Digital Sanskrit Buddhist Canon

36 mākandikāvadānam

Technical Details
36 mākandikāvadānam|



buddho bhagavān kuruṣu janapadacārikāṃ caran kalmāṣadamyamanuprāptaḥ| tena khalu punaḥ samayena kalmāṣadamye mākandiko nāma parivrājakaḥ prativasati| tasya sākalirnāma patnī| tasya duhitā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā| tasyā asthīni sūkṣmāṇi susūkṣmāṇi, na śakyata upamā kartum| tasyāstrīṇi saptahānyekaviṃśatiṃ divasān vistareṇa jātimahī saṃvṛttā yāvajjātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate- kiṃ bhavatu dārikāyā nāmeti ? jñātaya ūcuḥ-iyaṃ dārikā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā| tasyā asthīni sūkṣmāṇi susūkṣmāṇi, na śakyate upamā kartum| bhavatu dārikāyā anupameti nāma| tasyā anupameti nāmadheyaṃ vyavasthāpitam| sonnītā vardhitā| mākandikaḥ saṃlakṣayati-iyaṃ dārikā na mayā kasyacit kulena dātavyā na dhanena nāpi śrutena, kiṃ tu yo'syāṃ rūpeṇa samo vāpyadhiko vā, tasya mayā dātavyeti||



atrāntare bhagavān kuruṣu janapadeṣu cārikāṃ caran kalmāṣadamyamanuprāptaḥ| kalmāṣadamye viharati kurūṇāṃ nigame viharati| atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya kalmāṣadamyaṃ piṇḍāyaṃ prāvikṣat| kalmāṣadamyaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ| pātracīvaraṃ pratiśāmya pādau prakṣālya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇaḥ suptoragarājabhogaparipiṇḍīkṛtaṃ paryaṅke baddhvā| tena khalu samayena mākandikaḥ parivrājakaḥ puṣpasamidhasyārthe nirgato'bhūt| adrākṣīnmākandikaḥ parivrājako bhagavantaṃ dūrādevānyataravṛkṣamūlaṃ niśritya suptoragarājabhogaparipiṇḍīkṛtaṃ paryaṅkaṃ baddhvā niṣaṇṇaṃ prāsādikaṃ pradarśanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittavyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam| dṛṣṭvā ca punaḥ prītiprāmodyajātaḥ| sa saṃlakṣayati-yādṛśo'yaṃ śramaṇaḥ prāsādikaḥ pradarśanīyaḥ sakalajanamanohārī, durlabhastu sarvastrījanasya patiḥ pratirūpaḥ prāgeva anupamāyāḥ| labdho me jāmāteti| yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ| upasaṃkramya patnīmāmantrayate-yatkhalu bhadre jānīyāḥ-labdho me duhiturjāmātā| alaṃkuruṣva, anupamāṃ dadāmīti| sā kathayati-kasya prayacchasīti ? sa kathayati-śramaṇasya gautamasyeti| sā kathayati-gacchāvastāvatpaśyāva iti| mākandikastayā sārdhaṃ gataḥ| dūrāttayā dṛṣṭaḥ| tasyā antarmārge smṛtirupapannā| gāthāṃ bhāṣate-



dṛṣṭo mayā vipra sa piṇḍahetoḥ

kalmāṣadamye vicaranmaharṣiḥ|

bhūratnabhā santi tasya pragacchato-

'tyunnamate na caiva (?)||1||



nāsau bhaktāṃ bhajate kumārikām| nivarta, yāsyāmaḥ svakaṃ niveśanam| so'pi gāthāṃ bhāṣate-



amaṅgale sākalike tvaṃ

māṅgalyakāle vadase hyamaṅgalam|

saceddruta samadhikṛtaṃ bhaviṣyati

punarapyasau kāmaguṇeṣu raṃsyate||2|| iti|



sā anupamāṃ vastrālaṃkārairalaṃkṛtya saṃprasthitā| bhagavānapi tasmādvanaṣaṇḍādanyavanaṣaṇḍaṃ saṃprasthitaḥ| adrākṣīnmākandikaḥ parivrājako bhagavantaṃ tṛṇasaṃstaraṇakam| dṛṣṭvā ca punaḥ patnīmāmantrayate-yatkhalu bhavati jānīyāḥ-eṣa te duhitustṛṇasaṃstaraka iti| sā gāthāṃ bhāṣate-



raktasya śayyā bhavati vikopitā

dviṣṭasya śayyā sahasā nipīḍitā|

mūḍhasya śayyā khalu pādato gatā

suvītarāgeṇa nisevitā nviyam|

nāsau bhartā bhajate kumārikāṃ

nivarta, yāsyāmaḥ svaṃ niveśanam||3||



amaṅgale sākalike tvaṃ

maṅgalyakāle vadase hyamaṅgalam|

saceddrutaṃ samadhikṛtaṃ bhaviṣyati

punarapyasau kāmaguṇeṣu raṃsyate||4||



adrākṣīnmāndikaḥ parivrājakaḥ| bhagavataḥ padāni dṛṣṭvā punaḥ patnīmāmantrayate-imāni te bhavanti bhadre duhiturjāmātuḥ padāni| gāthāṃ bhāṣate-



raktasya puṃsaḥ padamutpaṭaṃ syā-

nnipīḍitaṃ dveṣavataḥ padaṃ ca|

padaṃ hi mūḍhasya visṛṣṭadehaṃ

suvītarāgasya padaṃ tvihedṛśam|

nāsau bhartā bhajate kumārikām|

nivarta, yāsyāmaḥ svakaṃ niveśanam||5||



amaṅgale sākalike pūrvavat|



bhagavatotkāśaśabdaḥ kṛtaḥ| aśrauṣinmākandikaḥ parivrājako bhagavata utkāśanaśabdaṃ śuśrāva| śrutvā ca puna punaḥ patnīmāmantrayate-eṣa te bhavati duhiturjāmāturutkāśanaśabda iti| sā gāthāṃ bhāṣate-



rakto naro bhavati hi gadgadasvaro

dviṣṭo naro bhavati hi khakkhaṭāsvaraḥ|

mūḍho naro hi bhavati samākulasvaro

buddho hyayaṃ brāhmaṇadundubhisvaraḥ|

nāsau bhartā bhajate kumārikāṃ

nivarta yāsyāmaḥ svakaṃ niveśanam||6||



amaṅgale sākalike pūrvavat|



bhagavatā mākandikaḥ parivrājako dūrādavalokitaḥ| adrākṣīnmākandikaḥ parivrājako bhagavantamavalokayantam| dṛṣṭvā ca punaḥ patnīmāmantrayate sma-eṣa te bhavati duhiturjāmātā nirīkṣata iti| sā gāthāṃ bhāṣate-



rakto naro bhavati hi cañcalekṣaṇo

dviṣṭo bhujagaghoraviṣo yathekṣate|

mūḍho naraḥ saṃtamasīva paśyati

dvijavītarāgo yugamātradarśī|

na eṣa bhartā bhajate kumārikāṃ

nivarta yāsyāmaḥ svakaṃ niveśanam||7||



amaṅgale sākalike pūrvavat|



bhagavāṃścaṃkramyate| adrākṣīnmākandikaḥ parivrājako bhagavantaṃ caṃkramyamāṇam| dṛṣṭvā ca punaḥ patnīmāmantrayate-eṣa duhiturjāmātā caṃkramyata iti| sā gāthāṃ bhāṣate-



yathāsya netre ca yathāvalokitaṃ

yathāsya kāle sthita eva gacchataḥ|

yathaiva padmaṃ stimite jale'sya

netraṃ viśiṣṭe vadane virājate|

na eṣa bhartā bhajate kumārikāṃ

nivarta yāsyāmaḥ svakaṃ niveśanam||8||



amaṅgale sākalike tvaṃ

maṅgalakāle vadase hyamaṅgalam|

saceddrutaṃ samadhikṛtaṃ bhaviṣyati

punarapyayaṃ kāmaguṇeṣu raṃsyate||9||



vaśiṣṭhośīramaunalāyanā (?)

apatyahetoratatkāmamohitāḥ|

dharmo munīnāṃ hi samātano hya-

mapatyamutpāditavān sanātagaḥ||10||



atha mākandikaḥ parivrājako yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavantamidamavocat-



imāṃ bhagavān paśyatu me sutāṃ satīṃ

rūpopapannāṃ pramadāmalaṃkṛtām|

kāmārthinīṃ yadbhavate pradīyate

sahānayā sādhurivācaratāṃ bhavān|

sametya candro nabhasīva rohiṇīm||11||



bhagavān saṃlakṣayati- yadyahamanupamāyā anunayavacanaṃ brūyām, sthānametadvidyate yadanupamā rāgeṇa svinnā kālaṃ kurvāṇā bhaviṣyati| tattasyāḥ pratighavacanaṃ brūyāmiti viditvā gāthāṃ bhāṣate-



dṛṣṭā mayā mārasutā hi vipra

tṛṣṇā na me nāpi tathā ratiśca|

chando na me kāmaguṇeṣu kaścit|

tasmādimāṃ mūtrapurīṣapūrṇāṃ

praṣṭuṃ hi yattāmapi notsaheyam||12||



mākandiko gāthāṃ bhāṣate-

sutāmimāṃ paśyasi kiṃ madīyāṃ

hīnāṅginīṃ rūpaguṇairviyuktām|

chandaṃ na yenātra karoṣi cārau

viviktabhāveṣviva kāmabhogī||13|| iti|



bhagavānapi gāthāṃ bhāṣate-



yasmādihārthī viṣayeṣu mūḍhaḥ

sa prārthayedvipra sutāṃ tavemām|

rūpopapannāṃ viṣayeṣu saktā-

mavītarāgo'tra janaḥ pramūḍhaḥ||14||



ahaṃ tu buddho munisattamaḥ kṛtī

prāptā mayā bodhiranuttarā śivā|

padmaṃ yathā vārikaṇairaliptaṃ

carāmi loke'nupalipta eva||15||



nīlāmbujaṃ kardamavārimadhye

yathā ca paṅkena va nopaliptam|

tathā hyahaṃ brāhmaṇa lokamadhye

carāmi kāmeṣu viviktaḥ (eva)||16|| iti|



athānupamā bhagavatā mūtrapurīṣavādena samudācaritā vītaharṣāṃ durmanāḥ saṃvṛtā| tasyā yadrāgaparyavasthānaṃ tadvigatam, dveṣaparyavasthānamutpannam, sthūlībhūtāryasthītikāvarībhūtekṣiṇī (?)| ten asa khalu samayenānyatamo mahallo bhagavataḥ pṛṣṭhataḥ sthito'bhūt| atha mahallo bhagavantamidamavocat-



samantadṛṣṭe pratigṛhya nārī-

masmatsametā bhagavan prayaccha|

ratā vayaṃ hi pramadāmalaṃkṛtāṃ

bhokṣyāmahe dhīra yathānulomam||17|| iti||



evamukte bhagavāṃstaṃ mahallamidamavocat-apehi puruṣa, mā me puratastiṣṭheti| sa ruṣito gāthāṃ bhāṣate-



idaṃ ca te pātramidaṃ ca cīvaraṃ

yaṣṭiśca kuṇḍī ca vrajantu niṣṭhām|

imāṃ ca śikṣāṃ svayameva dhāraya

dhātrī yathā hyaṅkagataṃ kumārakam||18|| iti||



evamukte sa mahallaḥ śikṣāṃ pratyākhyāya mahānanāryo'yamiti matvā yena mākandikaḥ parivrājakastenopasaṃkrāntaḥ| upasaṃkramya mākandikaṃ parivrājakamidamavocat-anuprayaccha māmantike'nupamāmiti| sa paryavasthitiḥ kathayati-mahalla, draṣṭumapi te na prayacchāmi, prāgeva spraṣṭumiti| evamuktasya mākandikasya parivrājakasyāntike tādṛśaṃ paryavasthānamutpannaṃ yenoṣṇaṃ śoṇitaṃ chardayitvā kālagato narakeṣūpapannaḥ||



tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ-paśya bhadanta, bhagavatā anupamā labhyamānā na pratigṛhīteti| bhagavānāha-na bhikṣava etarhi, yathā atīte'ṣyadhvanyeṣā mayā labhyamānā na pratigṛhītā| tacchrūyatām||



bhūtapūrvaṃ bhikṣavo'nyatamasminkarvaṭake'yaskāraḥ prativasati| tena sadṛśātkulāt kalatramānītam| pūrvavadyāvadduhitā jātā abhirūpā darśanīyā prāsādikā| unnītā vardhitā mahatī saṃvṛttā| ayaskāraḥ saṃlakṣayati-mayaiṣā duhitā na kasyacit kulena dātavyā, na rūpeṇa na dhanena, api tu yo mama śilpena samo'bhyadhiko vā, tasyāhamenāṃ dāsyāmīti| yāvadanyatamo māṇavo bhikṣārthī tasya gṛhaṃ praviṣṭaḥ| sā dārikā bhaikṣamādāya nirgatā| sa māṇavastāṃ dṛṣṭvā kathayati-dārike, tvaṃ kasyaciddatā āhosvinna datteti ? sā kathayati-yadā jātāhaṃ tadaiva matpitaivāṅgīkṛtya vadati-duṣkaramasau māṃ kasyaciddāsyati| kiṃ tava pitā vadati ? yo mama śilpena samo'bhyadhiko vā, asyāhamenāṃ dāsyāmīti| tava pitā kīdṛśaṃ śilpaṃ jānīte ? sūcīmīdṛśāṃ karoti yāvadudake plavate| sa māṇavaḥ saṃlakṣayati-kiṃ cāpyahamanayānarthī, madāpanayo'sya kartavya iti| kuśalo'sau teṣu teṣu śilpasthānakarmasthāneṣu| tenāyaskārabhāṇḍikāṃ yācitvā anyatra gṛhe susūkṣmāḥ sūcyo ghaṭitāḥ, yā udake plavante| ekā ca mahatī ghaṭitā yasyāṃ sapta sūcyaḥ pratikṣiptāḥ saha tayā plavante| sa tāḥ kṛtvā tasyāyaskārasya gṛhamāgataḥ| sa kathayati- sūcyaḥ sūcyaḥ iti| tayā dārikayā dṛṣṭāḥ| sā gāthāṃ bhāṣate-



unmattakastvaṃ kaṭuko'tha vāsi acetanaḥ|

ayaskāragṛhe yastvaṃ sūcīṃ vikretumāgataḥ||19|| iti|



so'pi gāthāṃ bhāṣate-

nāhamunmattako vāsmi kaṭuko'hamacetanaḥ|

mānāvatāraṇārthaṃ tu mayā śilpaṃ pradṛśyate||20||



sacetpitā re jānīyācchilpaṃ mama hi yādṛśam|

tvāṃ caivāṇuprayaccheta anyacca viprataṃ (vipulaṃ ?) dhanam||21|| iti|



sā kathayati-kīdṛśaṃ tvaṃ śilpaṃ jānīṣe ? īdṛśīṃ sūcīṃ karomi yodake plavate| tayā māturniveditam-amba, śilpikarmātrāgata iti| sā kathayati-praveśayeti| tayā praveśitaḥ| ayaskārabhāryā kathayati-kīdṛśaṃ tvaṃ śilpaṃ jānīṣe ? tena samākhyātam| tayā svāmine niveditaḥ| āryaputra, ayaṃ śilpadārakaḥ| īdṛśaṃ jānīta iti| sa kathayati-yadyevamānaya pānīyam, paśyāmīti| tayā pānīyasya bhājanaṃ pūrayitvopanāmitam| tenaikā sūcī prakṣiptā| sā plotumārabdhā| evaṃ dvitīyā, tṛtīyā| tataḥ sā mahatī sūcī prakṣiptā| sāpi plotumārabdhā| punastasyāmekā sūcī prakṣiptā| tathāpi plotumārabdhā| evaṃ dvitīyāṃ tṛtīyāṃ yāvat saptasūcīṃ prakṣipya prakṣiptāstathāpi plotumārabdhāḥ| ayaskāraḥ saṃlakṣayati- mamaiṣo'dhikataraḥ śilpena| asmai duhitaramanuprayacchām| iti viditvā tāṃ dārikāṃ sarvālaṃkāravibhūṣitāṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā bhṛṅgārakamādāya māṇavasya purataḥ sthitvā kathayati-imāṃ te'haṃ māṇavaka duhitaramanuprayacchāmi bhāryārthāyeti| sa kathayati-nāhamanayārthī, kiṃ tu tavaiva madāpanayaḥ kartavyaḥ iti mayā śilpamupadarśitamiti||



bhagavānāha-kiṃ manyadhve yo'sau māṇavaḥ, ahameva sa tena kālena tena samayena| yo'sāvayaskāraḥ, eṣa eva mākandikastena kālena tena samayena| yāsāvayaskārabhāryā, eṣaivāsau mākandikabhāryā tena kālena tena samayena| yāsāvayaskāraduhitā, eṣaivāsāvanupamā tena kālena tena samayena| tadāpyeṣā mayā labhyamānā na pratigṛhītā| etarhyapyeṣā mayā labhyamānā na pratigṛhītā||



punarapi bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ-paśya bhadanta ayaṃ mahallako'nupamāmāgamyānayena vyasanamāpanna iti| bhagavānāha-na bhikṣava etarhi yathātīte'pyadhvanyeṣa anupamāmāgamya sāntaḥpuro'nayena vyasanamāpannaḥ| tacchrūyatām||



bhūtapūrvaṃ bhikṣavaḥ siṃhakalpāyāṃ siṃhakesarī nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanaṃ pūrvavadyāvaddharmeṇa rājyaṃ kārayati| tena khalu samayena siṃhakalpāyāṃ siṃhako nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigrahaḥ pūrvavadyāvattena kalatramānītam| sā āpannasattvā saṃvṛttā| na cāsyāḥ kiṃcidamanojñaśabdaśravaṇaṃ yāvadgarbhasya paripākāya| sā aṣṭānāṃ vā navānāṃ cā māsānāmatyayāt prasūtā| dārako jātaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaḥ chatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ uccaghoṇaḥ saṃgatabhrūḥ tuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya trīṇi saptakalyekaviṃśatiṃ divasān vistareṇa tasya jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti ? jñātaya ūcuḥ-ayaṃ dārakaḥ siṃhasya sārthavāhasya putraḥ| bhavatu siṃhala iti nāma| tasya siṃhala iti nāmadheyaṃ vyavasthāpitam| siṃhalo dārako'ṣṭābhyo dhātrībhyo dattaḥ pūrvavadyāvadaṣṭāsu parīkṣāsu ghaṭako vācakaḥ paṇḍitaḥ paṭupracāra saṃvṛttaḥ| tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam| trīṇyantaḥpurāṇi vyavasthāpitāṇi jyeṣṭhaṃ madhyaṃ kanīyasam| so'pareṇa samayena pitaramāhvayate-tāta, anujānīhi, mahāsamudramavatarāmīti| sa kathayati-putra, tāvatprabhūtaṃ me dhanajātamasti yadi tvaṃ tilataṇḍulakulatthādiparibhogena ratnāni me parimokṣyame, tathāpi me bhogā na tanutvaṃ parikṣayaṃ paryādāna gāmiṣyanti| tadyāvadahaṃ jīvāmi, tāvat krīḍa ramasva paricāraya| mamātyayād dhanenopārjitaṃ kariṣyasīti| sa bhūyo bhūyaḥ kathayati-tāta, anujānīhi, mahāsamudramavatarāmīti| sa tenāvaśyanirbandhaṃ jñātvā uktaḥ-putra evaṃ kuru| kiṃ tu bhayabhairavasahiṣṇunā te bhavitavyamiti| tena siṃhakalpāyāṃ rājadhānyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam-śṛṇvantu bhavantaḥ siṃhakalpanivāsino vaṇijaḥ nānādeśābhyāgatāśca| siṃhalasārthavāho mahāsamudramavatariṣyatīti| yo yuṣmākamutsahate siṃhalena sārthavahena sārdhamaśulkenātarapaṇyena mahāsamudramavatartum, sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti| tataḥ pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam| mātāpitarau bhṛtyāṃśca suhṛtsaṃbandhibāndhavānavalokya divasatithimuhūrtaprayogeṇa kṛtakaukutamaṅgalasvastyayanaḥ śakaṭairbhāraiḥ piṭakaiḥ mūṭairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ mahāsamudragamanīyaṃ paṇyamādāya pañcabhirvaṇikśataiḥ saparivāraḥ saṃprasthitaḥ| so'nupūrveṇa grāmaganaranigamarāṣṭrarājadhānīṣu cañcūryamāṇaḥ pattanānyavalokayan samudratīramanuprāptaḥ| vistareṇa rākṣasīsūtraṃ sarvaṃ vācyam| sarve te vaṇijo bālāhāśvarājātpatitāḥ, tābhiśca rākṣasībhirbhakṣitāḥ| siṃhalaka ekaḥ svastikṣemābhyāṃ jambudvīpamanuprāptaḥ| siṃhalabhāryā yā rākṣasī sā rākṣasībhirucyate- bhagini, asmābhiḥ svakasvakāḥ svāmino bhakṣitāḥ, tvayā svāmī nirvāhitaḥ| yadi tavattamānayiṣyasītyevaṃ kuśalam, no cettvāṃ bhakṣayāma iti| sā saṃtrastā kathayati- yadi yuṣmākameṣa nirbandho māṃ dhariṣyatha ānayāmīti| tāḥ kathayanti-śobhanam| evaṃ kuruṣveti| sā paramabhīṣaṇarūpamabhinirmāya laghuladhveva gatvā siṃhalasya sārthavāhasya purato gatvā sthitā| siṃhalena sārthavāhena niṣkoṣamasiṃ kṛtvā saṃtrāsitā apakrāntā| yāvanmadhyadeśāt sārtha āgataḥ| sā rākṣasī sārthavāhasya pādayornipatyāha-sārthavāha, ahaṃ tāmradvīpakasya rājño duhitā| tenāhaṃ siṃhalasārthavāhasya bhāryārthaṃ dattā| tasya mahāsamudramadhyagatasya makareṇa matsyajātena yānapātraṃ bhagnam| tenāhamamaṅgaleti kṛtvā choritā| tadarhasi taṃ mamopasaṃvarayitumiti| tenādhivāsitaṃ kṣamāpayāmīti| sa tasya sakāśaṃ gataḥ| viśrambhakathālāpena muhūrtaṃ sthitvā kathayati-vayasya, rājaduhitāsau tvayā pariṇītā| mā tāmasthāne parityaja, kṣamasveti| sa kathayati- vayasya, nāsau rājaduhitā, tāmradvipādasau rākṣasī| atha kathamihāgatā ? tena vṛttamārocitam| sa tūṣṇīmavasthitaḥ| siṃhalaḥ sārthavāho'nukramataḥ svagṛhamanuprāptaḥ| sāpi rākṣasī svayamatīvarūpayauvanasaṃpannamahāsundarīmānuṣīrūpamāsthāya siṃhalasadṛśanirviśeṣasundaraṃ putraṃ nirmāya taṃ putramādāya siṃhakalpāṃ rājadhānīmanuprāpta| siṃhalasya sārthavāhasya svagṛhadvāramūle'vasthitā| janakāyenāsau mukhabimbakena pratyabhijñātaḥ| te kathayanti-bhavantaḥ, jñāyantāmayaṃ dārakaḥ siṃhalasya sārthavāhasya putra iti| rākṣasī kathayati-bhavantaḥ, parijñāto yuṣmābhiḥ| tasyaivāyaṃ putra iti| te kathayanti-bhagini, kuta āgatā, kasya vā duhitā tvamiti ? sā kathayati-bhavantaḥ, ahaṃ tāmradvīparājasya duhitā siṃhalasya sārthavāhasya bhāryārthaṃ dattā| mahāsamudramadhyagatasya sārthavāhasya matsyajātena yānapātraṃ bhagmam| tenāhamamaṅgaleti kṛtvā asthāne choritā, kathaṃcidiha saṃprāptā| kṣudraputrāham| arhatha siṃhalaṃ sārthavāhaṃ kṣamayitumiti| taistasya mātāpitro'rniveditam| sa tābhyāmuktaḥ-putra, maināṃ (tyaja) duhitaraṃ rājñaḥ, kṣudraputreyaṃ tapasvinī, kṣameti| sa kathayati-tāta, naiṣā rājaduhitā, rākṣasyeṣā tāmradvīpādihāgateti| tau kathayataḥ-putra, sarvā eva striyo rākṣasyaḥ| kṣameti| tāta, yadyeṣā yuṣmākamabhipretā, etāṃ gṛhe dhārayata| ahamapyanyatra gacchāmīti| tau kathayataḥ-putra, sutarāṃ vayamenāṃ tavaivārthāya dhārayāmaḥ| yadyeṣā tava nābhipretā, kimasmākamanayā ? na dhārayāma iti| tābhyāṃ niṣkāsitā| sā siṃhakesariṇo rājñaḥ sakāśaṃ gatā| amātyai rājño niveditam-deva, īdṛśī rūpayauvanasaṃpannā strī rājadvāre tiṣṭhatīti| rājā kathayati-praveśayeti| paśyāma iti| sā taiḥ praveśitā| hārīṇīndriyāṇi| rājā tāṃ dṛṣṭvā rāgenotkṣiptaḥ| svāgatavādasamudācāreṇa tāṃ samudācarya kathayati-kutaḥ kathamatrāgatā, kasya vā tvamiti| sā pādayornipatya kathayati-deva, ahaṃ tāmradvīpakasya rājño duhitā siṃhalasya sārthavāhasya bhārvārthaṃ dattā| tasya mahāsamudramadhyagatasya makareṇa matsyajātena yānapātraṃ bhagnam| tenāhamamaṅgaleti śrutvā asthāne choritā, kathaṃcidiha saṃprāptā| kṣudraputrāham| tadarhasi deva tameva siṃhalaṃ sārthavāhaṃ kṣamāpayitumarhasi| tena rājñā samāśvāsitā| amātyānāmājñā dattā-gacchantu bhavantaḥ, siṃhalaṃ sārthavāhaṃ śabdayateti| tairasau śabditaḥ| rājā kathayati-siṃhala, enāṃ rājaduhitaraṃ dhāraya, kṣamasveti| sa kathayati-deva, naiṣā rājaduhitā, rākṣasyeṣā tāmradvīpādihāgateti| rājā kathayati-sārthavāha, sarvā eva striyo rākṣasyaḥ, kṣamasva| atha tava nābhipretā, mamānuprayaccheti| sārthavāhaḥ kathayati-deva, rākṣasyeṣā| nāhaṃ dadāmi, na varayāmīti| sā rājñā antaḥpuraṃ praveśitā| tayā rājā vaśīkṛtaḥ| yāvadapareṇa samayena rājñaḥ sāntaḥpurasyāsvāpanaṃ datvā tāsāṃ rākṣasīnāṃ sakāśaṃ gatvā kathayati-bhaginyaḥ, kiṃ yuṣmākaṃ siṃhalena sārthavāhena ? mayā siṃhakesariṇo rājñaḥ sāntaḥ-purasyāsvāpanaṃ dattam| āgacchata, taṃ bhakṣayāma iti| tā vikṛtakaracaraṇanāsāḥ paramabhairavamātmānamabhinirmāya rātrau siṃhakalpāmāgatāḥ| tābhirasau rājā sāntaḥpuraparivāro bhakṣitaḥ| prabhātāyāṃ rajanyāṃ rājadvāraṃ na mucyate| rājagṛhasyopariṣṭātkuṇapakhādakāḥ pakṣiṇaḥ paribhrāmitumārabdhāḥ| amātyā bhaṭabalāgranaigamajanapadāśca rājadvāre tiṣṭhanti| eṣa śabdaḥ siṃhakalpāyāṃ rājadhānyāṃ samantato visṛtaḥ-rājadvāraṃ na mucyate| rājagṛhasyopariṣṭātkuṇapakhādakāḥ pakṣiṇaḥ paribhramanti| amātyā bhaṭabalāgraṃ naigamajanapadāśca rājadvāre tiṣṭhantīti| siṃhalena sārthavāhena śrutam| sa tvaritatvaritaṃ khaṅgamādāya gataḥ| sa kathayati- bhavantaḥ, kṣamaṃ cintayata| tayā rākṣasyā rājā khādita iti| amātyāḥ kathayanti- kathamatra pratipattavyamiti ? sa kathayati-niśrayaṇīmānayata, paśyāmīti| tairānītā| siṃhalaḥ sārthavāhaḥ khaṅgamādāya nirūḍhaḥ| tena tāḥ saṃtrāsitāḥ| tāsāṃ kāściddastapādānādāya niṣpalāyitāḥ, kāścicchiraḥ| tataḥ siṃhalena sārthavāhena rājakuladvārāṇi bhuktāni| amātyai rājakulaṃ śodhitam| paurāmātyajanapadāḥ saṃnipatya kayathanti-bhavantaḥ, rājā sāntaḥpuraparivāro rākṣasībhirbhakṣitaḥ| kumāro nāsya, kamatrābhiṣiñcāma iti ? tatraike kathayanti-yaḥ sāttvikaḥ prājñaśceti| apare kathayanti- siṃhalātsārthavāhāt ko'nyaḥ sāttvikaḥ prājñaśca ? siṃhalaṃ sārthavāhamabhiṣiñcāma iti| evaṃ kurmaḥ| taiḥ siṃhalaḥ sārthavāha uktaḥ-sārthavāha, rājyaṃ pratīccheti| sa kathayati-ahaṃ vaṇiksaṃvyavahāropajīvī| kiṃ mama rājyeneti ? te kathayanti- sārthavāha, nānyaḥ śaknoti rājyaṃ dhārayitum| pratīccheti| sa kathayati-samayena pratīcchāmi yadi mama vacanānusāriṇo bhavatha| pratīccha, bhavāmaḥ, śobhabaṃ te| tairasau nagaraśobhāṃ kṛtvā mahatā satkāreṇa rājye'bhiṣiktaḥ| tena nānādeśanivāsino vidyāvādikā āhūya bhūyasyā mātrayā vidyā śikṣitā, evamiṣvastrācāryā iṣvastrāṇi| amātyānāṃ cājñā dattā-sajjīkriyatāṃ bhavantaścaturaṅgabalakāyam| gacchāmaḥ, tā rākṣasīstāmradvīpānnirvāsayāma iti| amātyaiścaturaṅgabalakāyaṃ saṃnāhitam| siṃhalo rājā caturaṅgādbalakāyādvaravarāṅgān hastino'śvān rathān manuṣyāṃśca vahaneṣvāropya tāmradvīpaṃ saṃprasthitaḥ| anupūrveṇa samudratīramanuprātaḥ| tāsāṃ rākṣasīnāmāpaṇasthānīyo dhvajaḥ kampitumārabdhaḥ| tāḥ saṃjalpaṃ kartumārabdhāḥ-bhavatyaḥ, āpaṇasthānīyo dhvajaḥ kampate| nūnaṃ jāmbudvīpakā manuṣyā yudhābhinandina āgatāḥ| samanveṣāma iti| tāḥ samudratīraṃ gatāḥ| yāvat paśyanti anekaśatāni yānapātrāṇi samudratīramanuprāptāni| dṛṣṭvā ca punastā ardhena pratyadgatāḥ| tato vidyādhāribhirāviṣṭā iṣvastrācāryaiḥ saṃpraghātitāḥ| avaśiṣṭāḥ siṃhalasya rājñaḥ pādayornipatya kathayanti-deva, kṣamasveti| sa kathayati-samayena kṣame, yadi yūyametannagaramutkīlayitvā anyatra gacchatha, na ca madvijite kasyacidaparādhyatheti| tāḥ kathayanti-deva, evaṃ kurmaḥ| śobhanam| taṃ nagaramutkīlayitvā anyatra gatvāvasthitāḥ| siṃhalenāpi rājñā āvāsitamiti siṃhaladvīpaḥ siṃhaladvīpa iti saṃjñā saṃvṛttā||



kiṃ manyadhve bhikṣavo yo'sau siṃhalaḥ, ahameva sa tena kālena tena samayena| yo'sau siṃhakesarī rājā, eṣa eva sa mahallastena kālena tena samayena| yā sā rākṣasī, eṣaivānupamā tena kālena tena samayena| tadāpyeṣa anupamāyā arthe anayena vyasanamāpannaḥ| etarhyapyeṣa anupamāyā arthe anayena vyasanamāpannaḥ||



mākandikaḥ parivrājako'nupamāmādāya kauśāmbīṃ gataḥ| anyatamasminnudyāne'vasthitaḥ| udyānapālakapuruṣeṇa rājña udayanasya vatsarājasya niveditam-deva, strī abhirūpā darśanīyā prāsādikā udyāne tiṣṭhati| devasyaiṣā yogyeti śrutvā rājā tadyudyānaṃ gataḥ| tenāsau dṛṣṭā| hārīṇīndriyāṇi| sahadarśanādevākṣiptahṛdayaḥ| tena mākandikaḥ parivrājaka uktaḥ-kasyeyaṃ dārikā ? sa āha-deva, madduhitā deva, na kasyacid| mama kasmānna dīyate? deva, dattā bhavatu rājñaḥ| śobhanam| mahārājasya bahavaḥ paṇyapariṇītāḥ| tasya puṣpadantasya pariṇītā| tasyāḥ puṣpadantasya prāsādasyārdhaṃ dattam, pañcopasthāyikāśatāni dattāni, pañca ca kārṣāpaṇaśatāni dine dine gandhamālyanimittam| mākandikaḥ parivrājako'grāmātyaḥ sthāpitaḥ| tena khalu punaḥ samayenodayanasya rājñastrayo'grāmātyā yogandharāyaṇo ghoṣilo mākandika iti| yāvadapareṇa samayena udayanasya rājñaḥ puruṣa upasaṃkrāntaḥ| rājñā pṛṣṭaḥ- kastvamiti ? sa kathayati-deva priyākhyāyīti| amātyānāmājñā dattā-bhavantaḥ, prayacchata priyākhyāyino vṛttimiti| taistasya vṛttirdattā| yāvadaparaḥ puruṣa upasaṃkrāntaḥ| so'pi rājñā pṛṣṭaḥ kastvamiti ? sa kathayati- deva apriyākhyāyīti| rājñā amātyānāmājñā dattā-bhavantaḥ, prayacchatāsyāpyapriyākhyāyino vṛttimiti| te kathayanti-mā kadāciddevo'priyaṃ śṛṇuyāt| sa kathayati-bhavantaḥ, vistīrṇāni rājakāryāṇi| prayacchateti| taistasyāpi vṛttirdattā| yāvadapareṇa samayena rājā udayanaḥ śyāmāvatī anupamā caikasmin sthāne tiṣṭhanti| tadā rājñā kṣutaṃ kṛtam| śyāmāvatyoktam-nami buddhāyeti| anupamayā namo devasyeti| anupamā kathayati-mahārāja, śyāmāvatī devasya santakaṃ bhaktaṃ bhuṅkte, śramaṇasya gautamasya namaskāraṃ karotīti| rājā kathayati-anupame, nātra hyevam| śyāmāvatyupāsikā| avaśyaṃ śramaṇasya gautamasya namaskāraṃ karotīti| sā tūṣṇīmavasthitā| tasyāḥ preṣyadārikā uktāḥ-dārike, yadā devaḥ śyāmāvatī ahaṃ ca rahasi tiṣṭhema, tadā tvaṃ sopānake kāṃsikāṃ pātayiṣyasīti| evamastviti| tayā teṣāṃ rahasyavasthitānāṃ sopānake kāṃsikā pātitā| śyāmāvatyoktam-namo buddhāyeti| anupamā namo devasyetyuktvā kathayati-devasya santakaṃ bhavatī bhuṅkte, śramaṇasya gautamasya namaskāraṃ karotīti| rājā kathayati-anupame, atra mā saṃrambhaṃ kuru, upāsikaiṣā, nātra doṣa iti| rājā udayana ekasmin divase śyāmāvatyā sakāśaṃ bhuṅkte, dvitīyadivase'nupamāyāḥ| rājñā śākunikasyājñā dattā-yasmin divase śyāmāvatyā bhojanavāraḥ, tasmin divase jīvantaḥ kapiṃjalā ānetavyā iti| śākunikena jīvantaḥ kapiṃjalā rājña upanītāḥ| rājā kathayati-anupamāyāḥ samarpayeti| anupamayā śrutam| sā kathayati-deva, na mama vāraḥ| śyāmāvatyā vāra iti| rājā kathayati-gaccha bhoḥ puruṣa, śyāmāvatyāḥ samaparyeti| tena śyāmāvatyāḥ sakāśamupanītaḥ-devasyārthāya sādhayeti| sā kathayati- kimahaṃ śākunikāyinī ? na mama prāṇātipātaḥ kalpate| gaccheti| tena rājñye gatvā niveditam-deva, śyāmāvatī kathayati-kimahaṃ śākunikāyinī ? na mama prāṇātipātaḥ kalpate| gaccheti| anupamā śrutvā kathayati-deva, yadyasāvucyate śramaṇasya gautamasyārthāya sādhayeti sāṃprataṃ saparivārā sādhayet| rājā saṃlakṣayati-syādevam| tenāsau puruṣa uktaḥ gaccha bhoḥ puruṣa, evaṃ vada-bhagavato'rthāya sādhayeti| saṃprasthito'nupamayā prayacchannamuktaḥ-praghātayitvānayeti| tena praghātayitvā śyāmāvatyā upanītāḥ| devaḥ kathayati-bhagavato'rthāya sādhayeti| sā saparivārā udyuktā| śākunikena gatvā rāġye niveditam-sā deva saparivārā udyukteti| anupamā kathayati-śrutaṃ devena ? yadi tāvatprāṇātipāto na kalpate, śramaṇasyārthāna na kalpate, devasyāpi kalpate? devasya na kalpate iti kuta etat? rājā paryavasthito dhanuḥ pūrayitvā saṃprasthitaḥ| mitrāmitramadhyamo lokaḥ| aparayā śyāmāvatyā niveditam-devo'tyarthaṃ paryavasthito dhanuḥ pūrayitvā āgacchati, kṣamayeti| tayā svopaniṣaduktāḥ-bhaginyaḥ, sarvā yūyaṃ maitrīṃ samāpadyadhvamiti| tāḥ sarvā maitrīsamāpannāḥ| rājñā ā karṇāddhanuḥ pūrayitvā śaraḥ kṣiptaḥ| so'rdhamārge patitaḥ| dvitīyaḥ kṣiptaḥ| sa nivartya rājñaḥ samīpe patitaḥ| tṛtīyaṃ kṣeptumārabdhaḥ| śyāmāvatī kathayati-deva, mā kṣepsyasi| mā sarveṇa sarvaṃ na bhaviṣyatīti| rājā vinītaḥ kathayati-tvaṃ devī nāgī yakṣiṇī gandharvī kinnarī mahoragīti ? sā kathayati-na| atha kā tvam ? bhagavataḥ śrāvikā anāgāminī| mayā bhagavato'ntike'nāgāmiphalaṃ sākṣātkṛtam, ebhiśca pañcabhiḥ strīśataiḥ satyāni dṛṣṭānīti| rājā abhiprasannaḥ kathayati-varaṃ te'nuprayacchāmīti| sā kathayati-yadi devo'bhiprasannaḥ, yadā devo'ntaḥpuraṃ praviśati, tadā mamāntike dharmānvayamupasthāpayediti| rājā kathayati-śobhanam| evaṃ bhavatviti| so'nupamāyāḥ śyāmāvatyā antike dharmānvayaṃ prasādayati| yānyasya navasasyāni navaphalāni navartukāni samāpadyante, tāni tatprathamataḥ śyāmāvatyāḥ prayacchati| īrṣyāprakṛtirmātṛgrāmaḥ| anupama saṃlakṣayati-ayaṃ rājā mayā sārdhaṃ ratikrīḍāṃ pratyanubhavati| śyāmāvatyā navaiḥ phalaiḥ navaiḥ sasyakairnavartukaiḥ kārāṃ karoti| tadupāyasaṃvidhānaṃ kartavyaṃ yenaiṣā praghātyata iti| sā ca tasyāḥ praghātanāya randhrānveṣaṇatatparā avasthitā| rājñaścānyatamaḥ kārvaṭiko viruddhaḥ| tenaikaṃ daṇḍasthānaṃ preṣitam| taddhataprahatamāgatam| evaṃ dvitīyaṃ tṛtīyam| āmātyāḥ kathayanti-devasya balaṃ hīyate, kārvaṭikasya balaṃ vardhate| yadi devaḥ svayameva na gacchati, sthānametadvidyate yat sarvathāsau durdamyo bhaviṣyati| tena kauśāmbyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam-yo mama vijite kaścicchastropajīvī prativasati, tena sarveṇa gantavyamiti| tena saṃprasthitena yogandharāyaṇa uktaḥ-tvamiha tiṣṭheti| sa na saṃpratipadyate| sa kathayati-devenaiva sārdhaṃ gacchāmīti| ghoṣilo'pyukta evameva kathayati| rājñā kāmandikaḥ sthāpitaḥ uktaśca-śyāmāvatyā yogedvahanaṃ kartavyamiti| saṃprasthitenāpyanuvrahan sa evamevoktaḥ| nivartamānenāpi tena saṃpratipannam| so'nupamāyāḥ sakāśaṃ gataḥ| tayā pṛṣṭaḥ-tāta, ka iha devena sthāpitaḥ ? aham| sā saṃlakṣayati-śobhanam| śakyamanena sahāyena vairaniryātanaṃ kartumiti viditvā kathayati-nānujānīṣe śyāmāvatī kā mama bhavatīti| putri, jāne sapatnīti| tāta satyamevam| nānujānīṣe kataro dharmo'tyarthaṃ bādhata iti ? putri, jāne īrṣyā mātsaryaṃ ca| tāta yadyevam, śyāmāvatīṃ praghātaya| sa kathayati-kiṃ me dve śirasī ? yāvat trirapyahaṃ rājñā saṃdiṣṭaḥ-śyāmāvatyā yogodvāhanaṃ kariṣyasīti| bhavatu nāmāpi na gṛhītumiti| sā kathayati-tāta, īdṛśo'pi tvaṃ mūrkhaḥ ? asti kaścitpitā duhiturarthe vimukhaḥ, yaḥ sapatnyāḥ sakāśe atīva snehaṃ karoti ? praghātayasītyevaṃ kuśalam| no cedahaṃ paurāṇe sthāne sthāpayāmīti| sa bhītaḥ saṃlakṣayati-strīvaśagā rājānaḥ| syādevamiti viditvā kathayati-putri, naivameva śakyate praghātayitum, upāyavidhānaṃ karomīti| sā kathayati-śobhanam| evaṃ kuru| sa śyāmāvatyāḥ sakāśaṃ gataḥ| sa kathayati-devi, kiṃ te karaṇīyamasti ? sā kathayati-mākandika, na kiṃcitkaraṇīyamasti| api tvetā dārikā rātrau pradīpena buddhavacanaṃ paṭhanti, atra bhūrjena prayojanaṃ tailena masinā kalamayā tulena| sa kathayati-devi, śobhanam| upāvartayāmīti| tena prabhūtamupāvartya praveśitam, dvārakoṣṭhake rāśirvyavasthāpitaḥ| śyāmāvatī kathayati-mākandika, alaṃ paryāptamiti| mākandikaḥ kathayati-devi praveśayāmi, na bhūyo bhūyaḥ praveśitavyam| tenāpaścime bhūrjabhārake'gniṃ prakṣipya śaraḥ praveśitaḥ| tena saṃdhukṣitena dvārakoṣṭhakaḥ prajvālitaḥ| kauśāmbīnivāsī janakāyaḥ pradhāvito nirvāpayitum| mākandiko niṣkoṣamasiṃ kṛtvā janakāyaṃ nirvāsayitumārabdhaḥ| tiṣṭhataḥ, kiṃ yūyaṃ rājño'ntaḥpuraṃ draṣṭum ? kauśāmbyāṃ yantrakarācāryaḥ kathayati-ahamenaṃ dvārakoṣṭhakaṃ jvalantaṃ yantreṇānyasthānaṃ saṃkramayāmīti| so'pi mākandikenaivamevokto nivartitaḥ| śyāmāvatī ṛddhyā ākāśamutplutya kathayati-bhaginyaḥ, asmābhirevaitāni karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| asmābhireva kṛtyānyupacitāni| ko'nyaḥ pratyanubhaviṣyati ? uktaṃ ca bhagavatā-



naivāntarikṣe na samudramadhye

na parvatānāṃ vivaraṃ praviśya|

na vidyate sa pṛthivīpradeśo

yatra sthitaṃ na prasaheta karma||22|| iti|



tatkarmaparāyaṇairvo bhavitavyamityuktvā gāthāṃ bhāṣate -



dṛṣṭo mayā sa bhagavān tiryakprākārasaṃnibhaḥ|

ājñātāni ca satyāni kṛtaṃ buddhasya śāsanam||23||iti|



śyāmāvatīpramukhāstāḥ striyaḥ pataṅga ivotplutyāgnau nipatitāḥ| iti tatra śyāmāvatīpramukhāni pañca strīśatāni dagdhāni| kubjottarā sasaṃbhrameṇa niṣpalāyitā| mākandikena teṣāṃ pañcānāṃ strīśatānāṃ kalevarāṇi śmaśāne choritāni| rājakulaṃ sāntarbahiḥ śodhitam| kauśāmbīnivāsī janakāyo nānādeśābhyāgataśca vikrośannivāritaḥ||



atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya kauśāmbīṃ piṇḍāya prāvikṣan| aśrauṣuḥ saṃbahulā bhikśavaḥ kauśāmbīnagare udayanasya vatsarājasya janapadān gatasya antaḥpuramagninā dagdhaṃ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni| śrutvā ca punaḥ kauśāmbīṃ piṇḍāya praviśya caritvā pratikramya punaryena bhagavāṃstenopasaṃkrāntā etadūcuḥ-aśrauṣma vayaṃ bhadanta saṃbahulā bhikṣavo kauśāmbīṃ piṇḍāya caranta udayanasya vatsarājasyāntaḥpuramagninā dagdhaṃ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni dagdhāni||



bhagavānāha-bahu bhikṣavastena mohapuruṣeṇāpuṇyaṃ prasūtaṃ yenodayanasya vatsarājasya janapadagatasyāntaḥpuramagninā dagdhaṃ pañcamātrāṇi strīśatāni syāmāvatīpramukhāni| kiṃ cāpi bhikṣavastena mohapuruṣeṇa bahvapuṇyaṃ prasūtam, api tu na tā durgatiṃ gatāḥ| sarvāḥ śuddhapudgalāḥ kālagatāḥ| tatkasya hetoḥ ? santi tasminnantaḥpure striyo yāḥ pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādupapādukāḥ| tatra parinirvāyiṇyo'nāgāminyo'nāvṛttikadharmiṇyaḥ punarimaṃ lokam| evaṃrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yāstrayāṇāṃ saṃyojanānāṃ prahāṇādrāgadveṣamohānāṃ kālaṃ kṛtvā sakṛdāgāminyaḥ, sakṛdimaṃ lokamāgamya duḥkhasyāntaṃ kariṣyanti| evaṃrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yāstrayāṇāṃ saṃyojanānāṃ prahāṇācchrotāpannā avinipātadharmiṇyo niyatasamādhiparāyaṇāḥ saptakṛtvo bhavaparamāḥ saptakṛtvo devāṃśca manuṣyāṃśca saṃdhāvya saṃsṛtya duḥkhasyāntaṃ kariṣyanti| evaṃrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yāḥ svajīvitahetorapi śikṣāṃ na vyatikrāntāḥ| ityevaṃrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yā mamāntike prasannacittālaṃkāraṃ kṛtvā kāyasya bhedātsugatau svargaloke deveṣupapannāḥ| evaṃrūpāstasminnantaḥpure striyaḥ santi| āgamyata bhikṣavo yena śyāmāvatīpramukhānāṃ pañcastrīśatānāṃ kalevarāṇi| evaṃ bhadanteti bhikṣavo bhagavataḥ pratyaśrauṣuḥ| atha khalu bhagavān saṃbahulairbhikṣubhiḥ sārdhaṃ yena tāsāṃ pañcānāṃ strīśatānāṃ kalevarāṇi tenopasaṃkrāntaḥ| upasaṃkramya bhikṣūnāmantrayate sma-etāni bhikṣavastāni pajñcaśatakalevarāṇi yatra udayano vatsarājo raktaḥ sakto gṛddho grathito mūrcchito'dhyavasito'dhyavasāyamāpannaḥ| tatra naiva prājñadhīḥ pādenāpi spṛśet| gāthāṃ ca bhāṣate -



mohasaṃvardhano loko bhavyarūpa iva dṛśyate|

upadhibandhanā bālāstamasā parivāritāḥ|

asatsaditi paśyanti paśyatāṃ nāsti kiṃcana||24|| iti|



evaṃ cāha- tasmāttarhi bhikṣava evaṃ śikṣitavyam, yaddagdhasthūṇāyāmapi cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye| ityevaṃ vo bhikṣavaḥ śikṣitavyam||



atha kauśāmbīnivāsinaḥ paurāḥ saṃnipatya saṃjalpitumārabdhāḥ-bhavantaḥ, rājña īdṛśo'narthaḥ saṃvṛtta| tatko nvasmākaṃ rājñaṃ ārocayiṣyatīti ? tatrekai kathayanti-yo'sāvapriyākhyāyī sa ārocayiṣyati| taṃ śabdayāma iti| apare kathayanti- evaṃ kurmaḥ| tairasāvāhūyoktaḥ- devasyedamīdṛśamapriyamanupūrvyā nivedayeti| vṛttirdīyatām| kimapriyākhyāyino vṛttirdīyata ityayaṃ sa kālaḥ| yūyameva nivedayata| te kathayanti-atorthameva tava vṛttirdattā| kāryaṃ nivedayeti| samayato nivedayāmi yadahaṃ bravīmi tatkurudhvam ? brūhi, kariṣyāmaḥ| evamanupūrveṇāsya nivedayitavyam - pañcahastiśatāni prayacchata, pañcahastinīśatāni pañcāśvaśatāni

pañcavaḍavāśatāṇi pañcakumāraśarāni pañcakumārikāśatāni suvarṇalakṣaṃ kauśāmbyadhiṣṭhānam| paṭe lekhayata puṣpadantaprāsādaṃ yathā mākandikena bhūrjaṃ kalamā tailaṃ tūlamasirapaścime ca bhūrjabhāge'gniḥ prakṣiptaḥ| yathā dvārakoṣṭhakaḥ prajvālitaḥ, yathā kauśāmbīnivāsī janakāyo nirvāpayituṃ pradhāvitaḥ, yathā mākandikena niṣkoṣamasiṃ kṛtvā nivāritaḥ| yathā yantrakalācārya āgatya kathayati-dvārakoṣṭhakaṃ jvalantamanyat sthānaṃ saṃkramayāmīti| so'pi mākantikena nivāritaḥ| yathā śyāmāvatīpramukhāni pañcastrīśatānyutplutya nipatitāni| te kathayanti-evaṃ kurmaḥ| taiḥ pañcahastiśatānyupasthāpitāni pañcahastinīśatāni pañcaśvaśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṣaṃ kauśāmbyadhiṣṭhānaṃ paṭe likhitaṃ puṣpadantaprāsādaḥ| yathā mākandikena bhūrjaṃ kalamā tailaṃ tūlamasirapaścime bhūrjabhārake'gniḥ prakṣipto yathā dvārakoṣṭhake prajvālitaḥ| yathā kauśāmbīnivāsī janakāyo nirvāpayituṃ pradhāvitaḥ| yathā mākandikena niṣkoṣamasiṃ kṛtvā nivāritaḥ| yathā yantrakalācārya āgataḥ-ahamenaṃ dvārakoṣṭhakaṃ jvalantamanyat sthānaṃ saṃkramayāmīti, so'pi mākandikena nivāritaḥ| yathā śyāmāvatīpramukhāni pañcastrīśatānyagnāvutplutya nipatitāni, tatsarvaṃ paṭe likhitam| tato'priyākhyāyino'mātyānāṃ lekho'nupreṣito rājña īdṛśo'nartha utpanno'hamasyānenopāyena nivedayiṣyāni| yuṣmābhiḥ sāhāyyaṃ kalpayitavyamiti sa teṣāṃ lekhāṃ lekhayitvā caturaṅgabalakāyayukto'nyatamasmin pradeśe gatvāvasthitaḥ| udayanasya ca lekho'nupreṣitaḥ-deva, ahamamuṣmin pradeśe rājā| mama ca putro mṛtyunāpahṛtaḥ| tadahaṃ tena sārdhaṃ saṃgrāmaṃ saṃgrāmayiṣyāmi| yadi tāvattvaṃ śaknoṣi yuddhena niyoktumityevaṃ kuśalam, no cetpañcahastiśatāni pañcahastinīśatāni pañcāśvaśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcamukārikāśatāni suvarṇasya lakṣaṃ datvā tamāneṣyāmīti| rājña udayanasya sa kārvaṭiko balavān saṃnāmaṃ na gacchati| so'mātyānāṃ kathayati- bhavantaḥ, īdṛśo'pi rājā mūrkhaḥ ? asti kaścinmṛtyunāpahṛtaḥ śakyata ānetum ? tadgatam| etattasyaivaṃ likhitam-mamaivaṃnāmā kārvaṭikaḥ saṃnāmaṃ na gacchati| sa tvamasmākaṃ tāvatsāhāyyaṃ kalpaya, paścāttavāpi sāhāyyaṃ karomīti| so'mātyaistasyaivaṃ lekho'nupreṣitaḥ| sa lekhaśravaṇādevāgatya kārvaṭikasya nātidūre vyavasthāpitaḥ| kārvaṭikena śrutam| sa saṃlakṣayati-ekena tāvadahaṃ rājñā daśa diśo viśrāntaḥ, ayaṃ ca dvitīyaḥ| sarvathā punarapi viṣayānna tu prāṇānnirgacchāmīti| sa kaṇṭhe'siṃ baddhvā nirgatya rājña udayanasya pādayornipatitaḥ| sa rājñā udayanena karado vyavasthāpitaḥ| athāsāvapriyākhyāyī rājalīlayā rājña udayanasya sakāśaṃ gatvā kathayati-deva, mama putro mṛtyunā apahṛtaḥ| tvaṃ mama devaḥ sāhāyyaṃ kalpayatu| ahaṃ tena sārdhaṃ saṃgrāmaṃ saṃgrāmayiṣyāmīti| yadi tāvattvaṃ śaknoṣi yuddhena nirjetumityevaṃ kuśalam, no cetpañcahastiśatāni pañcahastinīśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṣaṃ datvā tamāneṣyāmīti| udayano rājā kathayati-priyavayasya, mūrkhastvam| asti kaścicchakyate mṛtyoḥ sakāśādānetumiti ? sa kathayati-deva, na śakyate| yadyevam, imaṃ paṭaṃ paśyeti| tena paṭaḥ prasāritaḥ| rājā paṭaṃ nirīkṣya marmavedhaviddha iva ruṣyamāṇaḥ kathayati-bhoḥ kim ? kathayati-bhoḥ puruṣa, kiṃ kathayasi śyāmāvatīpramukhāni pañca strīśatānyagnigā dagdhānīti ? sa paṭṭaṃ mauliṃ cāpanīya gāthāṃ bhāṣate -



nāhaṃ narendro na narendraputraḥ

pādopajīvī tava deva bhṛtyaḥ|

athāpriyasteva nivedanārtha-

mihāgato'haṃ tava pādamūlam||25|| iti|



rājā sutarāṃ nirīkṣya vicārayati| iyaṃ kauśāmbī nagarī, idaṃ rājakulam, ayaṃ mākandikaḥ puṣpadantaṃ prāsādaṃ bhūrjādinā prayogeṇa dahati, imāni śyāmāvatīpramukhāni pañca strīśatānyagninā dahyamānānyutplutya nipatitānīti| vicārya kathayati-bhoḥ puruṣaḥ, kiṃ kathayasi śyāmāvatī dagdheti ? deva, nāhaṃ kathayāmi api tu deva eva kathayati| bhoḥ puruṣa, upāyena me tvayā niveditam, anyathā te mayāsinā nikṛntitamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātitamanvabhaviṣyadityutkvā mūrcchitaḥ pṛthivyāṃ nipatitaḥ| tato jalapariṣekeṇa pratyāgataprāṇaḥ kathayati-saṃnāhayata bhavantaścaturaṅgabalakāyam| kauśāmbīṃ gacchāma iti| amātyaiścaturaṅgabalakāyaṃ saṃnāhitam| rājā kauśāmbīṃ saṃprasthitaḥ| anupūrveṇa saṃprāptaḥ| tena paurāṇāṃ sakāśāt sarvaṃ śrutam| tairamarṣitam| tamārāgitam| tato yogandharāyaṇasyājñā dattā-gaccha mākandikamanupamayā saha yantragṛhe prakṣipya dahyatām| tato yogandharāyaṇena suguptaṃ bhūmigṛhe prakṣipya sthāpitaḥ| rājñaḥ saptame divase śoko vigataḥ| sa vigataśokaḥ| sa kathayati-yogandharāyaṇa, kutrānupameti ? tena yathāvṛttaṃ niveditam| rājā kathayati-śobhanam| mākandikena śyāmāvatī praghātitā, tvayāpyanupamayā saparivārayā sārdhaṃ mayā pravrajitavyaṃ jātamiti| yogandharāyaṇaḥ kathayati-deva, ityarthameva mayā asau bhūmigṛhe prakṣipya sthāpitā| paśyāmi tāvadyadi jīvatīti| tenāsau bhūmigṛhādānītā tadavasthānākliṣṭā amlānaśarīrā| rājā dṛṣṭvā saṃlakṣayati-yatheya-mamlānā, naiṣā nirāhārā| nūnamanayā parapuruṣeṇa sārdhaṃ paricāritamiti viditvā kathayati-anupame, anyena paricāritamiti ? sā kathayati-śāntaṃ pāpam, nāhamevaṃkāriṇī| kathaṃ jāne ? abhiśraddadhasi tvaṃ bhagavataḥ ? abhiśraddadhe gautame| tattadā śramaṇo gautamaḥ, idānīṃ bhagavān| api tu kiṃ navaśavāyā arthe bhagavantaṃ pravakṣyāmi, śyāmāvatyā arthe pravakṣyāmīti viditvā yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| udayano vatsarājo bhagavantamidamavocat-kiṃ bhadanta śyāmāvatīpramukhaiḥ pañcabhiḥ strīśataiḥ karma kṛtaṃ yenāgninā dagdhāni ? kubjottarā anukrameṇa niṣpalāyiteti| bhagavānāha-ābhireva mahārāṭ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni pūrvavadyāvatphalanti khalu dehinām||



bhūtapūrvaṃ mahārāja vārāṇasyāṃ nagaryāṃ brahmadatto rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca pūrvavadyāvaddharmeṇa rājya kārayati| asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caran vārāṇasīmanuprāptaḥ| so'nyatamasminnudyāne kuṭikāyāmavasthitaḥ| rājā ca brahmadattaḥ sāntaḥpuraparivārastadudyānaṃ nirgataḥ| tā antaḥpurikāḥ krīḍāpuṣkiriṇyāṃ snātvā śītenānubaddhāḥ| tato'gramahiṣyā preṣyadārikoktā-dārike, śītenātīva bādhyāmahe| gaccha, etasyāṃ kuṭikāyāmagniṃ prajvalayeti| sā ulkāṃ prajvalya gatā| paśyati taṃ pratyekabuddham| tayā tasyā niveditam-devi, pravrajito'syāṃ tiṣṭhatīti| sā kathayati-pravrajito vā tiṣṭhatu, agniṃ datvā tāṃ prajvalayeti| tayā na dattam| tatastayā kupitayā svayameva dattam| sa pratyekabuddho nirgataḥ| ābhiḥ sarvābhirantaḥpurikābhiranumoditam| devi, śobhanaṃ tvayā yadagnirdattaḥ| sarvā vayaṃ prataptā iti| sa pratyekabuddhaḥ saṃlakṣayati-kṣatā etāstapasvinya upahatāśca| mā atyantakṣatā etā bhaviṣyanti| anugrahamāsāṃ karomīti| sa tāsāmanukampārthaṃ tata evākāśamutplutya tapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ| āśu pṛthagjanasya ṛddhirāvarjanakarī| tā mūlanikṛntita iva drumaḥ pādayornipatya kṣamayitumārabdhāḥ| avatarāvatara sadbhūtadakṣiṇīya, asmākaṃ kāmapaṅkanimagnānāṃ hastoddhāramanuprayaccheti| sa tāsāmanukarmpārthamavatīrṇaḥ| tāni tasmin kārāṃ kṛtvā praṇidhānaṃ kartumārabdhāḥ-yadasmābhirevaṃ sadbhūtadakṣiṇīye'pakāraḥ kṛtaḥ, mā asya karmaṇo vipākamanubhavema| yattu kārāḥ kṛtāḥ, anena vayaṃ kuśalamūlenaivaṃvidhānāṃ dharmāṇāṃ lābhinyo bhavema, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayema iti||



ki manyase mahārāja tadā yāsau rājño brahmadattasyāgramahiṣī, eṣaiva sā śyāmāvatī tena kālena tena samayena| yāni pañca strīśatāni, etānyeva tāni pañca strīśatāni tāni tena kālena tena samayena| yā sā preṣyadārikā, eṣaivāsau kubjottarā tena kālena tena samayena| yadābhiḥ pratyekabuddhasya kuṭikāṃ dagdhvā anumoditam, tasya karmaṇo vipākena bahūni varṣāṇi narakeṣu paktā yāvadetarhyapi dṛṣṭasatyā agninā dagdhāḥ| kubjottarā anukrameṇa niṣpalāyitā| yatpraṇidhānaṃ kṛtaṃ tena mamāntike satyadarśanaṃ kṛtam| iti hi mahārāja ekāntakṛṣṇānāṃ karmāṇāṃ pūrvavadyāvadevamābhogaḥ karaṇīyaḥ| ityevaṃ te mahārājaṃ śikṣitavyam| atrodayano vatsarājo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ-kiṃ bhadanta kubjottarayā karma kṛtaṃ yena kubjā saṃvṛttā ? bhagavānāha-kubjottarayaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pūrvavadyāvad phalanti khalu dehinām||



bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati pūrvavadyāvaddharmeṇa rājyaṃ kārayati| naimittikaurdvādaśavārṣikā anāvṛṣṭirādiṣṭā| rājñā vārāṇasyāmevaṃ ghaṇṭāvaghoṣaṇaṃ kāritam -yasya dvādaśavārṣikaṃ bhaktamasti, ten asthātavyam| yasya nāsti tenānyatra gantavyamiti yataḥ kālenāgantavyamiti| tena khalu samayena vārānasyāṃ saṃdhāno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhoga iti vistaraḥ pūrvavadyāvad vaiśravaṇadhanapratispardhī| tena koṣṭhāgārika āhūyoktaḥ-bhoḥ puruṣa, bhaviṣyati mama saparivārasya dvādaśa varṣāṇi bhaktamiti ? sa kathayati-ārya, bhaviṣyatīti| asati buddhānāmutpāde pratyekabuddhā loka utpadyante pūrvavadyāvadbhoḥ puruṣa, vinyasya pravrajitasahasrasya mama dvādaśa varṣāṇi bhaktamiti| sa kathayati-ārya, bhaviṣyatīti| tena teṣāṃ pratijñātam| dānaśālā māpitāḥ| pūrvavattatra dine dine pratyekabuddhasahasraṃ bhuṅkte| tatraikaḥ pratyekabuddho glānaḥ| so'nyatamasmin dine nāgacchati| saṃdhānasya duhitā kathayati-tāta, eko'dya pravrajito nāgata iti| sa kathayati-putri, kīdṛśa iti| sā pṛṣṭhaṃ vināmayitvā kathayati-tāta, īdṛśa iti| yadanayā pratyekabuddho vināḍitaḥ, tasya karmaṇo vipākena kubjā saṃvṛttā|



punarapi bhikṣavo buddhaṃ bhagavantaṃ papracchuḥ-kiṃ bhadanta, kubjottarayā karma kṛtaṃ yena śrutadharā jāteti ? bhagavānāha-tena kālena tena samayena pratyekabuddhānāṃ yaḥ saṃghasthaviraḥ sa vāyvādhikaḥ| tasya bhuñjānasya pātraṃ kampate| tasya saṃdhānaduhitrā hastāt kaṭānavatārya sa pratyekabuddha uktaḥ-ārya, taistatpātraṃ sthāpayeti| tena tatra sthāpitam| niṣkampamavasthitam| tayā pādayornipatya praṇidhāna kṛtam| yathaiva tatpātraṃ niṣkampamavasthitam, evameva mamāpi saṃtāne ye dharmāḥ praviśeyuḥ, te niṣkampaṃ tiṣṭhantviti| yattayā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena śrutadharā saṃvṛttā||



punarapi bhikṣavo bhagavantaṃ papracchuḥ-kiṃ bhadanta kubjottarayā karma kṛtaṃ yena dāsī saṃvṛtteti ? bhagavānāha-anayā bhikṣavastatraiśvaryamadamattayā parijano dāsīvādena samudācaritaḥ| tasya karmavipākena dāsī saṃvṛttā||



punarapi bhikṣavo bhagavantaṃ papracchuḥ-kiṃ bhadanta anupamayā karma kṛtaṃ yadeṣā nirāhārā bhūmigṛhe sthāpitā amlānagātrī cotthitā| bhagavānāha-anupamayaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pūrvavadyāvatphalanti khalu dehinām||



bhūtapūrvaṃ bhikṣavo'nyatamasmin karvaṭake dve dārike anyonyasaṃstutike kṣatriyadārikā brāhmaṇadārikā ca| asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho'nyatamasmiñchānte pradeśe rātriṃ vāsamupagataḥ| aparasmin divase pūrvāhṇe nivāsya piṇḍārthī pravalitaḥ| taṃ dṛṣṭvā te dārike prasādite, asmai praṇītānnapūrṇaṃ pātraṃ prayacchataḥ| tatkarmaṇo vipākenānupamā jātā, ekā ghoṣilasya gṛhapaterduhitā jātā mahāsundarī śrīmatī nāma| ekasmin samaye rājñā dṛṣṭā pṛṣṭā ca-kasyeyaṃ kanyā ? mantribhiḥ kathitam-ghoṣilasya gṛhapateḥ tato ghoṣilo gṛhapatiḥ samāhūyoktaḥ-gṛhapate, tava duhiteyaṃ kanyā ? sa prāha-mama deva| kasmānmama na dīyate ? dīyatāṃ mahyam| sa prāha -deva, dattā bhavatu| ghoṣilena gṛhapatinā dattā| udayanena vatsarājenāntaḥpuraṃ praveśya mahatā śrīsamudayena pariṇītā| apareṇa samayena rājā uktaḥ-deva, bhikṣudarśanamabhikāṅkṣāmīti| sa kathayati-ākāṅkṣase kiṃ tu bhikṣavo rājakulaṃ praviśanti| deva, ahaṃ nāma dārakaṃ praveśitā| sarvathā yadi bhikṣudarśanaṃ na labhe, adyāgreṇa na bhokṣye na pāsya iti| sā anāhāratāṃ pratipannā| rājñā ghoṣilo gṝhapatiruktaḥ-gṛhapate, na tvaṃ duhitaraṃ pratyavakṣase ? deva, kim ? anāhāratām pratipannā| kimartham ? bhikṣudarśanamākāṅkṣate| tadātmano gṛhe bhaktaṃ sādhitvā kāyāṃ (?) bhikṣusaṃdhamupanimantrya bhojaya, antareṇa ca dvāraṃ chedayeti| rājño ghoṣilasya ca saṃsaktasīmaṃ gṛham| ghoṣilena gṛhapatinā dvāraṃ chinnam| tato bhūri karma kārayitvā yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekāntaniṣaṇṇaṃ ghoṣilaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm| atha ghoṣilo gṛhapatirutthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat-adhivāsayatu me bhagavāñchvo'ntargṛhe bhaktena mama nimantritaṃ sārdhaṃ bhikṣusaṃghena| pūrvavadyāvadbhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti| bhagavānaupadhike sthitaḥ| śāriputrapramukho bhikṣusaṃghaḥ saṃprasthitaḥ| pañcabhiḥ kāraṇairbuddhā bhagavanta aupadhike tiṣṭhanti-abhinirhṛtaṃ mantrayate sma| aturṇāmāyuṣmanta ājñā akopyā tathāgatasyārhataḥ samyaksaṃbuddhasya, arahato bhikṣoḥ kṣīṇāśravasya upadhivārakasya, rājñaśca kṣatriyasya mūrdhnābhiṣiktasya| smṛtimupasthāpayati- praviśāmeti| sa praviśya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ| atha śrīmatī devī sukhopaniṣaṇṇaṃ śāriputrapramukhaṃ bhikṣusaṃghaṃ viditvā pūrvavadyāvannīcataramāsanaṃ gṛhītvā purastānniṣaṇṇā dharmaśravaṇāya| athāyuṣmāñchāriputraḥ śrīmatīṃ devīṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati| sā satyāni na paśyati| āyuṣmāñcchāriputraḥ saṃlakṣayati-kimasyāḥ santi kānicitkuśalamūlāni ? na santīti paśyati| santi kasyāntike pratibaddhāni ? paśyatyātmanaḥ| tasya dharmaṃ deśayato vicārayataśca sūryāstaṃgamanasamayo jātaḥ| bhikṣava utthāyāsanātprakrāntāḥ| āyuṣmāñchāriputraḥ saṃlakṣayati-kiṃ cāpi bhagavatā nānujñātam, sthānametadvidyate yadetadeva pratyakṣaṃ kṛtvā anujñāsyatīti| sa vineyāpekṣayā tatraivāvasthitaḥ| tena tasyā āśayānuśayaṃ dhātuṃ ca prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā śrīmatyā viṃśatiśikhrasamudgataṃ satkāyadṛṣṭiśailaṃ pūrvavadyāvatsarvaṃ vādyaṃ triśaraṇagamabhiprasannam| athāyuṣmāñchāriputraḥ śrīmatīṃ satyeṣu pratiṣṭhāpya prakrānto yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekānte niṣaṇṇa āyuṣmāñchāriputra etatprakaraṇaṃ bhikṣavo bhagavate vistareṇārocayati| bhagavānāha-sādhu sādhu śāriputra, saptānāmājñā akopyā-tathāgatasyārhataḥ samyaksaṃbuddhasya, arhato bhikṣoḥ kṣīṇāśravasya, rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya, saṃdhasthavirasya, upadhivārikasya, ācāryasya, upādhyāyasya| atha bhagavāñchikṣākāmatayā varṇaṃ bhāṣitvā pūrvavadyāvat pūrvikā prajñaptiḥ| iyaṃ cābhyanujñātā-evaṃ ca me śrāvakairvinayaśikṣāpadamupadeṣṭavyam| yaḥ punarbhikṣuranirgatāyāṃ rajanyāmanudgate'ruṇe anirhṛteṣu ratneṣu ratnasaṃmateṣu vā rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya indrakīlaṃ vā indrakīlasāmantaṃ vā samatikrāmadenyatra tadrūpātpratyayāt pāpāntiketi| yaḥ punarbhīkṣurityudāyī iti, so vā punaranyo'pyevaṃjātīyaḥ anirgatāyāṃ rajanyāmityaprabhātāyām, anudgata ityanudite aruṇe iti, aruṇaḥ nīlaruṇaḥ pītāruṇaḥ tāmrāruṇaḥ| tatra nīlāruṇo nīlābhāsaḥ, pītārūṇaḥ pītābhāsaḥ, tāmraruṇaḥ tāmrābhāsaḥ| iha tu tāmrāruṇo'bhipretaḥ| ratneṣu veti ratnānyucyante maṇayo muktā vaiḍūryaṃ pūrvadyāvaddakṣiṇāvartaḥ| ratnasaṃmateṣu veti ratnasaṃmatamucyate sarvaṃ saṃgrāmāvacaraśastraṃ sarvaṃ cagandharvāvacaraṃ bhāṇḍam| rājñaḥ kṣatriyasya mūrdhābhiṣiktasyeti vā rāje stryapi rājyābhiṣikeṇābhiṣiktā bhavati, rājā saḥ kṣatriyo mūrghnābhiṣiktaḥ| kṣatriyo'pi brāhmaṇo'pi vaiśyo'pi śūdro'pi rājyābhiṣekeṇābhikṣikto bhavati rājā kṣatriyo mūrdhnābhiṣiktaḥ| indrakīlaṃ veti traya indrakīlāḥ| nagare indrakīlo rājakule indrakīlo'ntaḥpura indrakīlaśca| indrakīlasāmantaṃ veti tatsamīpam| samatikramedapi vigacchet| anyatra tadrūpātpratyayāditi tadrūpaṃ pratyayaṃ sthāpayitvā| pāpāntiketi dahati pacati yātayati pūrvavat| tatrāpattiḥ kathaṃ bhavati ? bhikṣuraprabhāte prabhātasaṃjñī nagarendrakīlaṃ samatikrāmati, āpadyate duṣkṛtām| aprabhāte vaimatikaḥ, āpadyate duṣkṛtam| prabhāte aprabhātasaṃjñī, āpadyate duṣkṛtam| prabhāte vaimatikaḥ, āpadyate duṣkṛtam| bhikṣuraprabhāte aprabhātasaṃjñī antaḥpurendrakīlaṃ samatikrāmati āpadyate pāpāntikam| prabhāte'prabhātasaṃjñī āyadyate duṣkṛtam| prabhāte vaimatikaḥ, āpadyate duṣkṛtam| anāpattiḥ-rājā śabdayati-devyaḥ kumārā amātyā aṣṭānāmantarāyāṇāmanyatamānyatamamupasthitaṃ bhavati rājā cauramanuṣyāmanuṣyavyālāgnyudakānām| anāpattirādikarmikasyeti pūrvavat||



iti śrīdivyāvadāne mākandikāvadānaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project