Digital Sanskrit Buddhist Canon

11 parīndanāparivartaḥ

Technical Details
11 parīndanāparivartaḥ |



upakramaḥ |



etāstāḥ khalu punarbho jinaputrā daśa bodhisattvabhūmayaḥ samāsato nirdiṣṭāḥ sarvākāravaropetasarvajñajñānānugatā draṣṭavyāḥ | tasyāṃ velāyāmayaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prākampat | vividhāni ca puṣpāṇi viyato nyapatan | divyamānuṣyakāni ca tūryāṇi saṃpravāditānyabhūvan | anumodanāśabdena ca yāvadakaniṣṭhabhuvanaṃ vijñaptamabhūt ||



atha tasmin samaye bhagavāṃstān vimukticandrapramukhān sarvān bodhisattvānāmantrya evamādiśat - imāmahaṃ mārṣā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste parindāmi anuparindāmi paramayā parindanayā | tadyūyaṃ sarve svayaṃ caivamimaṃ dharmaparyāyaṃ dhārayata, parebhyaśca vistareṇa saṃprakāśayata | saṃkṣepānmārṣā yadi tathāgataḥ kalpasthitikenāyuḥpramāṇena rātriṃdivamadhitiṣṭhamāno'sya dharmaparyāyasya varṇaṃ bhāṣate, naivāsya dharmaparyāyasya varṇaparyanto bhavet, na ca tathāgatapratibhānakṣayo bhavet | yathā tathāgataśīlasamādhiprajñāvimuktijñānadarśanamapramāṇamaparyantam, evameva mārṣā ya imaṃ dharmaparyāyamudgrahīṣyati dhārayiṣyati vācayiṣyati likhiṣyati likhāpayiṣyati paryavāpsyati pravartayiṣyati, parṣanmadhye ca vistareṇa saṃprakāśayiṣyati - anena cittena kathamamī sattvā evamudāradharmasya lābhinaḥ syuriti śraddhayā satkṛtya śrāvayiṣyanti śroṣyanti ca yoniśo manasi bhāvayiṣyanti ca | pustakalikhitaṃ kṛtvā gṛhe dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati | amātsaryacittatayā asya dharmaparyāyasya varṇaṃ bhāṣitvā likhanāya vācanāya svādhyayanāya pūjanāya darśanāya dāsyati, teṣāmapi nāsti puṇyaparyantaḥ ||



atha khalu bhagavānasyaiva dharmaparyāyasya bhūyasyā mātrayā anuparindanārthaṃ tasyāṃ velāyāmimā gāthā abhāṣata -



sattvā dṛṣṭā ye mayā buddhadṛṣṭyā

te'rhantaḥ syuḥ śāriputreṇa tulyāḥ |

tāṃ cetkaścitpūjayetkalpakoṭyā

tulyān gaṅgāvālukābhiryathaiva || 1 ||



pratyekabuddhāya tu yaśca pūjāṃ

kuryādahorātramapi prahṛṣṭaḥ |

mālyaprakāraiśca tathāmbaraiśca

tasmādayaṃ puṇyakṛto viśiṣṭaḥ || 2 ||



sarve'pi pratyekajinā yadi syu-

stān pūjayet kaścidihāpramattaḥ |

puṣpaiśca gandhaiśca vilepanaiśca

kalpānanekān śayanānnapānaiḥ || 3 ||



ekasya yaścaiva tathāgatasya

kuryāt praṇāmamapi caikavāram |

prasannacitto'tha vadennamo'rhan

tasmādidaṃ śreṣṭhataraṃ ca puṇyam || 4 ||



buddhā bhaveyuryadi sarvasattvā-

stān pūjayet yaśca yathaiva pūrvam |

divyaiśca puṣpairatha mānuṣaiśca

kalpānanekān bahubhiḥ prakāraiḥ || 5 ||



yaścaiva saddharmavilopakāle

tyaktvā svakāyaṃ ca tathātmajīvam |

dadyādahorātramidaṃ hi sūtraṃ

viśiṣyate puṇyamidaṃ hi tasmāt || 6 ||



yasyepsitaṃ pūjayituṃ jinendrān

pratyekabuddhānapi śrāvakāṃśca |

dṛḍhaṃ samutpādya sa bodhicittam

idaṃ sadā sūtravaraṃ dadātu || 7 ||



rājā hyayaṃ sarvasubhāṣitānāṃ

so'bhudgataḥ sarvatathāgatānāma |

gṛhe sthitastasya tathāgataḥ sa

tiṣṭhedidaṃ yatra hi sūtraratnam || 8 ||



prabhāṃ sa prāpnoti śubhāmanantām

ekaṃ padaṃ vādi śatīhayaśca |

na vyañjanād grasyati nāpi cārthād

dadāti yaḥ sūtramidaṃ parebhyaḥ || 9 ||



anuttarāsau naranāyakānāṃ

sattvo na kaścit sadṛśo'sya vidyate |

bhavetsamudreṇa samaśca so'kṣayaḥ

śrutvā hi yo dharmamimaṃ prapadyate || 10 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project