Digital Sanskrit Buddhist Canon

7 dūraṃgamā nāma saptamī bhūmiḥ

Technical Details
7 dūraṃgamā nāma saptamī bhūmiḥ |

upakramagāthāḥ |



atha vividharucirameghān marudgaṇo'bhikiriṣu vegaprāptāḥ |

pravyāharanti madhurā girivara śubha prītisaṃpūrṇāḥ || 1 ||



sādhu varatīkṣṇacittā guṇaśatasamupetajñānavaśavartim |

varacaraṇaṃ parituṣṭaṃ jagahitavarapuṇḍarīkāṇām || 2 ||



tada pravaramatulamābhā maheśvarāḥ khegatā naravarasya |

vararuciragandhameghānabhikiri kleśaughamapahartum || 3 ||



pravyāharanti madhuraṃ marudgaṇā harṣakararuciraghoṣāḥ |

paramasulabdhalābhāḥ śrutu yairayu bhūminirdeśaḥ || 4 ||



tūrya madhuraghoṣayukta marukanyāḥ prīṇitamanobhiḥ |

sucarasugatānubhāvādvaracaririyamīdṛśī proktā || 5 ||



sumanī sucaraṇaśreṣṭhaḥ sudānta damakāna lokamahitānām |

atikramya sarvalokaṃ lokacariṃ darśayī sūkṣmām || 6 ||



darśenti kāya vividhān kāyākāyāṃśca dharmatopetāḥ |

śamathaḥ samitivibhakto bhaṇati ghoṣaṃ na cākṣaraṃ ravati || 7 ||



kṣetraśatamākramante pūjenti nāyakān paramapūjiyān |

ātmajanitakṣetrasaṃjñā vidhunitvā jñānavaśavartī || 8 ||



paripācayanti sattvānna cātmaparasaṃjña sarvaśa upenti |

śubha saṃcinanti pravaraṃ na cāpi śubhasaṃcayaniketāḥ || 9 ||



rāgarajadoṣamohaiḥ paśyitva sarvaloka jvalamānān |

varjeti sarvasaṃjñā vīryaṃ varamārabhī kṛpayā || 10 ||



marukanyā devasaṃghāśca pūjentā varasvaram |

tūṣṇīṃbhāvaratāḥ sarve prekṣante puruṣarṣabham || 11 ||



pariṣadviprasanneyamavocat sugatātmajam |

saptamyā bhūmerākārān nirdiśasva guṇākara || 12 ||



upasaṃhāragāthāḥ |



gambhīrajñāna paramārthapadānusārī

ṣaḍbhūminiścitamatiḥ susamāhitātmā |

prajñāmupāya yugapadyabhinirharanto

bhūmyākramanti vidu saptami caryaśreṣṭhām || 13 ||



śūnyānimittapraṇidhīkṛpamaitrayuktā

buddhānudharma sugatānuga pūjayantaḥ |

jñānena śubhamahapuṇyabalebhyatṛptā-

stāmākramanti vidu saptami bhūmideśam || 14 ||



traidhātukena adhivāsa vivekaprāptāḥ

śāntaśca kleśabalaśāntijagābhikāṅkṣī |

pratibhāsa māya supinādvayadharmacārī

kṛpa darśayanti vidu saptamimākramanti || 15 ||



śodhenti kṣetra khasamāśaya nirvikalpā

jinalakṣanairupāgato'caladharmatāyām |

abhilāpyaghoṣavigatā jagatoṣaṇārthaṃ

kṣaṇajñāna cittasya jināna samosaranti || 16 ||



abhāsaprāpta iti dharma vicārayanti

ākrānta bhūmipravarāṃ jagadarthakārāḥ |

te atra bhūmyasthita sattvacarī anantān

vicinanti karma sugatān niyutāpramāṇān || 17 ||



kṣetrāṃśca naikavidhadharmatha kalpasaṃkhyān

adhimuktiāśaya ca cittavicitradhārān |

triyāṇadeśanamananta samosaranti

asmābhi sattva paripācayitavyametat || 18 ||



ye te jñānanicitā varamārgaprāptā

īryāpathaiścaturbhi prajñamupāyamuktāḥ |

sarvasmi cittakṣaṇi bodhiguṇānuprāptāḥ

paripūrayanti daśa pāramitāpradeśān || 19 ||



sarveṣu mārgakuśalasya ya eṣa dānaṃ

śīlaṃ ca kleśapraśamaṃ kṣamamakṣatitvam |

vīryaṃ ca bhūyu anu uttari ārabhante

mārge acalyataya dhyānaguṇānvitānām || 20 ||



anutpādakṣānti virajā varaprajña śreṣṭhā

parṇāmupāya praṇidhī bhuyu kāṅkṣi lakṣmī |

ato'mardayitva balajñānanitīraṇatvād

evaṃ khu bodhiguṇa sarvakṣaṇenupenti || 21 ||



ālambanātu prathamā guṇapāripūri

dvitīyā malāpanaya ūrdhva vibandhacchedam |

caturthāya mārgu samatākriya pañcamāya

anutpāda āhvaya viduḥ puna ṣaṣṭhavṛttiḥ || 22 ||



iha saptamīmupagatāḥ sakalaṃ guṇāni

praṇidhāna naikavividhānabhinirharanti |

kiṃ kāraṇaṃ yaduta jñānakriyābhyupenti

sā aṣṭamīprabhṛti sarvaviśuddhyupenti || 23 ||



duratikramā dūraṃgamā bahusthānakarmā

kṣetrāntaradvipathameva yathottaranti |

vicaranti saptasu alipta nṛpo yathaiva

mārgasthitā na puna sarvatikrānta dhīrāḥ || 24 ||



yada aṣṭamīmupagatāḥ puna jñānabhūmim

atikrānta cittaviṣaye sthita jñānakarme |

brahmā na pekṣati jagannaramānuṣātmā

evaṃ caranti vidu padmamivā aliptāḥ || 25 ||



atra sthitā vividhakleśamatikramanti

teṣāṃ na kleśacari no ca kṣayo'nuprāptiḥ |

mārgasthitā na tada kleśacariṃ caranti

saṃpūrṇa āśaya jinajña kṣayo na tāvat || 26 ||



ye laukikā vividhaśilpakriyāprayogā

ājāti sarvavidunā sthita śāstrajñāne |

dhyānā abhijña bala bhāvayanto'bhyupenti

bhūyaḥ samādhi vividhānabhinirharanti || 27 ||



atikrānta śravakacariṃ tatha pratyayānāṃ

sthita bodhisattvacaraṇe vidu apramāṇām |

pūrve hi āśayatayā iha jñānatāyā

nṛpatīsuto yatha vivṛddhabalopapetaḥ || 28 ||



gāmbhīryatāmupagatā bhuyu ārabhanti

cittaṃ nirodhupagatā na ca sākṣikriyāḥ |

yathā sāgare upagatāḥ sthita yānapātre

pratyakṣa sarva udake na ca yānahāniḥ || 29 ||



bhūyo upāyabalaprajñavarābhyupetā

durjñeyasarvajagajñānakriyāguṇāḍhyāḥ |

pūjenti buddha niyutā bhuyu śuddhibhāvā

yathā tadvibhūṣaṇavicitritu naikaratnaiḥ || 30 ||



atra sthitāna vidunāṃ varaprajña ābhā

śoṣenti tṛṣṇasalilaṃ yatha bhāskārābhāḥ |

te atra bhūmyupagatā vaśavartinaśca

bhonti kṛtī kuśala jñānaphalodeśaiḥ || 31 ||



ākāṅkṣamāṇa dṛḍhavīryabalābhyupetāḥ

koṭīnayūtaśata buddhasahasra pūrṇān |

paśyanti sarvadiśatāsu samāhitatvād

bhūyo'pyataḥ praṇidhiśreṣṭha guṇāprameyāḥ || 32 ||



durjñeyā sarvalokena vaśipratyekacāribhiḥ |

ityeṣā saptamī bhūmirupāyaprajñaśodhanā || 33 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project