Digital Sanskrit Buddhist Canon

6 supratiṣṭhitaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ६ सुप्रतिष्ठितः
6 supratiṣṭhitaḥ|



atha khalu sudhanaḥ śreṣṭhidārakastāṃ kalyāṇamitrānuśāsanī taṃ ca samantanetraṃ dharmaparyāyamanusmaran, tacca tathāgatavikurvitamanuvicintayan, tāṃśca dharmapadavyañjanameghān dhārayan, tāṃśca dharmamukhasāgarānavataran, taṃ ca dharmavidhimanuvilokayan, tāṃśca dharmāvartanayānavagāhyamānaḥ, tacca dharmagaganaṃ samavasaran, tacca dharmamaṇḍalaṃ pariśodhayan, taṃ ca dharmaratnadvīpamanuvicārayan, anupūrveṇa yena sāgaratīraṃ laṅkāpathastenopasaṃkramya pūrvāṃ diśamavalokayāmāsa supratiṣṭhitasya bhikṣordarśanakāmatayā| evaṃ dakṣiṇāṃ paścimāmuttarāmuttarapūrvāṃ pūrvadakṣiṇāṃ dakṣiṇapaścimāṃ paścimottarāmadha ūrdhvāṃ diśamavalokayāmāsa supratiṣṭhitasya bhikṣordarśanakāmatayā| so'paśyatsupratiṣṭhitaṃ bhikṣuṃ gaganatale caṃkramyamāṇamasaṃkhyeyadevatāśatasahasraparivṛtam, tacca gaganatalaṃ divyapuṣpameghābhikīrṇamadrākṣīdasaṃkhyeyadivyatūryameghanirghoṣam, asaṃkhyeyapaṭṭapatākālaṃkāraṃ devendraiḥ supratiṣṭhitasya bhikṣoḥ pūjakarmaṇi| acintyakālāgurumeghonnatanigarjanaṃ ca gaganatalamapaśyat nāgendraiḥ| asaṃkhyeyadivyamanojñavacanopacārastutisarvavādyatūryasaṃgītinirghoṣāṃśca kinnarendraiḥ saṃprayojitān gaganatalādaśrauṣīt| acintyāṃśca sūkṣmasphuṭavastrameghān gaganatale prītimanobhirmahoragendraiḥ prahitān prasṛtānapaśyat supratiṣṭhitasya bhikṣoḥ spṛhamāṇarūpaiḥ| acintyāṃśca maṇiratnameghān asurendragaganatalamadhiṣṭhitān acintyaguṇavyūhāvabhāsamapaśyat| acintyāṃśca garuḍendragaṇānudāramānavarūpabalasaṃsthānān garuḍendrakanyāparivārān avihiṃsāparamān prāñjalībhūtān gaganatale'paśyat| acintyāni ca yakṣendraśatasahasrāṇi saparivārāṇi vikṛtaśarīrāṇi gaganatalagatānapaśyat supratiṣṭhitasya bhikṣormaitryādhipateyatayā| acintyāni ca rākṣasendraśatasahasrāṇi saparivārāṇi gaganatale anuparivartamānāni supratiṣṭhitasya bhikṣorārakṣāpratipannānyapaśyat| acintyāni ca brahmendraśatasahasrāṇi gaganatale kṛtāñjalipūṭāni abhipretamanojñavacanopacārastutipratyudāhāraprayuktānyapaśyat| acintyāni ca śuddhāvāsakāyikadevatāśatasahasrāṇi gaganatale vimānagatānyapaśyat supratiṣṭhitasya bhikṣoḥ pūjākarmaṇi||



atha khalu sudhanaḥ śreṣṭhidārakaḥ supratiṣṭhitaṃ bhikṣuṃ gaganatale caṃkramyamāṇaṃ dṛṣṭvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ prāñjaliḥ supratiṣṭhitaṃ bhikṣuṃ namaskṛtya evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena buddhadharmā anveṣṭavyāḥ? kathaṃ bodhisattvena buddhadharmāḥ samudānayitavyāḥ? kathaṃ bodhisattvena buddhadharmāḥ saṃhartavyāḥ? kathaṃ bodhisattvena buddhadharmāḥ sevitavyāḥ? kathaṃ bodhisattvena buddhadharmā bhāvayitavyāḥ? kathaṃ bodhisattvena buddhadharmā anuvartitavyāḥ? kathaṃ bodhisattvena buddhadharmāḥ paripiṇḍayitavyāḥ? kathaṃ bodhisattvena buddhadharmāḥ paribhāvayitavyāḥ? kathaṃ bodhisattvena buddhadharmā viśodhayitavyāḥ sarvabodhisattvakāryapariprāpaṇāya? kathaṃ bodhisattvena buddhadharmā anugantavyāḥ? śrutaṃ ca ma āryo bodhisattvānāmavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena buddhadharmeṣu prayoktavyam, yathā prayujyamāno'virahito bhavati buddhadarśanena, yathābhūtavipravāsāya avirahito bhavati bodhisattvadarśanena| sarvabodhisattvakuśalamūlaikadhyātāyai avirahito bhavati buddhadharmaiḥ| jñānānugamāyāvirahito bhavati sarvabodhisattvapraṇidhānaiḥ| sarvabodhisattvakāryapariprāpaṇāya avirahito bhavati bodhisattvacaryayā| sarvakalpasaṃvāsāparikhedatāyai avirahito bhavati sarvabuddhakṣetraspharaṇena| sarvalokadhātupariśuddhaye avirahito bhavati buddhavikurvitadarśanena| sarvatathāgatavikurvitavijñaptyai avirahito bhavati saṃskṛtāvāsena| nirmitopamabodhisattvacaryāyāḥ sarvabhavagaticyutyupapattyāyatanasvaśarīrānugamanatāyai avirahito bhavati dharmaśravaṇena| sarvatathāgatadharmameghasaṃpratīcchanatāyai avirahito bhavati jñānālokena tryadhvajñānānugamānusaraṇatāyai||



evamukte supratiṣṭhito bhikṣuḥ sudhanaṃ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya buddhadharmān sarvajñatādharmān svayaṃbhūdharmān paripṛcchasi| ahaṃ kulaputra asaṅgamukhasya bodhisattvavimokṣasya lābhī| etaṃ me kulaputra asaṅgamukhaṃ bodhisattvavimokṣamāyūhatā niryūhatā anusaratā vibhajatā vicinvatā pravicinvatā pratibhāsayatā prabhāsayatā asaṅgakoṭirnāma jñānālokaḥ pratilabdhaḥ, yasya pratilambhānnāsti me sarvasattvacittacaritāvabhāseṣu saṅgaḥ| nāsti sarvasattvacyutyupapattiparijñāsu saṅgaḥ| nāsti pūrvanivāsānusmṛtimukhāvatāreṣu saṅgaḥ| nāstyaparāntakalpasarvajagatsaṃvāseṣu saṅgaḥ| nāsti pratyutpannādhvasarvajagadvijñaptiṣu saṅgaḥ| nāsti sarvasattvarutamantrasaṃvṛtiparijñāneṣu saṅgaḥ| nāsti sarvasattvasaṃśayacchedeṣu saṅgaḥ| nāsti rātriṃdivakṣaṇamuhūrtakālasaṃjñāgatāvatāreṣu saṅgaḥ| nāsti daśadigbuddhakṣetresu aśarīraspharaṇatāsu saṅgaḥ, yaduta abhāvapratiṣṭhitānabhisaṃskāravipratilambhena| asyāhaṃ kulaputra anabhisaṃskārikāyā ṛddheranubhāvena iha gaganatale caṃkramāmi, tiṣṭhāmi, niṣīdāmi, niṣadyāmi, vividhānīryāpathān kalpayāmi, antadardhāmi prādurbhavāmi, dhūmāyāmi prajvalāmi| eko bhūtvā bahudhā bhavāmi, bahudhā bhūtvaiko bhavāmi| āvirbhāvaṃ tirobhāvaṃ pratyanubhavāmi| tiraḥkuḍyaṃ tiraḥprākāramasajjan gacchāmi tadyathāpi nāma ākāśe| ākāśe'pi paryaṅkena kramāmi tadyathāpi nāma pakṣī śakuniḥ| pṛthivyāmapi unmajjananimajjanaṃ karomi tadyathodake| udake'pyasajjamāno gacchāmi tadyathā pṛthivyām| dhūmāyāmi prajvalāmi tadyathāpi nāma mahānagniskandhaḥ| pṛthivīmapi kampayāmi| imāvapi candrasūryau evaṃ maharddhikau evaṃ mahānubhāvau evaṃ mahaujasvinau pāṇinā saṃparimārjayāmi| yāvadbrahmalokaṃ kāye ca saṃvartayāmi| gandhadhūpapaṭalameghasaṃchannaṃ lokaṃ kṛtvā prajvalāmi| sarvaratnārcimeghasaṃchannaṃ lokaṃ kṛtvā sarvajagatsadṛśanirmitameghān pramuñcāmi| anantavarṇaprabhājālameghān pramuñcan samantāddiśo niryāmi-yaduta pūrvāṃ diśaṃ niryāmi, dakṣiṇāṃ paścimāmuttarāmuttarapūrvāṃ pūrvadakṣiṇāṃ dakṣiṇapaścimāṃ paścimottarāmadha urdhvāmapi diśaṃ niryāmi| ekaikena cittakṣeṇena pūrvasyāṃ diśi ekaṃ lokadhātumatikramāmi| dvāvapi daśāpi lokadhātuśatamapi lokadhātusahasramapi lokadhātuśatasahasramapi lokadhātukoṭīmapi lokadhātukoṭīśatamapi lokadhātukoṭīsahasramapi lokadhatukoṭīśatasahasramapi lokadhātukoṭīniyutaśatasahasramapi, aparimāṇānapi lokadhātūnaprameyān, asaṃkhyeyānapi acintyānapi atulyānapi amāpyānapi asamantānapi aparyantānapi asīmāprāptānapi anabhilāpyānabhilāpyānapi lokadhātūnatikramāmi| ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu, teṣu teṣu lokadhātuprasareṣu, tāsu tāsu lokadhātudikṣu, teṣu teṣu lokadhātuparivarteṣu, teṣu teṣu lokadhātusamavasaraṇeṣu, teṣu teṣu lokadhātusaṃbhaveṣu, teṣu teṣu lokadhātunirdeśeṣu, teṣu teṣu lokadhātudvāreṣu, teṣu teṣu lokadhātukalpanirdeśeṣu, teṣu teṣu lokadhātvavatāreṣu, teṣu teṣu lokadhātubodhimaṇḍavyūheṣu, teṣu teṣu lokadhātuparṣanmaṇḍaleṣu ye buddhābhagavanto dharmaṃdeśayanti, teṣāṃ tathāgatānāmekaikaṃ tathāgatamanantabuddhakṣetraparamāṇurajaḥsamaiḥ kāyanānātvairekaikena kāyena anantabuddhakṣetraparamāṇurajaḥsamaiḥ pūjāmeghaiḥ pravarṣannupasaṃkramāmi| upasaṃkramya pūjāṃ karomyapratiprasrabdhaḥ sarvapuṣpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvavastraiḥ sarvadhvajaiḥ sarvapatākābhiḥ sarvavitānaiḥ sarvajālaiḥ sarvavigrahaiḥ| yacca te buddha bhagavanto bhāṣante deśayanti udīrayanti saṃprakāśayanti saṃvarṇayanti paridīpayanti upadiśanti nirdiśanti prabhāvayanti, tatsarvamājānāmi, udgṛhṇāmi| yā ca teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetrapariśuddhistāṃ sarvāmanusmarāmi| yathā purvasyāṃ diśi, evameva dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvāyāṃ diśi ekamapi lokadhātumatikramāmi| dvāvapi daśāpi lokadhātuśatamapi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi lokadhātūnatikramāmi| ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu tāsu tāsu lokadhātuviśuddhiṣu, yāvat teṣu teṣu lokadhātuṣu parṣanmaṇḍaleṣu dharmaṃ deśayanti, tān sarvān paśyāmi| teṣāṃ ca tathāgatānāṃ pūjāṃ karomi sarvapuṣpairyāvatsarvaparigrahaiḥ| yacca te buddhā bhagavanto bhāṣante yāvatprabhāvayanti tatsarvamājānāmi udgṛhṇāmi| yā ca teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetrapariśuddhistāṃ sarvāmanusmarāmi| yeṣāṃ ca sattvānāmābhāsamāgacchāmi, yaiḥ samāgacchāmi, te sarve niyatā bhavantyanuttarāyāṃ samyaksaṃbodhau| ye ca sattvā mamābhāsamāgacchanti, sūkṣmā vā udārā vā hīnā vā praṇītā vā sukhitā vā duḥkhitā vā, teṣāṃ sarveṣāṃ tatpramāṇāṃ kāyamadhitiṣṭhāmi paripākavinayakālānatikramaṇatāyai| ye ca sattvā māmupasaṃkrāmanti tān sarvānatraiva samantajave'moghavikramaparyavasāne bodhisattvavimokṣe pratiṣṭhāpayāmi| etamahaṃ kulaputra samantajavaṃ tathāgatapūjopasthānaprayogaṃ sarvasattvaparipākānukūlamasaṅgamukhaṃ bodhisattvavimokṣaṃ prajānāmi| kiṃ mayā śakyaṃ bodhisattvānāṃ mahāsattvānāṃ mahākaruṇāśīlānāṃ mahāyānapratipattiśīlānāṃ bodhisattvamārgāvipravāsaśīlānāsaṅgaśīlānāṃ bodhisattvāśayagarbhāvipātanaśīlānāṃ bodhicittāparityāgaśīlānāṃ buddhadharmādhyālambanaśīlānāṃ sarvajñatāmanasikārāvipravasitaśīlānāṃ gaganasamaśīlānāṃ sarvalokāniśritaśīlānāmavinaṣṭaśīlāmanupahataśīlānāmakhaṇḍaśīlānāmacchidraśīlānāmaśabalaśīlānāmakalmāṣaśīlānāṃ viśuddhaśīlānāṃ virajonirmalaśīlānāṃ bodhisattvānāṃ caryā jñātuṃ guṇān vā vaktum||



gaccha kulaputra, ihaiva dakṣiṇāpathe vajrapuraṃ nāma dramiḍapaṭṭanam| tatra megho nāma dramiḍaḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena mahāsattvena bodhisattvacaryāyāṃ śikṣitavyam, katham pratipattavyam||



atha khalu sudhanaḥ śreiṣṭhidārakaḥ supratiṣṭhitasya bhikṣoḥ pādau śirasābhivandya supratiṣṭhitaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya supratiṣṭhitasya bhikṣorantikāt prakrāntaḥ||4||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project