Digital Sanskrit Buddhist Canon

9 sādhumatī nāma navamī bhūmiḥ

Technical Details
9 sādhumatī nāma navamī bhūmiḥ |



upakramagāthāḥ |



imāṃ bhūmiṃ prabhāṣatā kampitāḥ kṣetrakoṭayaḥ |

adhiṣṭhānā narendrasya aprameyā acintiyā || 1 ||



ābhāsa rucirā muktāḥ kāyataḥ sarvadarśino |

tayāvabhāsitāḥ kṣetrāḥ sattvāśca sukhitāstayā || 2 ||



bodhisattvasahasrāṇi antarikṣe sthitāni ca |

divyātikrāntapūjāya pūjyante vadatāṃ varam || 3 ||



maheśvarā devaputrā vaśavartī praharṣitāḥ |

nānāprakārapūjābhiḥ pūjenti guṇasāgaram || 4 ||



tato'psaraḥsahasrāṇi harṣitāḥ prīṇitendriyāḥ |

divyā suyattā saṃgītāḥ śāstu pūjāmajagrayam || 5 ||



tebhyaśca tūryanādebhya anubhāvānmaharṣiṇaḥ |

īdṛśā rutasahasrā ravantī madhurasvarāḥ || 6 ||



imi sarve jinasutā khilamalavigatā

upagata bhuvi varasuruciracaraṇāḥ |

jagahita vicarati daśadiśa vṛṣabhī

darśayi jinacari khagasamamanasā || 7 ||



narapuri marupuri bhujagapativiṣaye

viyuha daśadiśi puṇyabalamudīritāḥ |

tata tu bhuyu jinasuta darśayi atulī

jinasutaprabhava jinanupathaniratā || 8 ||



ekakṣetri acalita sarvakṣetravirajā

anugata jagahita śaśiriva pratibhā |

sarvaghoṣahānacitta praśamitamanasā

viyahari kṛtaśataśrutipathagiribhiḥ || 9 ||



yatra sattva hīnacitta dīna mānaniratā-

statra vidu śrāvakācarī deśeti vṛṣabhī |

yatra sattva tīkṣṇacitta pratyayānaniratā-

statra jñāna pratyayāna darśayanti virajā || 10 ||



ye tu sattvahitamaitramanasā (abhiratās)

tatra tyaṃ(tvaṃ) jinaputrāna darśayanti caraṇam |

ye tu sattva agra śreṣṭha matimānaniratā-

statra amī buddhakāya darśayanti atulam || 11 ||



māyā yathā māyakāro darśeti jagahite

yāya koṭi naikavidyā sarvabhāvavigatā |

eva vidū buddhasutā jñānamāyaniratā

darśayanti sarvacarī sarvabhāvavigatā || 12 ||



etādṛśā rutasahasrān bhaṇitva madhurāṃ-

stadā marukanyakā jinaṃ dṛṣṭvā tūṣṇīṃbhūtāḥ |

parṣadviprasanneyamavocatsugatātmajam

aṣṭamāyā bhaṇa ūrdhvaṃ cariṃ saddharmarājinām || 13 ||



upasaṃhāragāthāḥ |



te apramāṇabalabuddhi vicārayantaḥ

susūkṣmajñānaparamā jagatā durjñeyā |

tatha guhyasthāna sugatāna samosaranto

bhūmiṃ kramanti navamīṃ jagato'rthakarīm || 14 ||



te dhāraṇīmukhi samādhisamāhitāgrā

vipulā abhijñā api kṣetrapraveśanantam |

balajñānaniścayamapi jinu dhairyasthānaṃ

praṇidhīkṛpāśayavidū navamotaranti || 15 ||



te atra bhūmyanugatā jinakośadhārī

kuśalāśca dharmakuśalāśca avyākṛtāśca |

ye sāsravā api ca laukika ye ca āryā-

ścintyā acintiya vidū anubuddhyayanti || 16 ||



niyatāṃśca dharmaniyatāṃ pravicārayanti

trayayānasaṃpadakriyā paritārayanti |

bhūmidharma yathāadhimukti pracārataśca

abhisaṃskaronti yatha lokya tathotaranti || 17 ||



te evajñānanugatā varasūkṣmabuddhī

sattvāna cittagahanaṃ parimārgayanti |

(cittaṃ vicitrakṣaṇavartanivartatāṃ ca)

cittaṃ anantaprabhavaṃ sada otaranti || 18 ||



kleśānanādina prayogasahāyatāśca

ye paryutthānanuśayā gatisaṃdhitaśca |

tatha karmapraveśa vicitravibhaktitaśca

hetū niruddhaphalanāśa samotaranti || 19 ||



indriya yā mṛdukamadhya udārataśca

saṃbhedapūrvamaparānta samotaranti |

adhimukti naika vividhā śubha āśubhataśca

catvāri āśīti sahasra samotaranti || 20 ||



dhātūpraveśa jaga bhāvitakleśadṛṣṭī

gahanaṃ gatā anavarāgra acchedataśca |

ye āśayā anuśayā sahajapracārī

cittāsamosṛta nibaddha accheda tanti || 21 ||



cittaṃ yathā anuśayā na ca dravyabhūto

na ca deśasthā na ca vipravasanti āśayā |

durheya dhyānaviṣayānabhivartiyāśca

chedaśca mārga vinayena na cānyamasti || 22 ||



upapatti ṣaḍgati vibhaktipraveśataśca

snehaṃ ca tṛṣṇamavidyāndhaka karmakṣetrā |

vijñānabījasahajāṅkuranāmarūpaṃ

traidhātuke anavarāgra samotaranti || 23 ||



te vāsanāgati kileśa ca karma cittā

suvihāratāya na punargatisanta kāmā |

rāśitribhirniyatasattva samotaranti

dṛṣṭīnimagnamapi jñāna samotaranti || 24 ||



evaṃ visaraṇagatāḥ sthita atra bhūmyāṃ

sarvasattva āśaya yathendriya yādhimuktiḥ |

teṣāmarthe dharmavibhakti prakāśayanti

pratisaṃvidarthakuśalāḥ pratibhā nirukti || 25 ||



te dharmabhāṇaka gatī anuprāpta (sthānaṃ)

siṃhariṣabhanibhā girirājakalpāḥ |

abhipravarṣanti madhuramamṛtasya varṣaṃ

bhujagendrasāgara yathā anupūrayanti || 26 ||



hitārthajñānakuśalāstatha dharmatāyāṃ

sarvaṃ niruktyanugatāḥ pratibhānaprāptāḥ |

te dhāraṇī daśa asaṃkhyasahasra labdhā

dhāranti dharma yatha (sāgara varṣadhārī) || 27 ||



evaṃ ca dhāraṇiviśuddhisamādhiprāptā

ekakṣaṇena daśabuddhasahasra dṛṣṭāḥ |

śravaṇena dharmaratanaṃ ca nideśayanti

(ekaikamaṇḍalaviśuddhisvarāṅgagatāḥ) || 28 ||



vyohārate trisahasramahalokadhātuṃ

pariśeṣa sattva vividhāstrayaratanebhyaḥ |

toṣenti sarva yathaindriyaāśayāśca

catudvīpasāgara varṣā sama modayanti || 29 ||



(bhūyottariṃ guṇinu vīrya samārabhante)

cittaanti vālaprasara asmi sucetanantāḥ |

deśeyu dharma sugatāḥ puna nānasattvaṃ

śrutvā dharema yatha sarvada (bījadhārī) || 30 ||



(yāvatakā) jagadiha praviśanti sattvāḥ

(te sarva ekapariṣanmaṇḍale niṣaṇṇāśca) |

eṣāṃ ca ekakṣaṇi sarvi samotaritvā

ekāṃ rutena imi tarpayitavya sarve || 31 ||



(atra sthitā naramaruttama dharmarājā)

bhontī dharmairjinasutāḥ paricālayanti |

rātriṃdivaṃ sada jinaiḥ śamathānuprāptā

gambhīra śānta sthita jñānavimokṣadhīrā || 32 ||



(te'nekabuddhaniyutān paryupāsayante)

bhontī uttapta paṇu (pāṇḍu) cakravartaḥprabhāvā |

tasya kleśagahanāni prabhā samājya

brahmaṇo va dvisahasrikalokadhātuḥ || 33 ||



(atra sthitā guṇadharā) mahabrahmaloke

bhontī (triyānadeśanaṃ viditānubhāvā |)

yaṃ caivamārabhati sarvajagaddhitāya

sarvajñajñānupagatā guṇajñānaprāptā || 34 ||



(kṣetrāpramāṇaparyāpanna) ekā rajāgre

kṣaṇi eki (tattakasamādhi u)penti dhīrāḥ |

(dṛṣṭvā sarve diśi jināṃśca vacaḥ śṛṇonti)

tato vikurvi praṇidhānanvitāpramāṇāḥ || 35 ||



ityeṣā navamī bhūmirmahājñānavicāriṇā |

gambhīrā durdṛśā sūkṣmā nirdiṣṭā sugatātmajāḥ || 36 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project