkāraṃ gaganatalamadhyatiṣṭhan mahāprabhasya rājñaḥ pūjākarmaṇe| airāvaṇaśca mahānāgarājā sarvaṃ gaganatalamasaṃkhyeyadivyanānāratnapadmameghasaṃchannamadhyatiṣṭhadasaṃkhyeyadivyamaṇiratnahārābhipralambitam, asaṃkhyeyadivyaratnapaṭṭadāmakalāpābhipralambitam, asaṃkhyeyadivyaratnavicitramālāguṇābhipralambitālaṃkāram, asaṃkhyeyadivyaratnavicitrābharaṇamālābhipralambitālaṃkāram, asaṃkhyeyadivyavicitraratnakusumadāmābhipralambitālaṃkāram, asaṃkhyeyanānāvarṇadivyagandharājasarvadikspharaṇagandhameghasaṃchāditālaṃkāram, asaṃkhyeyadivyaratnavastranānāvarṇameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyadhūpabimbapaṭalameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyanānāvarṇacūrṇameghasūkṣmapravarṣaṇālaṃkāram, asaṃkhyeyāpsarogaṇadivyatūryasaṃgītimadhuramanojñanirghoṣasaṃprayuktastutimeghasaṃchāditābhipravarṣaṇālaṃkāraṃ sarvagaganatalamadhyatiṣṭhat acintyanāgendravṛṣabhitāvikurvitaprabhāvena| asaṃkhyeyāni ca rākṣasendraśatasahasrāṇi jaladharanivāsīni cāturdvīpikalokadhātvadhiṣṭhānadharaṇitalanivāsīni ca māṃsarudhirabhakṣāṇi jalacaramṛgapaśupakṣigavāśvagajagardabhanaranārīgaṇojohārīṇi praduṣṭamanaḥsaṃkalpāni nityaṃ jagadviheṭhāvihiṃsāpratipannāni sarvāṇi paramamaitrahitacittāni suprasannamukhavarṇāni sarvajagadavihiṃsāviheṭhāparamāṇi paralokasāpekṣāṇi kṛtāñjalipuṭāni paramaprīticittāni yena rājā mahāprabhastenābhipraṇatānyabhūvan, atulyaṃ ca kāyikacaitasikamudāraṃ sukhaṃ pratyanubhavanti sma| anekāni ca yakṣakumbhāṇḍapiśācabhūtādhipatiśatasahasrāṇi paramamaitrahitacittāni suprasannamukhavarṇāni sarvajagadavihiṃsāviheṭhāparamāṇi paralokasāpekṣāṇi kṛtāñjalipuṭāni paramaprīticittāni yena rājā mahāprabhaḥ, tenābhipraṇatānyabhūvan, atulyaṃ ca kāyikacaitasikamudāraṃ sukhaṃ pratyanubhavanti sma| evaṃ sarvāvatyāṃ cāturdvīpikāyāṃ lokadhātau sarvasattvānāṃ sarvabhayopadravopasargavairavigrahavivādāścittasaṃkṣobhāvihiṃsācittāni praśāmyanti vyupaśāmyanti vinivartante nirudhyante pratyudāvartante| yathā cāturdvīpikāyāṃ lokadhātau, evaṃ sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvaddaśasu dikṣu daśalokadhātukoṭīniyutaśatasahasreṣu sarvasattvānāṃ sarvabhayopadravopasargavairavigrahavivādāścittasaṃkṣobhāḥ pāpavihiṃsācittāni praśāntānyabhūvan| vyupaśāntāni vinivṛttāni niruddhāni pratyudāvartānyabhūvan, yaduta mahāmaitrīpūrvaṃgamasya lokendriyāvartasya bodhisattvasamādherdharmatāpratilambhena||



atha khalu mahāprabho rājā tasmātsamādhervyūtthāya sudhanaṃ śreṣṭhidārakametadavocat-etamahaṃ kulaputra, mahāmaitrīdhvajaṃ bodhisattvacaryājñānālokamukhaṃ prajānāmi| kiṃ mayā śakyaṃ bodhisattvānāṃ mahāmaitryapramāṇacchatrāṇāṃ sarvalokadhātusukhāśayaspharaṇatayā, sarvajagatparivārāṇāmabhinnaparivāratayā, sarvajagatparitrāṇaprasṛtānāṃ hinotkṛṣṭamadhyamasamaprayogatayā, dharaṇisamamaitracittānāṃ sarvajagatsaṃdhāraṇapratipannatayā, pūrṇacandramaṇḍalasamānānāṃ sarvajagatsamaprasṛtapuṇyajñānaraśmīnāmādityamaṇḍalasamānānāṃ sarvajñeyajñānālokāvabhāsanatayā, mahāpradīpakalpānāṃ sarvasattvacittagahanāndhakāravidhamanatayā, udakaprasādakamaṇiratnasadṛśānāṃ sarvasattvacittasaromāyāśāṭyakāluṣyāpanayanatayā, cintārājamaṇiratnasadṛśānāṃ sarvajagadabhiprāyapraṇidhiparipūraṇatayā, mahāmārutasadṛśānāṃ sarvajagatsamādhisamāpattibhavanasarvajñatāmahāpuraparisaṃsthāpanatayā caryāṃ jñātuṃ guṇān vā vaktum, puṇyaparvato vā tulayitum, guṇajyotirgaṇagaganaṃ vā avalokayitum, mahāpraṇidhivāyumaṇḍalaṃ vā paricchettum, dharmasamatābalaṃ vā pramātum, mahāyānavyūhavarṇān vā paridīpayitum, samantabhadracaryānayaviśeṣān vā vaktum, mahābodhisattvasamādhibhāvanādvāraṃ vā vivaritum, mahākaruṇāmeghān vā saṃvarṇayitum||



gaccha kulaputra, iyamihaiva dakṣiṇāpathe sthirā nāma rājadhānī| tatra acalā nāmopāsikā prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārako mahāprabhasya rājñaḥ pādau śirasābhivandya mahāprabhaṃ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya mahāprabhasya rājño'ntikāt prakrāntaḥ||19||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project