Digital Sanskrit Buddhist Canon

38 maitrakanyakāvadānam

Technical Details
38 maitrakanyakāvadānam|



mātaryapakāriṇaḥ prāṇina ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānamānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyāḥ| tadyathānuśrūyate-vikasitasitakumudendukundakusumāvalīguṇagaṇavibhūṣitaḥ pūrvajanmāntaropāttāprameyānavadyavipulasakalasaṃbhāro dhanadasamanaratnāśrayaḥ svajanakṛpaṇavanīkabhujyamānodāravibhavasāranicayo mitro nāma sārthavāho babhūva|



paropakāraikarasābhirāmā

vibhūtayaḥ sphītatarā babhūvuḥ|

tasyāryasattvasya nabhasyarātre

karā navendo kumudāvadātāḥ||1||



tṛṣṇānilaoḥ śokaśikhāpracaṇḍai-

ścittāni dagdhāṇi bahuprakāram|

āśāvatāṃ sapraṇayābhirāmai-

rdānāmbuṣekaiḥ śamayāṃbhūva||2||



dṛṣṭvā lokamimaṃ dhanakṣayabhayāt saṃtyaktadānotsavaṃ

lokakleśapiśācikāvaśatayā saṃdūṣitādhyāśayam|

kāruṇyāt sa dadāvanāthakṛpaṇaklibāturebhyo dhanaṃ

matvā ca prahatārṇavormicapalaṃ svaṃ jīvitaṃ bhūyasā|| 3||



yeṣu vyāsajjacetā bhujagavaravadhūbhogabhīmeṣu labdhā

gāhante pāpagartaṃ sphuṭadahanaśikhābhīmaparyantarandhram|

vātāghātapranṛttapravaranavadhunetrapakṣmāgralolān

tānarthānarthiduḥkhavyupaśamapaṭubhiḥ protsasarja pradānaiḥ||4||



tasmāt putradhanatvāt putrābhilāṣiṇo yadā manorathaśatairasakṛdunmiṣitonmiṣitāḥ putraśriyaḥ prasahya sphītataravairabhārendhanavahninaiva vigatanikhilapratīkāradāruṇaprabhāvamahatā sukṛtāntalayaikaparāyaṇāḥ kriyante sma, yadāsau lokapravādamātrayāpi panthānaṃ samavatīrya dhanadavaruṇakuberaśaṃkarajanārdanapitāmahādīn devatāviśeṣān putrārthaṃ yācitumārebhe|



yasmin yasmiṃstanayasarasi svacchapūrṇāmbupūrṇe

vane(jāte) vṛddhiḥ samuditamahāvaṃśalakṣmyambujasya|

tattattasya prabalavirasaṃ yāti tīkṣṇāṃśumālaiḥ

śoṣaṃ manye raviriva jalaṃ bhāgadheyārkabimbam||5||



rudraṃ naikakapālaśekharadharaṃ cakrāyudhaṃ vajriṇaṃ

sraṣṭāraṃ makaradhvajaṃ girisutāputraṃ mayūrāsanam|

gaṅgāśaṅkhadalāvadātasalilāṃstāṃstāṃśca devānasau

putrārthī śaraṇaṃ yayau bahu punardānaṃ dvijebhyo dadau||6||



yadyajjano maṅgaladeśanābhi-

rvratopavāsādhigataiśca duḥkhaiḥ|

putrārthasaṃsiddhinimagnabuddhi-

rvikṣipya khedaṃ sa cakāra tāṃstān||7||



evamanekaprakārakāyacetasorāyāsakāribhirapi vratopavāsamaṅgalairyadā naiva kadācit kāle'sya putrā jīvino babhūvuḥ, tadainamativipule pragāḍhaśokāpagāmbhasi nimajjantaṃ kaścit sādhupuruṣo'bravīt-



karmāṇyevāvalambanti dehināṃ sarvasaṃpadaḥ|

bhūtānāṃ tuṅgaśṛṅgādvā vinipāto na bhūtaye||8||



saṃkleśaṃ bahavaḥ prāptāḥ putratṛṣṇārtabuddhinā|

na ca te'dyāpi jīvanti tatra kiṃ parikhidyase||9||



karmāṇi nirmucya kathaṃ bhavebhyaḥ|

svargaukasastuṣṭivaśādiheyuḥ|

ye yairvinā nātmabhavaṃ labhante

te tairvinā janma kathaṃ bhajeran||10||



ye sāṃsārikanaikaduḥkhadahanajvālālatāliṅgitā-

ste vāñchanti narāmaroragasukhaṃ prāyeṇa dānādibhiḥ|

tva kenāpi viḍambase jaḍamatiḥ putrāśayonmattako

yastvaṃ dyāmadhigantumicchasi bṛhatsopānamālāśrayāt||12||



vidhimaparamahaṃ te bodhayāmi prasiddhyai

tvamapi ca kuru tāvat saṃprasiddhyai kadācit|

yadi bhavati sutaste kanyakānāma tasya

sakalajanapade'smin khyāpayasva prasiddhyā||13||



atha tasya kālāntare gaganatalamaṃśumālīva svakīraṇanikarairvirājamānaṃ svavaṃśalakṣmīḥ putraṃ janayāṃbabhūva| sa ca -



nirvāntāmalahemaśailaśirasaḥ pracchedagauradyutiḥ

saṃpūrṇāmalacandramaṇḍalasamacchatrorubhāsvachirāḥ|

mattairāvaṇacārupuṣkarakaravyālambabāhudvayo

bhinnendīvaraphullapatranicayaśyāmāruṇāntekṣaṇaḥ||14||



bhūyaḥ kalpasahasrasaṃcitamahāpuṇyaprabhāvodbhavaiḥ

pravyaktasphuritendracāparuciraiḥ pralhādibhirlakṣaṇaiḥ|

mūrtistasya rarāja cāruśikharāddhemaṃ yathā bhūcyutaṃ

prodgīrṇasvamayūkhajālajaṭilai ratnāṅkurairveṣṭitam||15||



bhramaracamarapaṅktiśyāmakeśābhirāmaṃ

samavipulalalāṭaṃ śrīmaduttuṅganāsam|

tanayamuditacetā maitrakanyābhidhānaṃ

daśadivasapareṇa khyāpayāmāsa loke||16||



śarīriṇāṃ vṛddhikaraiḥ samṛddhai-

rviśeṣayuktairvividhānnapānaiḥ|

sudhāvadātaiḥ sphuṭacandrapādaiḥ

payodhiveleva yayau samṛddhim||17||



dhātrībhiḥ sa samunnītaḥ kṣīraiśca sarpimaṇḍakaiḥ|

pupoṣa sundaraṃ dehaṃ hradasthamiva paṅkajam||18||



atha tasya pitā mitraḥ sārthavāho vaṇigjanaiḥ|

dravyairnahanamāropya jagāhe codadhiṃ mudā||19||



timiṃgilakṣbhavivardhitormi-

payodadhau mīnavipannapātre|

pitaryatīte jananīṃ jagāda

cakāra kiṃ karma pitā mameti||20||



tato'sya jananī pativiyogaśokaglapitahṛdayā cintāmāpede|

āśāpāśaśatākṛṣṭo jano mṛtyuṃ na paśyati|

viṣayāsvādakṛpaṇo vāraṇasyeva bandhanam||21||



yadyapi kathayiṣyāmi pitaraṃ yānapātrikam|

eṣo'pi mama mandāyā nāśameṣyati toyadhau||22||



yāvaccāyaṃ janapadamimaṃ tasya vṛttiṃ na bhūtāṃ

pṛcchatyasmai kathayati na vā sarva evaiṣa lokaḥ|

tāvadyuktaṃ mama sutamima mṛtyuvaktrāntarālaṃ

nānāduḥkhavyasanagahanaṃ vyādhiṣaktaṃ niṣeddhum||23||



paro'pi yaḥ sādhujanānujuṣṭaṃ

vihāya mārgaṃ śrayate vimārgam|

nivāraṇīyaḥ sa svamatājjanena

prayatnataḥ kiṃ punareva putraḥ||24||



tato jananī kathayāṃcakre-

putra aukarikatvena pitā te māmapūpuṣat|

yadyahaṃ śukhitā kāryā kārṣīraukāribhūṣaṇam||25||



atha maitrakanyako bodhisattvo māturvacanaṃ kusumamālāmiva śirasā samabhivandya anyasminnahani aukarikāpaṇaṃ prasasāra|



puṇyasaṃbhāramahatastasya sattvadayāvataḥ|

prathame'hani saṃpannaṃ catuḥkārṣāpaṇaṃ dhanam||26||



svagarbhasaṃdhāraṇaduḥkhitāyai

dadau sa tasyai mudito jananyai|

dāridryaduḥkhavyasanacchidāyai

dhanaṃ mahābhogaphalaprasūtyai||27||



atha ye tasmin puravare ciraṃtanā aukarikāḥ, te tasya tāmabhivardhamānāṃ krayavikrayalokamaviṣamavyavahāranītyā prakṛtipremapeśalatayā cāvarjitamanasastasmin mahāsattve vyavahārārthamāpatantamavalokya taṃ tasmātkarmaṇo vinivartanārthamāhuḥ-



gāndhikāpaṇikaḥ śreṣṭhī pitaitasmin pure purā|

sa tvaṃ tāṃ vṛttimujjhitvā śrayase'nyāṃ kayā dhiyā||28||



atha bodhisattvastāmapi jīvikāmapahāya gāndhikāpaṇaṃ cakāra-

yasminneva dine cakre sa sādhurgāndhikāpaṇam|

kārṣāpaṇāṣṭakaṃ tasya tasminnevopapadyate||29||



tamapi mātre pratipāditavān| atha gāndhikāpaṇikāḥ puruṣāḥ sametyāgatya ca taṃ mahāsattvaṃ vicchandayāmāsuḥ-



gāndhāpaṇaṃ klībajanābhipannaṃ

pitā na vai mādya pure (?) cakāra|

tatraiva hairaṇyikatāṃ sa kṛtvā

dhanāni bhūyāṃsi samāpa sādho||30||



atha maitrakanyako bodhisattvastāmapi jīvikāmapahāya hairaṇyikāpaṇaṃ cakāra|

tayāpi tasmin vyavahāranītyā

hairaṇyikāṃstānabhibhūya sarvān|

lebhe dine sa prathame mahārhaḥ

kārṣāpaṇān ṣoḍaśa tān dadau ca||31||



dine dvitīye dvātriṃśat kārṣāpaṇamupārjya saḥ|

dakṣiṇīyaviśeṣāyai mātre tānapi dattavān||32||



atha hairaṇyikāpaṇikāḥ puruṣā sametyāgatya ca taṃ tasmātkarmano vinivartanārthamāhuḥ-

śaraccandrāṃśudhavale labdhvā janma kule katham|

kṛpaṇāṃ jīvikāhetorvṛttimāśrayate bhavān|| 33||



prabhañjanoddhūtaśikhākarāle

hutāśane visphuritasphuliṅge|

vivartitaṃ ślāghyamatīva puṃsāṃ

na tu svavṛtteścyavanaṃ pravṛttam||34||



mahoragāśvāsasvighūrṇito'grai-

staraṃgabhaṅgairviṣamaṃ payodhim|

agādhapātālavilagnamūlaṃ

pitā vigāhyārjitavān dhanaṃ te||35||



yadāśritaṃ karma janānuvartinā

tvayā vidagdhena dhanepsunādhunā|

kathaṃ na saṃprāpsyasi bhāgyasaṃpadaṃ

piturvyatīte'pi viśālinīṃ śriyam||36||



vitteśvaro'pyarthavibhūtivistarai-

rnāśāṃ sadarthā vibabhāra yasya|

tasyā mahendrāmalatulyakīrteḥ

sūnuḥ kathaṃ tvaṃ na bibharṣi lajjām||37||



ye mṛtyuṃ gaṇayanti naiva vipadi grāsaṃ bhajante'nagha

gehe bandhuṣu sūnusṣu vyapagatasnehātmanodyoginaḥ|

ye nītvā jaladhīnagādhasalilānāvartabhīmān budhāḥ

prāpyārthān gajadantabhaṅgasitayāsinvanta kīrtyā jagat||38||



atha maitrakanyako bodhisattvastebhyo'pi tathānuguṇinīṃ kathāmavadhārya samudrāvataraṇakṛtavyavasāyo mātaramupasṛtyovāca-amba, sārthavāhaḥ kilāsmākaṃ pitā purā| tadanujñāṃ prayaccha, yadahamapi mahāsamudramavatariṣyāmīti| sā pūrvameva bhartṛmaraṇaduḥkhena vigatajīvitāśā svasya tanayasya tenāsaṃlakṣitadāruṇena viyogaśokaśastreṇa bhṛśataraṃ pravidāryamāṇahṛdayeva svatanayamāha-



vatsa kena tavākhyātaṃ vinākāraṇaśatrunā|

jīvitaṃ kasya te'niṣṭaṃ tvayā krīḍāṃ karoti kaḥ||39||



daivāt kathaṃcitsaṃprāptaṃ cakṣurekaṃ tvamadya me|

putrakleśabhāginyā mṛtyunā hriyase'dhunā||40||



na yāvadevaṃ mama duḥkhaśalyaṃ

prayāti nāśaṃ pravidārya śokam|

kathaṃ nu tasyopari me dvitīyaṃ

nipātyate pāpamayairamitraiḥ|| 41||



yeṣāṃ ceto vividhavirasāyāsaduḥkhāprakampyaṃ

yaiḥ saṃtyaktaṃ kṛpaṇahṛdayairjīvitaṃ bhogalubdhaiḥ|

te saṃtyaktvā nayanagalitāśrupravāhārdravaktrān

bandhūnajñā makaranilaye mṛtyave yānti nāśam||42||



tanmāmanāthāṃ pratipālanīyāṃ

tvajjīvitāśaikanibandhajīvām|

saṃtyajya yātuṃ kathamudyamaste

mā sā kathā mā nu vaco madīyam (?)||43||



svaprāṇasaṃdehakarīmavasthāṃ

praviśya naikāntasukhaṃ prasādhyam|

saṃpattayo yena vaṇigjanasya

tato'hamevaṃ suta vārayāmi||44||



sa tasyā hitārthaṃ madhurāṇyapi vacanakusumāni tṛṇamivāvadhūya sapragalbhatayā samavalambitavikatthāśobhaṃ kīṃcidīdṛśaṃ pratyāha-



varaṃ naiva tu jāyeran ye jātā nirdhanā janāḥ|

jātasya yadi duḥkhāni varaṃ mṛtyurna jīvitam||45||



āśayā gṛhamāgatya dīnadīnāstapasvinaḥ|

arthino mama pāpasya yānti niḥśvasya durmanāḥ||46||



ye śaktihīnā vibhavārjanādau

te dehino duḥkhaśataṃ sahante|

lokaṃ punarduḥkhaśatopataptaṃ

draṣṭuṃ na śaknomi cirāyamāṇaḥ||47||



tasmādvilaṅghāmi vacastvadīyaṃ

yāsyāmi taṃ tvaṃ prajahīhi śokam|

tatraiva yāyāṃ nidhanaṃ samudre

chinnaṃ mayā vā vyasanaṃ janasya||48||



atha maitrakanyako bodhisattvo mātaramapramāṇikṛtya nirgatya gṛhādvārāṇasyāṃ puryāmātmānaṃ sārthavāhamityuddhoṣayāmāsa|

asyāmeva purā puraṃdarapurīpratispardhipuryāṃ vaṇik

mitro nāma babhūva yatsuranaraprakhyātakīrtidhvajaḥ|

putrastasya mahāsamudramacirādyāsyatyumuṣmindine

yātuṃ ye vaṇijaḥ kṛtopakaraṇāste santu sajjā iti||49||



atha maitrakanyako bidhisattvo vividhopakaraṇasaṃbhārasādhanānāṃ samāgṛhītapuṇyāhaprasthānabhadrāṇāmupahṛtamaṅgalavividhānāṃ vaṇijāṃ pañcamiḥ śataiḥ kṛtaparivāraḥ prasasāra| mātā cainaṃ gacchatīti śrutvāha-mamaikaputraka, kka yāsyasīti karuṇakaruṇākranditamātraparāyaṇā komalavimalakamaladalavilāsālasābhyāṃ pāṇikamalābhyāṃ rucirakanakaghaṭitaghaṭavikaṭapayodharavarorubhāsuramuraḥ pragāḍhamabhitāḍayati| bāṣpasaliladhārāparaṃparodbhavoparudhyamānakaṇṭhī anilabalākulitagalitasajalajalapaṭalāvalīmalinakeśapāśā satvaratvaramabhigamya maitrakanyakasya bodhisattvasya pādayoḥ pariṣvajyaivamāha-mā māṃ putraka parityajya yāsīti|



anartharāgagrahamuḍhabuddhayo

narā hi paśyanti na kevalaṃ hitam|

satāṃ hitādhānavidhānacetasāṃ

giro'pi śṛṇvanti va bhūtavādinām|| 50||



maitrakanyako'pi -



dharaṇi ( tala)nimagnāṃ mātaraṃ śokavaśyāṃ

śirasi kupitacittaḥ pādavajreṇa hatvā|

muhurupacitaśokaḥ karmaṇā preryamāṇaḥ

tvaritamatirabhūt saṃprayātuṃ vaṇigbhiḥ||51||



tataḥ sā mātā samutthāyāha-putraka,

mayi gamananivṛttiṃ kartumatyudyatāyāṃ

yadupacitamapuṇyaṃ macchirastāḍanātte|

vyasanaphalamanantaṃ mā tu bhūt karmaṇo'sya

punarapi guruvākyaṃ mātigāḥ svapnato'pi||52||



atha maitrakanyako bodhisattvo vividhavihārāyatanaparvatopavanagahvarasarittaḍāgārāmaramaṇīyatarānanekanagaranigamakarvaṭagrāmādīnanuvicaran krameṇa samudratīraṃ saṃprāpya sajjīkṛtayānapātro bhujagapativadanavisṛtaśvasanacapalabalavilulitavipulavimalasalilamariṇataruṇakiraṇanikararicira-padmarāgapuñcaprabhārāgarañjitormimālājalamasurasvarasamasuraparasureśvarakarodarasphuritahutava-haśikhāvalīkarālavajrapatanabhayanilīnadharaṇīdharaśikharaparāhatajaloddhatottuṅgataraṃgabhaṅgaraudraṃ samudramavatatāra|



mahānilotkṣiptataraṃgabhaṅgaiḥ

samullasadbhiḥ khamivotpatantam|

saritsahasrāmburayapravāhai-

rbhujairvilāsairiva gṛhyamāṇam||53||



prakṣubdhaśīrṣoragabhīmabhoga-

vyāvartitodvartitatoyarāśim|

tannmūrdhni ratnodgataraśmipuñjaṃ

jvālākalāpocchuritormicakram||54||



ahipativadanādvimuktatīvra-

jvalitaviṣānaladāhabhīmaśaṅkham|

timinakhakuliśāgradāritādriṃ

tadacalapādahatāmbumīnavṛndam||55||



tuṅgataraṃgasamudgatīraṃ

tīranilīnakalasvanahaṃsam|

haṃsanakhakṣatadāruṇamīnaṃ

mīnavivartitakampivelam||56||



ratnalatāvṛtabhāsuraśaṅkhaṃ

śaṅkhasitendugabhastivivṛddham|

vṛddhabhujaṃgamahābhavaraudraṃ

raudramahāmakarāhatacakram||57||



khagapatisavilāsapāṇivajraṃ

prahatavipāṭitadṛṣṭimūlarandhram|

pramuditajaladantidantakoṭi-

pramathitanaikavilāsakalpavṛkṣam||58||



tadeva sa saṃlakṣya tīraparyantarekhaṃ prakaṭavikaṭārtagartodarabhramadbhramitajhaṣabhuijagakulamaṇḍalaṃ naikaviciatrādbhutāścaryamatiśayamambhasāmālayamatikrāmatastasya dharaṇīdharaśikharavipulātmabhāvasya makarakaripatervivartamānasya samutthitairurvīdharākāradāruṇaiḥ pramuktakalakalārāvaraudrairmahadbhiḥ salilanivahairutpīḍyamānaṃ tadyānapātraṃ maraṇabhayaviṣādabhraśyamānagātrairdīnaruditākranditamātraparāyaṇaiḥ saṃyānapātrakaiḥ saha sahaiva salilavidheradhaḥ praveṣṭumārabdham|



urvīdharākātaraṃgatuṅgai-

rugrairyugāntānilacaṇḍavegaiḥ|

tadyānapātraṃ jaladherjalaughai-

rāsphālyamānaṃ vidadāra madhye||59||



daṃṣṭrākarāle jhaṣavaktrarandhre

kaścinmamārārtaravastapasvī|

kecijjalodgāraniruddhakaṇṭhā

jagmurnirucchavāsagirā vyasutvam||60||



gatvāpi kecitphalakairmahadbhi-

rambhonidhestīramavekṣamāṇāḥ|

dūrāmbusaṃtānapariśramārtā-

strāsākulā nedurudīrṇanādāḥ||61||



atha maitrakanyako bodhisattvastena mahatā vyasanopanipātenāpyanāpatitabhayaviṣādadainyāyāsamanāḥ samavalambya mahaddhairyaparākramaṃ sasaṃbhramaṃ phalakamādāya prasasāra| tato'sau samapavanagamanajavajanitasavilāsagatibhiḥ salilaplavairitastataḥ samākṣiptamāṇo nirāhāratayā ca parimlāyamānanayanavadanakamalaścānyairbahubhirahorātrairyathākathaṃcittasya duravagāhasalilasya mahārṇavasya dakṣiṇaṃ tīradeśamāsasāda|



tīrtvā tamambhonidhimapragādha-

māsādya tīraṃ phalakaṃ mumoca|

saṃsmṛtya māturvacanaṃ sa pāṇā

vyāsajya mūrdhānamidaṃ jagāda||62||



śṛṇvanti ye nātmahitaṃ gurūṇāṃ

vākyaṃ hitārthodayakāryabhadram|

teṣāmimāni vyasanāni puṃsā-

māvāhayanti prabhavanti mūrdhni||63||



taireva naikavyasanapradasya

toyendubimbasthitibhaṅgurasya|

prāptaṃ phalaṃ janmataroḥ sudhībhi-

rye mānayantīha giro gurūṇām||64||



māturhitāyaiva sadodyatāyāḥ

prollaṅghya vākyaṃ mama duṣkṛtasya|

puṣpaṃ yadīdṛgbharapāpadāruṇaṃ

prāntaṃ gamiṣyāmi kadā phalasya||65||



hutavahahatalekhātyantaparyantaraudraṃ

gamanapatitamugraṃ vismayātyantavajram|

guruśirasi dadhānaḥ pādavajraṃ khalo'haṃ

kathamavanividāryaśvabhrarandhre na lagnaḥ||66||



ye santo hitavādināṃ sphuṭadhiyāṃ saṃpādayante giraḥ

śreyaste samavāpnuvanti niyataṃ kravyādapuryāṃ yathā|

ye tūtsṛjya mahārthasāradayitāṃ vācaṃ śrayante'nyathā

dustāre vyasanodadhau nipatitāḥ śocanti te'haṃ yathā||67||



tato'sau krameṇa khadiravarasaralaniculabakulatamālatālanālikeradrumavanagahanaṃ pravāravāraṇavarāhacamaraśarabhaśambaramahiṣaviṣāṇakarṣaṇapatitamathitavividhamālulatājāladuḥsaṃcaraṃ kkacitkṣubhitakesarininādabhayacakitavanacarakulākīrṇacaraṇaṃ kathaṃcidapi śabaramanujajanacaraṇākṣuṇṇaparyantamanucaran kkacit sthitvaivamāha-



ete dāḍimapuṣpalohitamukhāḥ pronmuktakolāhalā

hāsādarśitadantapaṅktivirasāḥ śākhāmṛgā nirbhayāḥ|

sarpān bhīmaviṣānalasphuradurujvālākarālasphuṭān

hatvā pāṇitalaioḥ prayānti vivaśāḥ phūtkārabhītāḥ punaḥ||68||



ramye kuṅkumaśākhināmaviralacchāyākuthāśītale

mūle komalanīlaśādvalavati pravyaktapuṣpotkare|

vaṃśaistālaravaiḥ sagītamadhuraiḥ pracchedasaṃpādibhiḥ

saṃgītāhitacetasaḥ pramuditā gāyantyamī kinnarāḥ||69||



tato nātidūramatisṛtya mahīdharavarākāraṃ parvataṃ dadarśa|

kkacidugrataracārumaṇiprabhayā

surabhīkṛtabhīmaguhāvivaram|

kkaciduddhatakinnaragītaravaṃ

pratibuddhasasaṃbhramanāgakulam||70||



capalānilavellitapuṣpataruṃ

tarumandiramūrdhni caladbhramaram|

bhramaradhvanipūrṇaguhākuharaṃ

kuharasthitaraudrabhujaṃgakulam||71||



pakṣivirājitaparvataśṛṅgaṃ

śṛṅgaśilātalasaṃsthitasiddham|

siddhavadhūjanaramyanikuñjaṃ

kuñnanisevitamattaśakuntam||72||



mattaśikhaṇḍikalasvararamyaṃ

ramyaguhāmukhanirgatasiṃham|

siṃhaninādabhayākulanāgaṃ

nāgamadāmbusugandhisamīram||73||



vkacidupacitavāraṇadantaśikhāśanidāritaśikharatataṃ pravirūḍhavilāsaśikhāgaruvṛkṣavanam| kkaciduparipayodharabhārataladhvanirañjitaśikhikulāviṣkṛtapicchakalāpavicitratacārutaṭam| kkacidanilavikampitapuṣpataruṃskhalitojjvalasurabhibalaṃkusumaprabalaprativāsitasānuśikham||74||



tathāparaṃ dadarśa-

likhantaṃ karālairnabhaḥ śṛṅgajālaiḥ

kṣipantaṃ mayūkhaistamaḥ sāgarāṇām|

vahantaṃ samabhrāmbarāmadrigurvī

kṣarantaṃ kkacit kāñcanāmbhaḥpravāham||75||



phalitāmalakāsanakalpataruṃ

tarukhaṇḍavirājitasānuśikham|

śikharasthitadevavadhūmithunaṃ

mithunairdahatāṃ vayasā madhuram||76||



vkacidarkamahārathacakranipātavikhaṇḍitamayūkhakalāpakarālitanaikamahāmaṇi-

pallavasaṃcayaṃ maulibharāvanatonnatabhāsuravajradharam|

kkacidindrakarīndravimardataraṃganayabhramitapracalatkalahaṃsakulāvalihāra-

nabhassaridambuvidhautaśilam|

vkacidaṇḍajarājavilāsasamucchritayakṣamahābhujavajravipāṭitasāgara-

vāritaloddhṛtapannagabhogadharam|

kkacideva surāsurasaṃyugaśastravipannamahāsuravidruta-

śoṇitaraṅgamahāvalayam||77||



dṛṣṭvaivamāha-

ete parvataśṛṅgavandanatarucchāyāsthalaṃ saṃsṛtāḥ|

karṇaprāvaraṇaṃ navāruṇakaracchāyāsamānaśriyaḥ|

prekṣante madavāriloplamadhuliṭprollīḍhagaṇḍasthalaṃ

darpāt kesariṇo balena mahatā pronmathyamānā gajam||78||



ityevamasāvatikāntāradurgaṃ salilaphalāhāramātraparāyaṇaḥ paribhramannajñānatamaḥpaṭalāvaguṇṭhitamiva jagat saṃsārapaṅke tribhuvanasvāmīvodayad ramaṇakaṃ nāma nagaraṃ dadarśa|



samucchritottuṅgacalatpatākaiḥ

patatpatatrisvanavāvadūkaiḥ|

suvarṇasālairmaṇihemaśṛṅgai-

rmahīdharākāragṛhaiḥ suguptaiḥ||79||



nilīnapadmālikulālipadmaiḥ

samunmiṣatpadmarajaḥpiśaṅgaḥ|

kalapralāpāṇḍajarāvaramyai-

rmandānilairāvasathīkṛtaṃ sadā||80||



surakarikarajaghnakalpavṛkṣai-

rmarakataratnatṛṇaiḥ śukāṃśunīlaiḥ|

maṇikanakalatānibaddhaśākhaiḥ

kkacidurubhistarubhiḥ prakāmahāri||81||



vikasitanavakarṇikāragauraiḥ

kanakagṛhairbahuratnaśṛṅgacitraiḥ|

svakiraṇaruciroruratnasāno-

racalapateḥ sakalaśriyaṃ dadhānam||82||



kkacidamaravilāsinīkarāgra-

prahatamahāmurajasvanābhirāmam|

kkaciduparipayodatūryanāda-

pramuditamattaśikhaṇḍivṛndakīrṇam||83||



tatastaddarśanāt samutpannajīvitāśo'sau ramaṇaṃ nagaramupasasarpa| tasmānnagarādviniḥsṛtya catasro'psarasaḥ dravitanavakanakarasarāgāvadātamūrtayaḥ pravikasitāmbujakusumarucakarucinayanayugalotpalavilāsāḥ vkaṇadruciravividhamaṇimekhalāpabhā(prāgbhā)ramandavilāsagatayaḥ kanakakalaśākārapṛthutarapayodharabharāvanamitatanumadhyā divasakarakarasparśavibodhitāmlānakamalapalāśabhāsurādharakisalayā vividhavibhūṣaṇaśatā nirāmayadarśanāḥ śirasi viracitobhayakamalāñjalayo mautrakanyasya bodhisattvaya pādayorvinyasitaśirasaḥ prāhuḥ-



susvāgataṃ candrasamānanāya

nārījanaprītivivardhanāya|

kṛpāmṛtāhlāditamānasāya

bodhau cirābaddhaviniścayāya||84||



adyaiva duḥkhāni śamaṃ gatāni

adyaiva no jīvitamāttasāram|

niratyayapremaviśeṣabhadrā-

ṇyadyaiva saukhyāni puraḥ sthitāni||85||



imāni duḥkhāṅkuśakhaṇḍitāni

manāṃsi naḥ śokaparikṣatāni|

bhavantamāsādya vasantakāle

vanāntarāṇīva vijṛmbhitāni||86||



yānyarjitānyanyabhavāntareṣu

karmāṇi śuklāni śubhodayāni|

teṣāṃ phalaṃ vīkṣaṇameva te'laṃ

saṅgastvayā kiṃ punareva dīrdhyam (rgha?)||87||



adyaiva mā bandhuisuhṛdviyoga-

śokaṃkathāḥ kasya na santyapāyāḥ|

dāsyo vayaṃ te'psarasaścatasraḥ

chāyā na te laṅghayituṃ samarthāḥ|| 88||



ratnāni vāsāṃsi samujjvalāni

śayyāśrayāścārutarā vayaṃ ca|

saṃtyaktabhartāḥ surarājayogyā

śaktirvirdheneha(?) sukhaṃ bhajasva||89||



api ca|

duḥkhe mahatyapratikāraghore

ye vartamānāściramudvahanti|

te duḥkhabhāropanipātamūḍhā-

statraiva śīghraṃ nidhanaṃ prayānti|| 90||



nitye viyoge maraṇāt puraḥsthite

śocanti te deśakṛte viyoge|

saṃsmṛtya rogopanipātamūḍhāḥ

kāmaprahārādviṣamaṃ prapannāḥ||91||



śabdāyamānavaranūpuramekhalābhi-

rādiśyamānabhavnaṃ pravarāpsarobhiḥ|

haimadriśṛṅgamiva tatpuramāviśantaṃ

nemuḥ kṛtāñjalipuṭā bahavo'pi tatra||92||



anyaiśca punaḥ-

kiṃ dīptaraśmirvinigūḍharaśmiḥ

kiṃ puṣpaketu sahasāvatīrṇaḥ|

hā kiṃ vinikṣipya kharāgravajro

nāthaḥ surāṇāmiti tarkito'bhūt||93||



timiranivaralekhyāḥ śyāmalopakṣmalekhyāḥ (?)

sphuṭitakanakahārā nyastaratnojvalāṅgāḥ|

vipulabhavanamālājālavātāyanasthāḥ

pramuditamanaso'nyāścikṣipuḥ srastakāñcyaḥ||94||



ratnapradīpaprahatāndhakāraṃ

muktāphalapraruciroruharmyam|

calatpatākāgravibhinnameghaṃ

gehaṃ viveśāpsarasāṃ hi tāsām||95||



tāsāṃ vilāsairgamanaiḥ salīlai-

rhāsaiḥ kaṭākṣairmadhuraiḥ pralāpaiḥ|

krīḍan sa kālaṃ na vivedaṃ yātaṃ

sarvātmanā rāgaparītacetāḥ||96||



pratyahaṃ ca dakṣiṇena gamanaṃ vārayanti sma| so'pi yathā yathā nivāryate, tathā tathā tayā diśā gamanāyautsukyamanā babhūva|

yatrāyaṃ vāryate loko janena hitabuddhinā|

viparyastamatistatra janaḥ sa paridhāvati||97||



yadi kuryādayaṃ loke suhṛdāṃ vacanaṃ hitam|

paraiti svargaṃ pātāle śvabhre vā svapnato'pi na||98||



atha maitrakanyako bodhisattvastāsāmapsarasāmaparijñātagamanaprayojano dakṣiṇasyāṃ diśi padavīmāruhya vrajan sadāmattakaṃ nāma nagaraṃ dadarśa| tasmādapi nagarādaṣṭāpsarasaḥ| sasaṃbhramaṃ niḥsṛtya taṃ mahāsattvaṃ praveśayāmāsuḥ| tatrāpyaticiraṃ ratimanubhūya pratiṣiddhamānagamanakriyastenaiva dakṣiṇena pathā gacchannandanaṃ nāma nagaraṃ dadarśa| tasmādapi ṣoḍaśāpsarobhirabhigamya satkṛtya praveśayāmāse| tatrāpi ciraṃ krīḍāṃ sevitvā tasmādapi brahmottaraṃ nāma nagaraṃ prayayau| tatrāpi dvātriṃśatāpsarobhiḥ prabhūtasatkāraṃ viṣayasukhaṃ bhuktvā tāḥ prāha-



icchāmi gantuṃ tadahaṃ bhavantyo

mā matkṛte śokahrade śayīdhvam|

saṃpātabhadrāṇi hi kasya nāma

viśleṣaduḥkhāni na santi loke||99||



sthitvāpi yenaiva ciraṃ viyogaḥ

śatroḥ kṛtāntādbhavitāntakāle|

tenaiva netrāśrujalārdragaṇḍān

yuṣmān vihāyādya yiyāsurasmi||100||



vātāhatāmbhodhitaraṃgalole

ye jīvaloke bahuduḥkhabhīme|

viśleṣaduḥkhāya ratiṃ prayānti

teṣāṃ paro nāsti vimūḍhacetāḥ||101||



athāpsarasastāḥ samastāstadgamanaviyogaśokaropitahṛdayāḥ sasaṃbhramāḥ kamalakuvalayakuṅbhalavilāsā nalinya iva śirasi viracitobhayakamalāñjalayaḥ prāhuḥ-



asmāsu te kartumaniṣṭamiṣṭaṃ

kathaṃ hi bhaktipraṇayārpitāsu|

so'nyena ekagrahaṇīyarūpaḥ

śarīradānena vayo'grahītte||102||



gatvā tannagaratrayaṃ yadapi he svāminnihāpyāgataḥ

saṃprāptā viṣayopabhogamadhurāḥ saṃpattayaste ciram|

gantavyaṃ na punastvayā subahunā proktena kiṃ yāsi cet

saṃsmartāsi vipatsamudrapatito vākyaṃ hi no duḥkhitaḥ||103||



bodhisattvaḥ prāha-

yadabhyāsavaśānnṛṇāmudayaḥ saṃpadasthirā|

kathaṃ teṣu nivāryerannivarteran kathaṃ nu vā||104||



niyojanīyāḥ suhṛ'dosuhṛdbhiḥ

yasmin hite karmaṇi nityakālam|

nivāraṇaṃ tatra tu ye prakurvate

te śatravo mitratayā bhavanti||105||



divyaṃ prāpya sukhaṃ pure ramaṇake saṃcoditaḥ karmaṇā

āyāto'smi niṣevaṇāya paramaṃ saukhyaṃ sadāmattakam|

saṃprāpto'smi tataḥ svakarmakuśaleneṣṭaṃ puraṃ nandanaṃ

tasmādāgatakasya yūyamadhunā pronmūlitā bhūmayaḥ||106||



tasmādato me gamanaṃ bhavantyo

mā vārayadhvaṃ na hi no'styapāyaḥ|

asmādviśeṣāṇi sukhāni manye

lapsye'hamityuccalite'hamadya||107|| iti|



atha maitrakanyako bodhisattvastāsāmapsarasāṃ hitamapi vākyamahitamivāvajñayā tiraskṛtya tenaiva dakṣiṇena pathā gacchan dadarśa mahārgalapraghaṭitaprakaṭapuṭacaturdvāradāruṇaṃ sureśvareṇāpyabhedyottuṅgāyasaviśālaprākārapariveṣṭitamantarbhramaccakramaṇḍalālokapramuktadamada-māśabdagambhīrabhairavamāyasaṃ nagaram| tasya ca dvādaśemupacakrām|



saṃprāptamātrasya tu tatkṣaṇena

dvāraṃ ca pusphoṭa kapāṭabhāram|

vajrāgradhāroparibhinnasāno-

rvindhyācalasyeva nitambakukṣiḥ||108||



tato maitrakanyako bodhisattvo'tra viveśa|

praviṣṭamātrasya tu tatkṣaṇena

dvāraṃ parikṣiptakapāṭayantram|

tatkarmavāyuprabhavairmahadbhiḥ

kṣaṇādbhujāgrairiva saṃjaghāṭa||109||



aśrauṣīcca pragāḍhavedanāviklavahṛdayapuruṣasyāntaḥprākārāntaratiraskṛtaparamabhīṣaṇanirnādaṃ sakalajanottrāsanamuccarantam| śrutvā ca dvāradeśaṃ tvaritamatirlalaṅgha|



praviṣṭamātrasya tato dvitīya-

māsphālitaṃ dvāramivāparuddham|

paryantakālānilavegaviddhaṃ

dvāraṃ surāṇāmiva vajrakalpam||110||



tato maitrakanyako bodhisattvaḥ praviveśa|

praviṣṭamātrasya punastṛtīyaṃ

dvāraṃ parikṣiptakapāṭayantram|

kṣāṇādabhūttannāgaraṃ ca sarvaṃ

bhrāntaṃ ca kṛtsnaṃ sa dadarśa bhītaḥ||111||



tato maitrakanyako bodhisattvaḥ paśyati sma tamatidāruṇākārapramāṇaṃ krūrājvalanamālāliṅgitamudāreṇa paṭupavanavikīryamāṇadhūmapaṭalāndhakāradurdinena sphuratsphuliṅgāvalikarāladarśanenāyasena mahatā bhramatā cakreṇa dārviva pravidāryamāṇamūrdhānaṃ svaśiraḥpravigalitaśoṇitavasārasāhāramātravidhṛtaprāṇaśeṣam| samīpaṃ copagamyainaṃ paryapṛcchat-



kiṃ nāgo'so suro'si kinnaravaro yakṣo'si kiṃ mānuṣaḥ

kiṃ vidyādharasainikaḥ kimasi vā daityaḥ piśāco'si vā|

kiṃ vākāri bhavāntareṣu bhavatā karmātiraudraṃ svayaṃ

yāsyāmi vyasanaṃ duruttaramidaṃ bhujyaṃ phalaṃ krandayat||112||



puruṣaḥ prāha-

nāhaṃ nāgo naiva yakṣo na devo

daityo nāhaṃ nāpi gandharvarājaḥ|

rakṣo nāhaṃ nāpi vidyādharo'pi

jātistulyā saṃpratīhi tvayā naḥ||113||



bodhisattvaḥ prāha-

kiṃ karma bhramatā tvayā kumatinā saṃsāradurge kṛtaṃ

yenedaṃ jvalitānalaṃ śirasi te cakraṃ bhramatyāyasam|



puruṣaḥ prāha-

nānāduṣkarakārikā bhagavatī saṃsārasaṃdarśikā

tatra śreyaḥsukhopapādanaparā matsnehabaddhāśayā||114||



yāṃ loke pravadanti sādhumatayaḥ kṣetraṃ paraṃ prāṇināṃ

daivāveśavaśādakāryaguruakastasyā jananyā mahat|

sādho prāskhalayaṃ śiraḥpraharaṇaṃ pādena pāpāśayaḥ

tenedaṃ jvalitānalaṃ śirasi me cakraṃ bhramatyāyasam||115||



atha bodhisattvastasya puruṣasya pravacanapratodena saṃcoditahṛdayastāṃ parajugupsāmātmanyanupaśyannāha-



anyaṃ jugupsāmyahamalpabuddhi-

rātmānamevādya nininda ajñaḥ|

yeṣu svayaṃ doṣaguṇeṣu magnaḥ

taireva lokaṃ kathamaṅkayāmi||116||



mayāpi yanmātari dakṣiṇīyaiḥ (ṇāyāṃ?)

kṛto'parādhaḥ puruṣādhamena|

tasyaiva pāpasya phalāni bhoktu-

mullaṅghya toyāvalimāgato'smi||117|| iti|



atha tasya vacanānantarameva prabhinnanavakuvalayadalanirmalānnabhastalāt sajalajaladanināda gambhīradhīro dhvaniruccacāra-

kiṃ na paśyati karmāṇi balavanti śarīriṇām|

lokālokāntarasthāyī pāśeneva vikṛṣyate||118||



ye baddhā viṣayeṇa duḥkhanigaḍenāyāsakarmotkaṭe

ye tyaktvā guruvākyamandhamatayaḥ pāpāśrayaṃ kurvate|

muktāḥ karmabhireva duḥkhanigaḍapracchedaśūraiḥ śubhaiḥ

mānuṣyaṃ yadavāpya mūḍhamatayo dūre sthitā jarmiṇaḥ (janminaḥ ?)||119||



atha tasya vacanānantarameva karmānilāvegotkṣiptamiva taccakraṃ ciṭiciṭāyamānadahanakaṇacayodgāraraudraṃ tasya mūrdhnaḥ samabhyugamya maitrakanyakasya bodhisattvasya śiraḥ pravidārayad bhramitumārabdham||



kṣaṇātsa reje rudhirapravāhai-

rmūrdhnā cyutaiḥ snātasamastamūrtiḥ|

prabhinnacakrāgravibhinnamūrdhnā

airāvaṇasyeva tanuḥ patantī||120||



tataḥ sa puruṣo hā heti mūrdhnā pravidāhajena tīvreṇa duḥkhena samākramyamāṇaśarīrakaṃ maitrakanyakaṃ bodhisattvamāha-



divyāṅganāgītamanoharāṇi

cittapramododayasādhanāni|

saṃtyajya karmāda parāṇi tāni

prāprastvidaṃ sthānamanantaduḥkham||121||



devālayaṃ divyasukhopabhogaṃ

ko nāma saṃprāpya śubhairatulyaiḥ

nityaṃ jvaladvahniśikhākareṇa

saṃprārthayedbhīmamapāyagartam||122||



bodhisattvaḥ prāha-

mattālikolāhalasaṃkulāni

vanāni puṣpojjvalamastakāni|

saṃtyajya nāgā vyasanaṃ sahante

yayā tayecchālatayā gato'ham||123||



rājyāni vistīrṇadhanojjvalāni

vihāya nārīmukhapaṅkajāni|

yuddhe mriyante bahavo narendrā

yayā tayecchālatayā gato'ham||124||



samutpatattuṅgataraṃgarodrai

bhramajjalāvartacimuktanāde|

mahodadhau yānti narāḥ praṇāśaṃ

yayā tayecchālatayā gato'ham||125||



niratyayātyantikasaukhyasādhanaṃ

narāmaraśrīsukhasiddhimārgam|

munīścarāṇāṃ vratamutsṛjanti

yayā tayecchālatayā gato'ham||126||



teṣāṃ munīnāṃ vigatavyathānāṃ

deyaṃ kathaṃ pādarajena mūrdhni|

yairlaṅghitāstīvraviṣapracaṇḍā

āśāprapātā bahuduḥkhabhīmāḥ||127||



kiṃ tadbhavedduḥkhamatīva tīvraṃ

kā vā vipattirbahuduḥkhayoniḥ|

tṛṣṇāviṣāgnikṣatacittavṛtte-

ryā dūrataḥ saṃparicartinī syāt||128||



api cahe sādho,

karmaṇā parikṛṣṭo'smi vartamāno'pi dūrataḥ|

karṣati prāṇinastatra phalaṃ yatra prayacchati||129||



api ca-

kati varṣasahasrāṇi kati varṣaśatāni ca|

pradīptamāyasaṃ cakraṃ mama mūrdhni bhramiṣyati||130||



puruṣaḥ prāha-

ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca|

pradīptamāyasaṃ cakraṃ tava mūrdhni bhramiṣyati||131||



bodhisattvaḥ prāha-

etadbhāsuravahnipiṅgalaśikhājvālākalāpojjvalaṃ

ko'nyo'vabhramitaṃ prayāsyati samaṃ chittvā paraścaiṣyati|



puruṣaḥ prāha-

yo mātaryapakārakartumanasaḥ kṛtvā asmāyāsyati

tasyedaṃ śirasi bhramiṣyati punarmūrdhnā tava pracyutam||132||



atha bodhisattvastena mūrdhnā pravidāhajena tīvreṇa duḥkhena samākulahṛdayo'pi sattveṣvananteṣu samutpāditatīvrakāruṇyāśayastaṃ puruṣamābabhāṣe-



kṣapitasakalarāgakleśajālāndhakārā

gaganatalanilīnā yogino ye namasyāḥ|

sphuritakaṭakahārāḥ prajvalanmaulayo ye

punaramarasamūhāste'pi śṛṇvantu santaḥ||133||



kṛtvā duścaritaṃ svamātari jagatkṛtsnaṃ yadi prodvahe-

detatprajvalitāgnirāgakapilaṃ cakraṃ bṛhanmūrdhani|

kalpaṃ kalpasamairahobhirayutān voḍhuṃ cirāyotsahe

sattvārthaṃ pratipadyamānamasya hi me cittaṃ na saṃkhidyate||134||



atha sa sarvasattvapriyasya maitrakanyakasya bodhisattvasya vacanānantarameva mūrdhnā samutpāṭyotkṣitpamiva taccakraṃ saptatālocchrayāccakraṃ nabhastalaṃ samutpatyāvatasthe|



reje taccapalānilāhatacalajjvālākalāpojjvalaṃ

cakraṃ khe parivartamānamasakṛtpronmuktabhīmasvanam|

udyadbimbamivāruṇasya sakalapronmuktaraśmyutkaraṃ

ratnādyaiḥ pravilambamānamamalairvaiḍūryabhittyāśrayaiḥ||135||



tataḥ sravannirjharavāricāriṇa

samīraṇollāsitapuṣpaśākhinaḥ|

nabho vicumbyāyataśṛṅgabāhava-

ścakampire bhūmibhṛto hatā iva||136||



bhujaṃgavikṣobhasamudgato'rmayaḥ

payodharadhvānagabhīranādinaḥ|

jalālayā ratnaśikhānivāsina-

stadātivelāsalilairlalaṅghire||137||



pramuktaniḥśeṣamayūkhabhāsuraṃ

rarāja khe maṇḍalamaṃśumālinaḥ|

ravermayūkhāṅkuradanturāntarā-

ddiśaḥ samantāddadṛśuḥ sphuṭaśriyaḥ||138||



sphurattaḍiddāmavirājitorasaḥ

surendracāpapratibaddhakaṅkaṇāḥ|

payomucaḥ kiṃcidavāsrutāmbhaso

vitānavadvyomani te virejire||139||



srajo vicitrā vinipeturambarāt

vituṣṭuvurhṛṣṭatarā divaukasaḥ|

cirapragāḍhavyasanā hatārtayaḥ

kṣaṇādabhūvan bahavo nirāmayāḥ||140||



jvalati viṣamacakre prāntadīrṇordhvakāyaḥ

galitarudhiradhārāsiktasarvāṅgakāyaḥ|

bhagavati guṇarāśau saṃprasādya svacittaṃ

svagṛhamiva sa sādhurdyāmayāttatkṣaṇena||141||



dānodakamahattīrthe śīlaśaucasunirmale|

kṣamātsurabhiśītācche vīryāgādhapravāhake||142||



dhyānastimitagambhīre prajñāpadmaprabodhake|

tasmin bodhimahātīrthe sthitvā bodhipurotsukaḥ||143||



prakṣālayeccheṣapāpaṃ tuṣite'sau yayau mudā|

tatrastho'pyaciraṃ reme dṛṣṭvā lokaṃ kṛpānvitaḥ||144||



tatkimidamupanītam ? evaṃ hi mātaryapakāriṇaḥ prāṇinaḥ ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānamānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyā iti||



iti śrīdivyāvadāne maitrakanyakāvadānaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project