Digital Sanskrit Buddhist Canon

8 acalā nāma aṣṭamī bhūmiḥ

Technical Details
8 acalā nāma aṣṭamī bhūmiḥ |

upakramagāthāḥ |



eva śrutva caraṇaṃ viduna śreṣṭhaṃ

devasaṃgha muditā marupatiśca |

bodhisattva bahavo jagaddhitaiṣi

pūjayanti sugataṃ jinasutāṃśca || 1 ||



puṣpamālya rucirā dhvajāpatākā

gandhacūrṇa rucirā ratanavastrā |

chatra naikarucirān maṇipratyuptān

hārameghapravarānabhisṛjanti || 2 ||



manojñaghoṣamadhuraṃ suravandū

mukta naikaturiyapravaranāṭān |

pūjanārthi jinaputra sugatāṃśca

varṇaśreṣṭha munino udāharanti || 3 ||



sarvi darśi vṛṣabhī dvipādaśreṣṭho

darśi buddhaviṣayaṃ jagaddhitārtham |

śabdamegha rucirān pratāḍamānā-

stūryatāla vividhāstada pramuktāḥ || 4 ||



vālakoṭi sugatāḥ śatasahasrā

gaṅgākoṭi nayutā rajaviśiṣṭāḥ |

kṣemamapratisamāḥ pravaraśreṣṭhaṃ

deśayanti vṛṣabhī virajadharmam || 5 ||



preta tirya narakā manujadevāḥ

yakṣa rakṣa bhujagā asurasaṃghā |

.................................

nānakarmaviṣaye samanubhonti || 6 ||



sarvakṣetraviṣaye dhutarajānāṃ

cakra śreṣṭhapravaraṃ tadanirvṛttam |

deśayanti madhuraṃ sugataghoṣaṃ

saṃjñacitta jagatastatha vicāran || 7 ||



sattvakāyi sugatā vividhakṣetrā

kṣetri sattvapravarāḥ punavipākāḥ |

devamānuṣagatī tatha vicitrā

jñātva sarva sugato bhaṇati dharmam || 8 ||



sūkṣmasaṃjña bhavati vipulakṣetre

vipulasaṃjña bhavati rajanimitte |

evamādi vividhāṃ sugataṛddhiṃ

sarvaloka bhaṇato na kṣepayeyuḥ || 9 ||



īddaśaṃ vacamāhātmyaṃ vacitvā madhurasvaram |

praśāntā pariṣatprītā prekṣate vadatāṃ varam || 10 ||



praśānta parṣadaṃ jñātvā mokṣacandro'bravītpunaḥ |

aṣṭamyā bhūmiākārāṃ praveśaṃ ca nidarśaya || 11 ||



upasaṃhāragāthāḥ |



te bhūmya saptasu viśodhita prajñupāyā

mārgā susaṃbhṛta mahāpraṇidhānabaddhāḥ |

supratiṣṭhitā naravarāḥ kuśalopapetā

jñānābhilāṣi vidu aṣṭamimākramanti || 12 ||



te puṇyajñānupagatāḥ kṛpamaitrayuktā

jñānāpramāṇapathagāḥ khagabuddhikalpāḥ |

śrutadharma niścitabalopagatā maharṣī

kṣāntiṃ labhanti anutpādapraśāntisūkṣmām || 13 ||



ādāvajāta anutpāda alakṣaṇaṃ ca

asaṃbhūtatamavinaṣṭata cāpravṛttam |

bhāvasvabhāvavigatā tathatāvikalpā

mama cittacāravigatāḥ khagatulyakalpāḥ || 14 ||



te eva kṣāntisamanvāgata niṣprapañcā

gambhīracālya vidu śāntavicāraprāptāḥ |

durjñeya sarvajagatārahapratyayaiśca

cittaṃ nimittagrahasaṃjñavibhāvitatvāt || 15 ||



evaṃ sthitānamanucintavikalpa nāsti

bhikṣurnirodhyupagato'paprakalpaprāptaḥ |

svapnoghaprāpta pratibuddha tathāvikalpā

brahmāpure ratisaṅgarahito tathaiva || 16 ||



pūrvādhiṣṭhāna sugatā puna codayanti

eṣā sa kṣānti paramā sugatābhiṣeke |

asmāku jñāna vipulaṃ varabuddhadharmā

te tubhya nāsti ta hi vīryu samārabhāyam || 17 ||



kiṃcāpi śānta tava sarvakileśajvālā

jvalitaṃ niśamya puna kleśagatibhya lokam |

praṇidhāna pūrva smara sattvahitaṃ vicārya

jñānārthi prārthita kriyā jagamokṣahetoḥ || 18 ||



sada eṣa dharmata sthitā tathatāvikalpā

sarveṣu buddhajinaśrāvakapratyayānam |

na hi etinā daśabalāna prabhāvu loke

nānyatra jñānavipulaṃ tribhi adhvasaṅgam || 19 ||



evaṃ tamapratisamā naradevapūjyā

upasaṃharanti bahujñānamukhā vicārān |

jinadharmaniṣpattipraveśamanantapāraṃ

yasyā kalā na bhavate puna bodhicaryā || 20 ||



etāni prāpta vṛṣabhī varajñānabhūmim

ekakṣaṇena spharate diśatāḥ samantān |

jñānapraveśupagatā varabhijñaprāptā

yatha sāgare vahanu mārutayānaprāptaḥ || 21 ||



sābhogacittavigatāḥ sthitajñānakarma

vicinanti kṣetraprabhavaṃ vibhavasthitiṃ ca |

dhātuścatvāri vinibhāgagatāna tāṃśca

sūkṣmaṃ mahadgata vibhakti samosaranti || 22 ||



trisahasri sarvaparamāṇurajo taranti

catvāri dhātu jagakāyi vibhaktitaśca |

ratnā vibhaktiparamāṇu suvargatīṣu

bhinditva jñānaviṣayena gaṇentyaśeṣam || 23 ||



jñāne vibhāvitamanā vidu sarvakāyān

sve kāyi tatra upanenti jagārthahetoḥ |

trisahasra sarva ca spharitva vicitrarūpān

darśenti kāya vividhān tathanantaloke || 24 ||



sūryaṃ śaśiṃ ca vahni māruta antarīkṣe

svakamaṇḍalusya udake pratibhāsaprāptā |

jñānottame sthita tathācaladharmatāyāṃ

jaga śuddhaāśaya vidū pratibhāsaprāptā || 25 ||



yathaāśayaṃ jagata kāyavibhaktitāṃ ca

darśenti sarvapariṣe bhuvi sarvaloke |

vaśipratyayāśraya jinātmajaśrāvakānāṃ

darśenti te sugatakāya vibhūṣitāṅgān || 26 ||



sattvāṃśca kṣetra tatha karmavipāka kāyān

āryāśrayān vividhadharmajñānakāyān |

ākāśakāya vṛṣabhī samatāmupetaṃ

darśenti ṛddhi vividhān jagatoṣaṇārtham || 27 ||



vaśitā daśo vimalajñānavicāraprāptā

anuprāpta jñānakṛta maitrakṛpānukūlāḥ |

yāvacca sarvajinadharmamupādakarmā

trisaṃvaraiḥ susthitameka acalyakalpāḥ || 28 ||



ye cā balā jinasutāna daśa akṣobhyā

tehī upeta avibandhiya sarvamāraiḥ |

buddhairadhiṣṭhita namaskṛta śakrabrahmai-

statha vajrapāṇibalakaiḥ satatānubaddhāḥ || 29 ||



ima bhūmideśupagatā na guṇānamanto

no śakyate kṣayitu kalpasahasrakoṭyaiḥ |

te bhūya buddha niyutān samupāsayante

bhonto utapta yatha bhūṣaṇu rājamūrdhni || 30 ||



ima bhūmideśupagatā vidu bodhisattvā

mahabrahma bhonti sahasrādhipatī guṇāḍhyāḥ |

trayayānadeśana akṣobhyasaṃhāraprāptā

maitrāyanaḥ śubhaprabhā jagakleśaghātī || 31 ||



ekakṣaṇena daśakṣetraśataḥsahasrā

yāvā rajodhātu tattaka samādhyupenti |

paśyanti tattaka daśadiśi sattvasārān

bhūyo ataḥ praṇidhiśreṣṭha vyūha nekāḥ || 32 ||



saṃkṣepa eṣa nirdiṣṭo aṣṭamāyā jinātmajāḥ |

vistaraḥ kalpakoṭībhirna śakyaḥ sarva bhāṣitum || 33 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project