Digital Sanskrit Buddhist Canon

11 bhīṣmottaranirghoṣaḥ

Technical Details
11 bhīṣmottaranirghoṣaḥ|



atha khalu sudhanaḥ śreṣṭhidārako bodhisattvānuśāsanyanugatacitto bodhisattvacaryāpariśodhanānugatacitto bodhisattvapuṇyabalavivardhanacitto buddhadarśanavegāvabhāsitacitto dharmanidhānapratilābhasaṃjātacittavego mahāpraṇidhānābhinirhārapravardhitacittavegaḥ sarvadharmadigabhimukhacitto dharmasvabhāvāvabhāsitacittaḥ sarvāvaraṇavikiraṇacitto nirandhakāradharmadhātuvyavalokanacitto nārāyaṇavajraratnābhedyavimalāśayacittaḥ sarvamārabaladuryodhanadurdharṣaṇacitto'nupūrveṇa yena nālayurjanapadaḥ tenopasaṃkramya bhīṣmottaranirghoṣamṛṣimanveṣate sma| tena ca samayena bhīṣmottaranirghoṣarṣiranyatamasminnāśramapade viharati sma asaṃkhyeyavicitradrumalatāvanaramaṇīye vividhavṛkṣapatrasaṃchanne sadāpraphullitavicitrapuṣpavṛkṣe sadāphalopacitaphalavṛkṣe nānāratnavṛkṣodāramaṇiphalakasaṃskṛtatale suvibhaktamahācandanadrume manojñāgaruvṛkṣasadāpramuktagandhopaśobhite caturdikṣuvibhaktagandhopaśobhite caturdikṣu vibhaktapāṭalīvṛkṣasamalaṃkṛte nyagrodhavṛkṣapādaparucirasaṃsthāne sadāpakvaphalajambūvṛkṣapravarṣaṇe navanalinīpadmotpalakumudopaśobhite| adrākṣītsudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣamṛṣiṃ daśaṛṣisahasraparivṛtaṃ candanatalāvabaddhāyāṃ kuṭyāṃ jaṭāmakuṭadhāriṇamajinadarbhacīvaravalkalavasanaṃ tṛṇasaṃstaropaviṣṭam| dṛṣṭvā ca punaryena bhīṣmottaranirghoṣa ṛṣistenopajagāma| upetya bhūtakalyāṇamitrapratilambanāśayakalyāṇamitrāyadvārāṃ sarvajñatāṃ saṃpaśyan, bhūtamārgopanayāya kalyāṇamitrānuśāsanyadhīnāṃ sarvajñatāṃ saṃpaśyan, sarvajñatābhūmyupanayena kalyāṇamitradāsādhīnāṃ sarvajñatāṃ saṃpaśyan, daśabalajñānaratnadvīpopanayena kalyāṇamitrolkāvabhāsitāṃ sarvajñatāṃ saṃpaśyan, daśabalajñānālokasaṃjananatayā kalyāṇamitramārgāṃ sarvajñatāṃ saṃpaśyan, akṣuṇṇasarvajñatāpuraprāpaṇatayā kalyāṇamitrapradīpāṃ sarvajñatāṃ saṃpaśyan, samaviṣamasaṃdarśanatayā kalyāṇamitraṃ setuṃ sarvajñatāyāḥ saṃpaśyan, sarvaprapātabhayavigamanatayā kalyāṇamitracchatrāṃ sarvajñatāṃ saṃpaśyan, mahāmaitrībalāhlādasaṃjananatayā kalyāṇamitravegāṃ sarvajñatāṃ saṃpaśyan, mahākaruṇāsaṃjananatayā kalyāṇamitrādhīnāṃ sarvajñatādarśanaparipuṣṭiṃ saṃpaśyan, dharmasvabhāvanayāvabhāsanatayā sarvaśarīreṇa praṇipatya utthāya bhīṣmottaranirghoṣamṛṣiṃ anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya prāñjalibhūtaḥ purataḥ sthitvā manojñopacāreṇa manojñāṃ vācamudīrayan evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu bhīṣmottaranirghoṣaṛṣistāni daśa māṇavakasahasrāṇyanuvilokya evamāhaanena māṇavakāḥ kulaputreṇa anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| sarvasattvāścābhayenopanimantritāḥ| ayaṃ sa kulaputrāḥ sarvasattvahitasukhāya pratyupasthito jñānasāgarābhimukhaḥ sarvatathāgatānāṃ dharmameghān dhātukāmaḥ sarvadharmanayasāgarānavagāhayitukāmaḥ mahājñānāloke'vasthātukāmo mahākaruṇāmeghamupasthāpayitukāmo mahādharmavarṣamabhipravarṣayitukāmo mahājñānāloke candre udāgatya sarvakleśapratāpaṃ praśamayitukāmo sarvasattvakuśalamūlāni vardhayitukāmaḥ||



atha khalu tāni daśa māṇavakasahasrāṇi nānāvarṇaiḥ suruciraiḥ sugandhaiḥ puṣpaiḥ sudhanaṃ śreṣṭhidārakamavakīrya abhyavakīrya abhivandya namaskṛtvā praṇipatya pradakṣiṇīkṛtya evaṃ vācamudīrayāmāsuḥ-eṣa trātā bhaviṣyati, sarvasattvānāṃ sarvanirayaduḥkhāni praśamayiṣyati| sarvatiryagyonigatiṃ vyavacchetsyati| sarvayamalokagatiṃ vinivartayiṣyati| sarvākṣaṇadvārakapāṭāni pithapayiṣyati| tṛṣṇāsamudramucchoṣayiṣyati| tṛṣṇābandhanaṃ chetsyati| duḥkhaskandhaṃ vinivartayiṣyati| avidyāndhakāraṃ vidhamayiṣyati| puṇyacakravālaṃ loke parisaṃsthāpayiṣyati| jñānaratnākaramupadarśayiṣyati| jñānasūryamudāgamiṣyati| dharmacakṣurviśodhayiṣyati| samaviṣamaṃ loke saṃprakāśayiṣyati| atha khalu bhīṣmottaranirghoṣa ṛṣiḥ tān māṇavakānevamāha-yena māṇavakā anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ bhavati, sa bodhisattvacaryāṃ caran sarvasattvānāṃ sukhamutpādayati, anupūrveṇa ca sarvajñatāṃ pratilabhate| anena māṇavakāḥ kulaputreṇa anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| sa eṣa sarvabuddhaguṇabhūmiṃ paripūrayiṣyati| atha khalu bhīṣmottaranirghoṣa ṛṣiḥ sudhanaṃ śreṣṭhidārakametadavocat-ahaṃ kulaputra aparājitadhvajasya bodhisattvasya vimokṣasya lābhī| sudhana āha-ka etasya ārya aparājitadhvajasya bodhisattvavimokṣasya viṣayaḥ? tato bhīṣmāttaranirghoṣaṛṣiḥ dakṣiṇaṃ pāṇiṃ prasārya sudhanaṃ śreṣṭhidārakaṃ śirasi parimārjya dakṣiṇena pāṇinā paryagṛhṇāt| samanantaraparigṛhītaśca sudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣeṇa ṛṣiṇā dakṣiṇena pāṇinā, atha tāvadeva sudhanaḥ śreṣṭhidārako'paśyaddaśasu dikṣu daśabuddhakṣetraśatasahasraparamāṇurajaḥsamāni buddhakṣetrāṇi| teṣu ca daśabuddhakṣetraśatasahasraparamāṇurajaḥsamānāṃ tathāgatānāṃ pādamūlagatamātmānaṃ saṃjānāti sma| tāni ca buddhakṣetrāṇyapaśyadasaṃkhyeyākāraviśuddhavyūhāni| teṣu ca tathāgataparṣanmaṇḍalasamudrānnānāvarṇavicitravyūhānapaśyat| teṣu ca parṣanmaṇḍalasamudreṣu tathāgataśarīrāṇi lakṣaṇānuvyañjanojjvalitopacitānyapaśyat| tebhyaśca dharmadeśanāṃ śṛṇotyekapadavyañjanāparāṅbhukhām| tāni ca tathāgatadharmacakrāṇyanyonyāsaṃbhinnāni saṃdhārayati| tāṃśca dharmameghānnānāsattvāśayeṣu pravarṣaṇāṃ saṃpratīcchati| teṣāṃ ca tathāgatānāṃ nānādhimuktibalaviśodhitaṃ pūrvapraṇidhānasamudrānavatarati| tāṃśca nānāpraṇidhānasāgaraviśuddhān buddhasamudāgamasamudrānavatarati| tāṃśca yathāśayasarvasattvasahasrasaṃtoṣaṇavijñāpanān buddhavarṇānadrākṣīt| tāni ca buddharaśmijālāni nānāvirāgaviśuddhavyūhamaṇḍalānyapaśyat| tāni ca buddhabalānyanāvaraṇajñānālokānugamenāvatarati| sa kvacittathāgatapādamūle rātriṃdivaṃ saṃjānāti| kvacitsapta rātriṃdivāni, kvacidardhamāsam, kvacinmāsam,kvacitsaṃvatsaraṃ kvacidvarṣaśataṃ kvacidvarṣasahasraṃ kvacidvarṣaśatasahasraṃ kvacidvarṣakoṭiṃ kvacidvarṣakoṭīśataṃ kvacidvarṣakoṭisahasraṃ kvacidvarṣakoṭīśatasahasraṃ kvacidvarṣakoṭyayutaṃ kvacidvarṣakoṭīniyutaṃ kvacidardhakalpaṃ saṃjānāti| kvacitkalpaṃ kvacitkalpaśataṃ kvacitkalpasahasraṃ kvacitkalpaśatasahasraṃ kvacitkalpakoṭīṃ kvacitkalpakoṭīśataṃ kvacitkalpakoṭīsahasraṃ kvacitkalpakoṭīśatasahasraṃ kvacitkalpakoṭīniyutaśatasahasraṃ kvacittathāgatapādamūle yāvadanabhilāpyānabhilāpyān kalpān saṃjānāti| kvacittathāgatapādamūle jambūdvīpaparamāṇurajaḥsamān kalpān saṃjānāti| kvacidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān saṃjānāti aparājitadhvajabodhisattvavimokṣajñānāvabhāsito vairocanagarbhasamādhyavabhāsapratilabdhaḥ akṣayajñānavimokṣasamādhyanugataḥ samantadikpañjaradhāraṇīmukhāvalokapratilabdho vajramaṇḍaladhāraṇīmukhāvabhāsitacittaḥ suvibhaktajñānakūṭaviṣayasamādhivihārapratilabdhaḥ samantatalavyūhamārgaprajñāpāramitāvihāraviṣayo buddhagaganagarbhamaṇḍalasamādhyālokaprasṛtaḥ sarvabuddhadharmacakranemisamādhyavabhāsitacittaḥ tryadhvajñānaratnākṣayamaṇḍalasamādhyālokaprāptaḥ||



atha khalu bhīṣmottaranirghoṣa ṛṣiḥ sudhanaṃ śreṣṭhidārakaṃ vyamuñcat| sa punarapi bhīṣmottaranirghoṣasya ṛṣeḥ purataḥ sthitamātmānaṃ saṃjānāti| taṃ bhīṣmottaranirghoṣa ṛṣirāha-smarasi kulaputra? āha-smarāmi ārya kalyāṇamitrādhiṣṭhānena| āha-etamahaṃ kulaputra aparājitadhvajaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ sarvajagadviśeṣajñānābhijñāvatārasamādhipratilabdhānāṃ bodhisattvānāṃ sarvakālacakravaśavartināṃ buddhalakṣaṇajñānābhinirhārakuśalānāṃ tathāgatadivasāvakrāntivijñaptivyūhānāṃ tryadhvaviṣayaikalakṣaṇajñānasamavasaraṇānāṃ sarvalokadhātusuvibhaktakāyānāṃ sarvadharmadhātvavabhāsitajñānaśarīrāṇāṃ sarvasattvayathāśayābhimukhābhyutthitānāṃ yathāśayasattvacaryāvicārānukūlopacārāṇāṃ samantābhirucitarocanānām amalavipularucirajñānamaṇḍalaviśuddhānāṃ caryā jñātuṃ guṇā vā vaktuṃ praṇidhiviśeṣo vā sūcayituṃ kṣetrābhisaṃskāro vā jñātuṃ jñānaviṣayo avagāhituṃ samādhigocaro vā anusartuṃ ṛdvivikurvitaṃ vā avatarituṃ vimokṣavṛṣabhitāvikrīḍitaṃ vā anugantuṃ śarīravibhaktinimittaṃ vā udgrahītuṃ svaramaṇḍalaviśuddhirvā prabhāvayituṃ jñānāvabhāso vā nidarśayitum||



gaccha kulaputra, ayamihaiva dakṣiṇāpathe īṣāṇo nāma janapadaḥ| tatra jayoṣmāyatano nāma brāhmaṇaḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhīṣmottaranirghoṣasya ṛṣeḥ pādau śirasābhivandya bhīṣmottaranirghoṣaṃ ṛṣimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya bhīṣmottaranirghoṣasya ṛṣerantikātprakrāntaḥ||9||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project