Digital Sanskrit Buddhist Canon

९ स्तुतिपरिवर्तो नवमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 9 stutiparivarto navamaḥ
९ स्तुतिपरिवर्तो नवमः।



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-प्रज्ञापारमितेति भगवन् नामधेयमात्रमेतत्। तच्च नाम इदमिति नोपलभ्यते। वाग्वस्त्वेव नामेत्युच्यते। सापि प्रज्ञापारमिता न विद्यते नोपलभ्यते। यथैव नाम, तथैव प्रज्ञापारमिता। यथा प्रज्ञापारमिता तथा नाम। धर्मद्वयमेतन्न विद्यते नोपलभ्यते। किं कारणं भगवन् मैत्रेयो बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य एभिरेव नामभिः एभिरेव पदैः एभिरेवाक्षरैः अस्मिन्नेव पृथिवीप्रदेशे प्रज्ञापारमितां भाषिष्यते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-तथा हि सुभूते मैत्रेयो बोधिसत्त्वो महासत्त्वो न रूपं नित्यं नानित्यं न रूपं बद्धं न मुक्तम्, अत्यन्तविशुद्धमित्यभिसंभोत्स्यते। एवं ना वेदनां न संज्ञां न संस्कारान्। न विज्ञानं नित्यं नानित्यम्, न विज्ञानं बद्धं न मुक्तम्, अत्यन्तविशुद्धमित्यभिसंभोत्स्यते। अनेन सुभूते कारणेन मैत्रेयो बोधिसत्त्वो महासत्त्वः अनुत्तरां सम्यक्संबोधिमभिसंबुध्य एभिरेव नामभिरेभिरेव पदव्यञ्जनैरस्मिन्नेव पृथिवीप्रदेशे इमामेव प्रज्ञापारमितां भाषिष्यते॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-परिशुद्धा बतेयं भगवन् प्रज्ञापारमिता? भगवानाह-रूपविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्काराः। विज्ञानविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता। रूपानुत्पादानिरोधासंक्लेशाव्यवदानविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्काराः। विज्ञानानुत्पादानिरोधासंक्लेशाव्यवदानविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता। आकाशविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता। रूपनिरुपलेपापरिग्रहतया सुभूते परिशुद्धा प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्काराः। विज्ञाननिरुपलेपापरिग्रहतया सुभूते परिशुद्धा प्रज्ञापारमिता। आकाशप्रतिश्रुत्कावचनीयप्रव्याहारनिरुपलेपतया सुभूते परिशुद्धा प्रज्ञापारमिता। सर्वोपलेपानुलेपधर्मानुपलेपतया सुभूते परिशुद्धा प्रज्ञापारमिता॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-सुलब्धा बत लाभास्तेषां भगवन् कुलपुत्राणां कुलदुहितॄणां च, येषामियं प्रज्ञापारमिता श्रोत्रावभासमप्यागमिष्यति, प्रागेव य उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति। न तेषां चक्षूरोगो भविष्यति, न श्रोत्ररोगो न घ्राणरोगो न जिह्वारोगो न कायरोगो भविष्यति। न धन्धायितता भविष्यति, न ते विषमापरिहारेण कालं करिष्यन्ति। बहूनि चैषां देवतासहस्राणि पृष्ठतः पृष्ठतोऽनुबद्धानि भविष्यन्ति। अष्टमीं चतुर्दशीं पञ्चदशीं च स धर्मभाणकः कुलपुत्रो वा कुलदुहिता वा यत्र यत्र प्रज्ञापारमितां भाषिष्यते, तत्र तत्र बहुतरं पुण्यं प्रसविष्यति। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। बहूनि सुभूते तस्य कुलपुत्रस्य वा कुलदुहितुर्वा देवतासहस्राणि पृष्ठतः पृष्ठतोऽनुबद्धानि भविष्यन्ति। बहूनि च देवतासहस्राणि तत्रागमिष्यन्ति सर्वाणि धर्मश्रवणार्थिकानि। तानि च रक्षावरणगुप्तिं संविधास्यन्ति तस्य धर्मभाणकस्य इमां प्रज्ञापारमितां भाषमाणस्य। तत्कस्य हेतोः? सदेवमानुषासुरस्य हि सुभूते लोकस्य प्रज्ञापारमिता अनुत्तरं रत्नम्। अतोऽपि सुभूते कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसविष्यति। अपि तु खलु पुनः सुभूते बहवोऽन्तराया भविष्यन्ति अस्या गम्भीरायाः प्रज्ञापारमिताया लिख्यमानाया उद्गृह्यमाणाया धार्यमाणाया वाच्यमानायाः पर्यवाप्यमानायाः प्रवर्त्यमानाया उपदिश्यमानाया उद्दिश्यमानायाः स्वाध्याय्यमानायाः। तत्कस्य हेतोः? तथा हि सुभूते बहुप्रत्यर्थिकानि महारत्नानि भवन्ति। यथासारं च गुरुतरप्रत्यर्थिकानि भवन्ति। अनुत्तरं चेदं सुभूते महारत्नं लोकस्य यदुत प्रज्ञापारमिता। हिताय सुखाय प्रतिपन्ना लोकस्य। सर्वधर्माणामनुत्पादायानिरोधायासंक्लेशायाविनाशयोगेन प्रत्युपस्थिता। न च सुभूते प्रज्ञापारमिता कंचिद्धर्ममालीयते, न कंचिद्धर्मं संक्लिश्यते, न कंचिद्धर्मं परिगृह्णाति। तत्कस्य हेतोः? तथा हि सुभूते सर्वे ते धर्मा न संविद्यन्ते नोपलभ्यन्ते। अनुपलब्धितः सुभूते अनुपलिप्ता प्रज्ञापारमिता। अनुपलिप्तेति सुभूते इयं प्रज्ञापारमिता। तथा हि सुभूते रूपनिरुपलेपतया अनुपलिप्तेयं प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्काराः। विज्ञाननिरुपलेपतया सुभूते अनुपलिप्तेयं प्रज्ञापारमिता। सचेदेवमपि सुभूते बोधिसत्त्वो महासत्त्वो न संजानीते, चरति प्रज्ञापारमितायाम्। सा खलु पुनरियं सुभूते प्रज्ञापारमिता न कस्यचिद्धर्मस्यावेशिका वा निवेशिका वा संदर्शिका वा निदर्शिका वा आवाहिका वा निर्वाहिका वा॥



अथ खलु संबहुलानि देवपुत्रसहस्राणि अन्तरीक्षे किलकिलाप्रक्ष्वेडितेन चैलविक्षेपानकार्षुः, द्वितीयं बतेदं धर्मचक्रप्रवर्तनं जम्बूद्वीपे पश्याम इति चावोचन्। अथ खलु भगवानायुष्मन्तं सुभूतिं स्थविरमेतदवोचत्-नेदं सुभूते द्वितीयं धर्मचक्रप्रवर्तनं नापि कस्यचिद्धर्मस्य प्रवर्तनं वा निवर्तनं वा। एवमियं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-महापारमितेयं भगवंस्तस्य बोधिसत्त्वस्य महासत्त्वस्य, यस्यासङ्गता सर्वधर्मेषु, योऽसावनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो न च कंचिद्धर्ममभिसंबुध्यते, धर्मचक्रं च प्रवर्तयिष्यति, न च कंचिद्धर्मं संदर्शयिष्यति। तत्कस्य हेतोः? न हि कश्चिद्धर्मो य उपलभ्यते, यो वा धर्मः सूच्यते। नापि कश्चिद्धर्मं प्रवर्तयिष्यति। तत्कस्य हेतोः? अत्यन्तानभिनिर्वृत्ता हि भगवन् सर्वधर्माः। नापि कंचिद्धर्मं निवर्तयिष्यति। तत्कस्य हेतोः? आद्यनभिनिर्वृत्ता हि भगवन् सर्वधर्माः, प्रकृतिविविक्तत्वात्सर्वधर्माणाम्॥



एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। न हि सुभूते शून्यता प्रवर्तते वा निवर्तते वा। नापि सुभूते आनिमित्तं प्रवर्तते वा निवर्तते वा। नापि सुभूते अप्रणिहितं प्रवर्तते वा निवर्तते वा। या सुभूते एवं देशना, इयं सा सर्वधर्माणां देशना। नैव च केनचिद्देशिता, नापि केनचिच्छ्रुता, नापि केनचित्प्रतीच्छिता, नापि केनचित्साक्षात्कृता, नापि केनचित्साक्षात्क्रियते, नापि केनचित्साक्षात्करिष्यते। नाप्यनया धर्मदेशनया कश्चित्परिनिर्वृतो नापि परिनिर्वास्यति नापि परिनिर्वाति। नाप्यनया धर्मदेशनया कश्चिद्दक्षिणीयः कृतः॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-असत्पारमितेयं भगवन् आकाशसत्तामुपादाय। असमसमतापारमितेयं भगवन् सर्वधर्मानुपलब्धितामुपादाय। विविक्तपारमितेयं भगवन् अत्यन्तशून्यतामुपादाय। अनवमृद्यपारमितेयं भगवन् सर्वधर्मानुपलब्धितामुपादाय। अपदपारमितेयं भगवन् अनामाशरीरतामुपादाय। अस्वभावपारमितेयं भगवन् अनागतिमगतिमुपादाय। अवचनपारमितेयं भगवन् सर्वधर्माविकल्पतामुपादाय। अनामपारमितेयं भगवन् स्कन्धानुपलब्धितामुपादाय। अगमनपारमितेयं भगवन् सर्वधर्मागमनतामुपादाय। असंहार्यपारमितेयं भगवन् सर्वधर्माग्राह्यतामुपादाय। अक्षयपारमितेयं भगवन् अक्षयधर्मयोगतामुपादाय। अनुत्पत्तिपारमितेयं भगवन् सर्वधर्मानभिनिर्वृत्तितामुपादाय। अकारकपारमितेयं भगवन् कारकानुपलब्धितामुपादाय। अजानकपारमितेयं भगवन् सर्वधर्माणामनात्मतामुपादाय। असंक्रान्तिपारमितेयं भगवन् च्युत्युपपत्त्यनुपत्तितामुपादाय। अविनयपारमितेयं भगवन् पूर्वान्तापरान्तप्रत्युत्पन्नार्थानुपलब्धितामुपादाय। स्वप्नप्रतिश्रुत्काप्रतिभासमरीचिमायापारमितेयं भगवन् अनुत्पादविज्ञापनतामुपादाय। असंक्लेशपारमितेयं भगवन् रागद्वेषमोहास्वभावतामुपादाय। अव्यवदानपारमितेयं भगवन् आश्रयानुपलब्धितामुपादाय। अनुपलेपपारमितेयं भगवन् आकाशानुपलेपतामुपादाय। अप्रपञ्चपारमितेयं भगवन् सर्वधर्ममननसमतिक्रमतामुपादाय। अमननपारमितेयं भगवन् अनिञ्जनतामुपादाय। अचलितपारमितेयं भगवन् धर्मधातुस्थितितामुपादाय। विरागपारमितेयं भगवन् सर्वधर्मावितथतामुपादाय। असमुत्थानपारमितेयं भगवन् सर्वधर्मनिर्विकल्पतामुपादाय। शान्तपारमितेयं भगवन् सर्वधर्मनिमित्तानुपलब्धितामुपादाय। निर्दोषपारमितेयं भगवन् गुणपारमितामुपादाय। निःक्लेशपारमितेयं भगवन् परिकल्पासत्तामुपादाय। निःसत्त्वपारमितेयं भगवन् भूतकोटितामुपादाय। अप्रमाणपारमितेयं भगवन् सर्वधर्मसमुत्थानासमुत्थानतामुपादाय। अन्तद्वयाननुगमपारमितेयं भगवन् सर्वधर्मानभिनिवेशनतामुपादाय। असंभिन्नपारमितेयं भगवन् सर्वधर्मासंभेदनतामुपादाय। अपरामृष्टपारमितेयं भगवन् सर्वश्रावकप्रत्येकबुद्धभूम्यस्पृहणतामुपादाय। अविकल्पपारमितेयं भगवन् विकल्पसमतामुपादाय। अप्रमेयपारमितेयं भगवन् अप्रमाणधर्मतामुपादाय। असङ्गपारमितेयं भगवन् सर्वधर्मासङ्गतामुपादाय। अनित्यपारमितेयं भगवन् सर्वधर्मासंस्कृततामुपादाय। दुःखपारमितेयं भगवन् आकाशसमधर्मतामुपादाय। शून्यपारमितेयं भगवन् सर्वधर्मानुपलब्धितामुपादाय। अनात्मपारमितेयं भगवन् सर्वधर्मानभिनिवेशनतामुपादाय। अलक्षणपारमितेयं भगवन् सर्वधर्मानभिनिर्वृत्तितामुपादाय। सर्वशून्यतापारमितेयं भगवन् अनन्तापर्यन्ततामुपादाय। स्मृत्युपस्थानादिबोधिपक्षधर्मपारमितेयं भगवंस्तेषामनुपलब्धितामुपादाय। शून्यतानिमित्ताप्रणिहितपारमितेयं भगवन् त्रिविमोक्षमुखानुपलब्धितामुपादाय। अष्टविमोक्षपारमितेयं भगवंस्तेषामनुपलब्धितामुपादाय। नवानुपूर्वविहारपारमितेयं भगवन् प्रथमध्यानादीनामनुपलब्धितामुपादाय। चतुःसत्यपारमितेयं भगवन् दुःखादीनामनुपलब्धितामुपादाय। दशपारमितेयं भगवन् दानादीनामनुपलब्धितामुपादाय। बलपारमितेयं भगवन् अनवमृद्यतामुपादाय। वैशारद्यपारमितेयं भगवन् अत्यन्तानवलीनतामुपादाय। प्रतिसंवित्पारमितेयं भगवन् सर्वज्ञतासङ्गाप्रतिघातितामुपादाय। सर्वबुद्धधर्मावेणिकपारमितेयं भगवन् गणनासमतिक्रमतामुपादाय। तथागततथतापारमितेयं भगवन् सर्वधर्मावितथतामुपादाय। स्वयंभूपारमितेयं भगवन् सर्वधर्मास्वभावतामुपादाय। सर्वज्ञज्ञानपारमितेयं भगवन् यदुत प्रज्ञापारमिता सर्वधर्मस्वभावसर्वाकारपरिज्ञानतामुपादायेति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां स्तुतिपरिवर्तो नाम नवमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project