Digital Sanskrit Buddhist Canon

20 analaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २० अनलः
20 analaḥ|



atha khalu sudhanaḥ śreṣṭhidārakastāṃ kalyāṇamitraparaṃparāmanusmaran, tāni kalyāṇamitrānuśāsanīmukhāni manasikurvan, parigṛhīto'smi kalyāṇamitrairiti svacittaṃ saṃtoṣayan, kalyāṇamitrārakṣito'smi na bhūyo vinivartiṣyāmi anuttarāyāḥ samyaksaṃbodherityanuvicintayan pratyalabhata cittaprītim| cittaprasādaṃ cittaprāmodyaṃ cittatuṣṭiṃ cittapraharṣaḥ cittanandīṃ cittavyupaśamaṃ cittavipulatāṃ cittālaṃkāratāṃ cittāsaṅgatāṃ cittānāvaraṇatāṃ cittaviviktatāṃ cittasamavasaraṇatāṃ cittavaśitāṃ cittaiśvaryaṃ cittadharmānugamaṃ cittakṣetraspharaṇatāṃ buddhadarśanālaṃkāracittatāṃ daśabalamanasikārāvipravāsacittatāṃ pratyalabhata| so'nupūrveṇa janapadena janapadaṃ grāmeṇa grāmaṃ deśena deśaṃ parimārgan yena tāladhvajaṃ nagaraṃ tenopasaṃkramya paripṛcchati sma-kutrānalo rājeti| tamanyo janakāya etadavocat-eṣa kulaputra analo rājā arthakaraṇe siṃhāsanopaviṣṭo rājakāryaṃ karoti| janapadān praśāsti| nigrahītavyānnigṛhṇāti, pragrahītavyān pragṛhṇāti, aparādhitān daṇḍaṃ praṇayati| vivadatāṃ vivādaṃ chinatti| dīnānāśvāsayati| dṛptān damayati| prāṇivadhādvinivartayati| adattādānādvicchandayati| pariparigṛhītābhilāṣād vyupaśamayati| mṛṣāvādādvinivārayati| piśunayavacanādvivecayati| paruṣavacanādviramayati| saṃbhinnapralāpād vyāvartayati| abhidhyāyā viśleṣayati| vyāpādāddūrīkaroti mithādṛṣṭerviyojayati||



atha khalu sudhanaḥ śreṣṭhidārako yena analo rājā tenopajagāma| so'drākṣīdanalaṃ rājānaṃ nārāyaṇavajramaṇivicitre asaṃkhyeyanānāvidhaprabhāsvaratnapāde anekaratnasuracitālaṃkārarucirabimbe, kāñcanasūtrajālaśvetasupariniṣṭhite, anekamaṇiratnadīpapradyotite, vaśirājamaṇiratnamayapadmagarbhe anekadivyaratnavastrasuprajñapte, vividhadivyagandhadhūpitopacāre ucchritaratnadhvajachatraśatasahasravirājite ratnapatākāśatasahasrodviddhopaśobhite vicitraratnapuṣpadāmakalāpābhipralambitojjvalite vividhadivyaratnavitānavitate mahāratnasiṃhāsane niṣaṇṇaṃ navaṃ daharaṃ taruṇamabhirūpaṃ prāsādikaṃ darśanīyamabhinīlapradakṣiṇāvartakeśaṃ chatrākāramūrdhānamuṣṇīṣaśirasaṃ pṛthulalāṭamabhinīlaviśālagopakṣmanayanaṃ madhuronnatacārutuṅganāsāvaṃśaṃ hiṅgulukasuvarṇasuśliṣṭauṣṭhaṃ samavahitasuśuklapūrṇacatvāriṃśaddantaṃ siṃhahanuṃ paripūrṇopacitakapolaṃ suruciracāpāyatabhruvaṃ śaśāṅkavarṇorṇayā kṛtatilakamāyatapramuktapralambakarṇaṃ pūrṇacandrasaumyavadanaṃ kamburuciravṛttagrīvaṃ śrīvatsālaṃkṛtahṛdayaṃ siṃhapūrvārdhakāyaṃ citāntarāṃsaṃ susaṃvṛttoruskandhaṃ pralambabāhuṃ jālāvanaddhāṅgulicakrāṅkitahastapādaṃ mṛdutarūṇopacitapāṇipādaṃ saptotsadaṃ vajrasadṛśamadhyaṃ bṛhadṛjugātraṃ suvartitoruṃ kośagatabastiguhyam eṇeyajaṅghaṃ dirghāṅgulimāyatapādapārṣṇi vyāmaprabhaṃ suvarṇacchavimekaikapradakṣiṇordhvāṅgaromaṃ nyagrodharājaparimaṇḍalaṃ lakṣaṇānuvyañjanopacitaśarīraṃ cintārājamaṇiratnamukuṭāvabaddhaśirasaṃ jāmbūnadakanakārdhacandraracitalalāṭālaṃkāramindranīlamaṇivimalanīlakuṇḍalapralambitakarṇamanardhya-maṇiratnahāraprabhāvabhāsitavimalavipulopacitavakṣasaṃ divyottamamaṇikeyūrabalayavidaṣṭavikrīḍitabāhuṃ daśaratnaśalākāśatasuvibhaktena jāmbūnadakanakacchadanena jyotīrasamahāmaṇiratnasuviśuddhagarbheṇa ratnaghaṇṭāmālāniścaritamanojñamadhuraghoṣeṇa samantadiṅmahāmaṇiratnāvabhāsaprāptena vimalavaiḍūryamaṇiratnadaṇḍena mahatā ratnacchatreṇa dhāryatā mahārājādhipatyaprāptamapratihataparacakraśāsanaṃ vigataparacakrabhayaiśvaryam| tasya samantāddaśāmātyasahasrāṇi saṃnipatitāni saṃniṣaṇṇāni rājakāryaprayuktānyapaśyat||



daśa cāsya kāraṇāpurūṣasahasrāṇi saṃnipatitāni purata upasthāpitāni narakapālasadṛśāni yamapuruṣakalpāni vikṛtapadadhārīṇi raudravikṛtabhayasaṃjananāni raktanayanāni saṃdaṣṭauṣṭhatrivalībhṛkuṭīkṛtavadanāni asiparaśuśaktitomarabhuśuṇḍiśūlapraharaṇagṛhītāni viṣamavikṛtaduḥsaṃsthitavadanaśarīrāṇi meghavarṇāni bhīmarūpacaṇḍasvaranirghoṣāṇi durnirīkṣyatejāṃsi mahābhayakarāṇi prāṇiśatasahasrahṛdayasaṃtrāsasaṃjananāni nigṛhītavyasattvanigrahaprayuktāni apaśyat| tatra bahūni prāṇiśatasahasrāṇi corāṇāṃ parasvāpahāriṇā parasattvabhogavipralopināṃ panthamoṣakāṇāṃ grāmanagaranigamaghoṣadāhakānāṃ kulaghātakānāṃ saṃdhicchedakānāṃ kilbiṣakāriṇāṃ garadāyakānāṃ ḍāmarikānāṃ manuṣyaghātakānāṃ paradārasevināṃ mithyāpratipannānāṃ duṣṭacetasāmabhidhyālūnāṃ vividhapāpakrūrakarmakāriṇāṃ gāḍhapañcabandhanabaddhāni analasya rājño'ntikamupanīyamānānyapaśyat| tebhyo'nalaṃ rājānaṃ yathārhadaṇḍaṃ praṇayantamadrākṣīt| sa tatra rājño'nalasyājñayā keṣāṃciddhastapādacchedaṃ keṣāṃcit karṇanāsācchedaṃ keṣāṃciccakṣurutpāṭanaṃ keṣāṃcidaṅgapratyaṅgaśīrṣacchedanaṃ keṣāṃcit sarvaśarīramagninā pradīpyamānāṃ kāṃścicchinnavikṛtataptakṣārodakapariṣicyamānaśarīrān, evamanekavidhāstīvrāḥ kharāḥ kaṭukā amanāpāḥ prāṇahāriṇīḥ kāraṇāḥ kāryamāṇā apaśyat| tasmiṃśca āghātane parvatapramāṇān karacaraṇanayanakarṇanāsāśiroṅgapratyaṅgarāśīnapaśyat| triyojanagambhīraṃ ca anekayojanāyāmavistīrṇaṃ śoṇitasaro'drākṣīt| tatra ca aṅgapratyaṅgaśirovikalāni mṛtakalevaraśatasahasrāṇi vṛkaśṛgālāśvakākagṛdhraśyenakurarabhairavākīrṇāni bhakṣyamāṇāni apaśyat| kānicinnīlāni ca nīlavarṇāni vipūyakāni vyādhmātakāni vipaṭumakāni paramavikṛtabībhatsānyapaśyat| teṣāṃ ca vadhyānāṃ hanyamānānāṃ vividhāḥ kāraṇāḥ kāryamāṇānāṃ ghoramārtasvaraṃ krandatāṃ mahāntaṃ nirnādanirghoṣamaśrauṣīt mahāsaṃvegodvegasaṃjananaṃ tadyathā saṃghāte mahānarake||



tasya tadatidārūṇabhairavakaraṃ paramavaiśasaṃ dṛṣṭvaivametadabhavat-ahaṃ ca sarvasattvahitasukhahetoranuttarāṃ samyaksaṃbodhimabhisaṃprasthito bodhisattvacaryāparimārgaṇatatparaḥ kalyāṇamitrāṇi paripṛcchāmi-kiṃ bodhisattvena kuśalaṃ kartavyam, kimakuśalaṃ parivarjayitavyamiti| ayaṃ ca analo rājā kuśaladharmaparihīṇo mahāsāvadyakarmakārī praduṣṭamanaḥsaṃkalpaḥ parasattvajīvitoparodhāya pratipannaḥ parasattvotpīḍanatatparaḥ paralokanirapekṣo durgatiprapātābhimukhaḥ| tatkṛto'smādbodhisattvacaryāśravo bhaviṣyatīti? tasyaivaṃ cintāmanasikāraprayuktasya sarvasattvadhātuparitrāṇābhimukhasya vipulakarūṇāsaṃbhūtacetasa upari gaganatale devatā ityevamārocayāmāsuḥ na smarasi kulaputra jayoṣmāyatanasyarṣeḥ kalyāṇamitrānuśāsanīmiti? sa ūrdhvamukho gaganatalamavalokya evamāha-smarāmīti| devatāḥ prāhuḥ-mā tvaṃ kulaputra, kalyāṇamitrānuśāsanīṣu vicikitsāmutpādaya| samyak samena kalyāṇamitrāṇi praṇayanti na viṣameṇa| acintyaṃ hi kulaputra bodhisattvānāmupāyakauśalyacaryājñānam| acintyaṃ sarvasattvasaṃgrahajñānam| acintyaṃ sattvānugrahajñānam| acintyaṃ sattvanigrahajñānam| acintyaṃ sattvapragrahajñānam| acintyaṃ sattvasaṃgrahajñānam| acintyaṃ sattvapariśodhanajñānam| acintyaṃ sattvaparipālanajñānam| acintyaṃ sattvāvataraṇajñānam| acintyaṃ sattvaparipācanajñānam| acintyaṃ sattvavinayajñānam| gaccha kulaputra, paripṛccha enaṃ bodhisattvacaryāmiti||



atha sudhanaḥ śreṣṭhidārako devatāvacanamupaśrutya yena analo rājā tenopajagāma| upetya analasya rājñaḥ pādau śirasābhivandya analaṃ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalvanalo rājā rājakāryāṇi kṛtvā utthāya siṃhāsanāt sudhanaṃ śreṣṭhidārakaṃ dakṣiṇena pāṇinā gṛhītvā tāladhvajaṃ rājadhānīṃ prāviśat| so'nupūrveṇa svaṃ gṛhamanupraviśya sudhanaṃ śreṣṭhidārakamantaḥpuraṃ praveśya bhadrāsane niṣadya evamāha-vyavalokayasva kulaputra imaṃ mama gṛhaparibhogamiti| sa vyavalokayannadrākṣīttadgṛhaṃ vipulaṃ vistīrṇaṃ saptaratnaprākāraparikṣiptaṃ vividhamaṇiratnaprāsādopaśobhitamanekaratnakūṭāgāraśatasahasrālaṃkṛtamacintyamaṇiratnaprabhājvālojjvalitatejasaṃ nānāmaṇiratnavividhavibhakticitravirājitalohitamuktāmayasamucchritastambhaṃ suprajñaptamusāragalvamayānekaratnaśatasahasravicitropaśobhitasiṃhāsanaṃ jyotīrasamaṇiratnasiṃhadhvajasamucchritaṃ vairocanaṃ maṇiratnavitānavitataṃ cintāmaṇivicitramahājālasaṃchannamasaṃkhyeyavicitramaṇiratnapratimaṇḍitaniryūhavyūhaṃ śītajalāśmagarbhamayapuṣkiriṇīsamupetaṃ sarvaratnadumayapaṅktiparivṛtam| daśa cāsya strīkoṭīparivāramadrākṣīt abhirūpāṇāṃ prāsādikānāṃ darśanīyānāṃ paramaśubhavarṇapuṣkalatayā samanvāgatānāṃ sarvakalāvidhijñānāṃ pūrvotthāyinīnāṃ paścānnipātinīnāṃ maitracittānāṃ kiṃkaropacāvaravacanapratikāriṇīnām||



atha khalvanalo rājā sudhanaṃ śreṣṭhidārakamevamāha-tatkiṃ manyase kulaputra, api tu pāpakāriṇāmevaṃrūpaḥ karmavipāko'bhinirvartate? evaṃrūpā ātmabhāvasaṃpat, evaṃrūpā parivārasaṃpat, evaṃrūpā mahābhogasaṃpat, evaṃrūpā mahaiśvaryādhipatyasaṃpat? āha-no hīdamārya| so'vocat-ahaṃ kulaputra māyāgatasya bodhisattvavimokṣasya lābhī| ime ca kulaputra madviṣayavāsinaḥ sattvā yadbhūyasā prāṇātipātino'dattādāyinaḥ kāmamithyācāriṇo mṛṣāvādinaḥ paiśunikāḥ pārūṣikāḥ saṃbhinnapralāpino'bhidhyālambā vyāpannācittā mithyādṛṣṭayaḥ pāpakarmāṇo raudrāścaṇḍāḥ sāhasikā vividhākuśalakarmakriyāparigatāḥ| te na śakyante'nyathā pāpacaryāyā nivārayituṃ vinivartayitumanuśāsitum| so'haṃ kulaputra eṣāṃ sattvānāṃ damanāya paripācanāya vinayena hite saṃniyojanārthaṃ mahākaruṇāṃ puraskṛtya nirmitairvadhyaghātakairnirmitān vadhyapuruṣān ghātayāmi| nirmitaiḥ kāraṇāpuruṣairnimitānakuśalakarmapathakāriṇo vividhāḥ kāraṇāḥ kārayāmi| hastapādakarṇanāsāṅgapratyaṅgaśīrṣacchedādhikārikāśca duḥkhāstīvrā vedanāḥ pratyanubhavamānān saṃdarśayāmi| tacca dṛṣṭvā ete madvijitavāsinaḥ sattvā labhante saṃvegam, jāyate bhayam, jāyate saṃtrāsaḥ, bhavati caiṣāṃ chambhitatvam, yaduta pāpakarmavyāpattivinivṛttaye| so'haṃ kulaputra imān sattvānanenopāyenodvignottrastacittātmavivignamanaso viditvā daśabhyo'kuśalebhyaḥ karmapathebhyo vinivartya daśakuśalakarmapathasamanvāgatān kṛtvā atyantaniṣṭhe yogakṣeme sarvaduḥkhopacchede sarvajñatāsukhe pratiṣṭhāpayāmi| nāhaṃ kulaputra kasyacit sattvasya viheṭhaṃ karomi kāyena vācā manasā va| āparāntikāvīcikadukhe saṃbhrāmayeyam| ahaṃ kulaputra tiryagyonigatasya saṃmūḍhasya antaśaḥ kuntapipīlikasya ekacittotpādenāpi duḥkhoparodhaṃ neccheyam, prāgeva kṣetrabhūtasya kuśalakarmapathavirohaṇasamarthasya manuṣyabhūtasya| svapnāntaragatasyāpi me kulaputra akuśaladharmasamudācāro notpadyate, kaḥ punarvādaḥ samanvāgataḥ| etasyāhaṃ kulaputra, māyāgatasya bodhisattvavimokṣasya lābhī| kiṃ mayā śakyaṃ anutpattikadharmakṣāntipratilabdhānāṃ bodhisattvānāṃ māyāgatadharmasarvabhavagatyanubaddhānāṃ nirmitopamabodhisattvacaryāniryātānāṃ pratibhāsopamasarvalokavijñaptānāṃ svapnopamadharmatāpratividdhānām asaṅgamukhadharmadhātunayānusṛtānāmindrajālopamacaryājālānugatānāmanāvaraṇajñānagocaraviṣayāṇāṃ samantasamavasaraṇasamādhipathaniryātānām anantāvartadhāraṇīvaśavartināṃ buddhagocaraviṣayānubaddhānāṃ caryāṃ jñātuṃ guṇān vā vaktum||



gaccha kulaputra, ihaiva dakṣiṇāpathe suprabhaṃ nāma nagaram| tatra mahāprabho nāma rājā prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārakaḥ analasya rājñaḥ pādau śirasābhivandya analaṃ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya analasya rājño'ntikāt prakrāntaḥ||18||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project