Digital Sanskrit Buddhist Canon

6 abhimukhī nāma ṣaṣṭhī bhūmiḥ

Technical Details
6 abhimukhī nāma ṣaṣṭhī bhūmiḥ |

upakramagāthāḥ |



caraṇavara śruṇitvā bhūmiśreṣṭhaṃ vidūnāṃ

gagani sugataputrā harṣitāḥ puṣpavarṣī |

maṇiratana udārā ābhayuktā viśuddhā

abhikira sugatasya sādhviti vyāharantaḥ || 1 ||



maruta śatasahasrā harṣitā antarīkṣe

diviya rucira citrā ratnacūrṇā udārāḥ |

abhikira sugatebhyo gandhamālyānulepān

chatradhvajāpatākāhāracandrārdhahārān || 2 ||



marupati vaśavartī sarvadevagaṇena

upari khaga paṭhitvā megha ratnāmayāni |

abhikiriṣu prasannaḥ pūjanārthaṃ jinasya

sādhu sugataputrā vyāharī hṛṣṭacittāḥ || 3 ||



amaravadhusahasrāṇyantarīkṣe sthitāni

gīta ruta manojñā vādyasaṃgītiyuktā |

sarvarutasvarebhyo eva śabdā ravante

jina kṛtu sumanojñaiḥ kleśatāpasya hantā || 4 ||



śūnya prakṛtiśāntā sarvadharmānimittāḥ

khagapathasamatulyā nirvikalpā viśuddhāḥ |

gatisthitivinirvṛttā niṣprapañcā aśeṣā

tathatasama tathatvāddharmatā nirvikalpā || 5 ||



yaiḥ punaranubuddhāḥ sarvadharmeva teṣāṃ

bhāvi tatha abhāve iñjanā nāsti kācit |

kṛpa karuṇa jage ca mocanārthaṃ prayuktā-

ste hi sugataputrā aurasā dharmajātāḥ || 6 ||



dānacari carante sarva hitvā nimittaṃ

śīlasudhṛtacittāṃ ādiśāntā praśāntāḥ |

jagati kṛta kṣamante akṣayā dharmajñānī

viriyabalaupetāḥ sarvadharmāviviktāḥ || 7 ||



dhyānanayapraviṣṭā jīrṇakleśā viśuddhāḥ

sarvaviditavastū ādiśūnyādhimuktāḥ |

jñānakriyabalāḍhyā nityayuktā jagārthaṃ

te hi sugataputrāḥ śāntapāpā mahātmāḥ || 8 ||



īdṛśā rutasahasra bhaṇitvā

khe sthitāḥ sumadhurā surakanyāḥ |

tūṣṇibhūta jinamīkṣi prasannā

dharmagauravaratā marukanyāḥ || 9 ||



vimukticandra abravīdvajragarbhaṃ viśāradam |

kīdṛśākāraniṣpattiḥ pañcamāyāmanantaram || 10 ||



upasaṃhāragāthāḥ |



paripūrṇamārgacaraṇā vidu pañcamāyāṃ

dharmānimittata alakṣaṇatā ajātā |

anutpāda ādipariśuddhyatiniṣprapañcā

bhāvetva jñānamati ṣaṣṭhi samākramanti || 11 ||



dharmā vivikta apratigraha nirvikalpā

māyāsvabhāva dvayabhāvatu viprayuktā |

anulomayanta avilomanta dharmanetrī

jñānānvitāḥ pravara ṣaṣṭhi samākramanti || 12 ||



tīkṣṇānulomasthita jñānabalopapetāḥ

samudāgamaṃ vibhavu prekṣiṣu sarvaloke |

mohāndhakāraprabhavaṃ jagasaṃbhavātmā

tasyaiva mohavigamena pravṛti nāsti || 13 ||



vicinanti pratyayakṛtiṃ paramārthaśūnyāṃ

kriya hetupratyayasamajña kriyāvirodhau |

yāthāvataḥ karakapetakriyāṃ viditvā

vicinanti saṃskṛta ghanābhrasamaṃ nirīham || 14 ||



satyeṣu'jñānu paramārthatu sā avidyā

karmā ca cetanabalena vibhāgaprāptam |

cittaṃ niśritya sahajaṃ puna nāmarūpam

evaṃmukhā bhavati yāva dukhasya skandhaḥ || 15 ||



te cittamātra ti traidhātukamotaranti

api cā bhavāṅga iti dvādaśa ekacitte |

saṃrāgu jātu api cittu prabhāvitastu

evaṃ ca saṃbhavakṣayaṃ puna cittabhāgam || 16 ||



kāryaṃ avidyadvaya kurvati mohabhāve

mohebhi hetu vahate puna cetanāyāḥ |

evaṃ ca yāva jaradhvaṃsanaskandhabhedam

anu sarva duḥkhaprabhavaṃ kṣayataḥ abhāvaḥ || 17 ||



ucchedu no bhavati pratyayatāmavidyā

nocchedyatāpi kara prahāya saṃnirodham |

moho teṣu ca upādānaṃ kleśavartma

karma bhavaṃ ca api cetana śeṣa duḥkhā || 18 ||



mohaṃ tu āyatana saṃskṛtaduḥkha teṣāṃ

sparśaṃ ca vedana sukhādukhatāya duḥkhā |

śeṣānamaṅganapariṇāmaduḥkhavṛddhiḥ

vyuccheda tasya duḥkhatā na hi ātmamasti || 19 ||



adhveṣu pūrvaṃ tamacetanasaṃskṛtasya

vijñāna vedana vivartati pratyutpannam

aparāntu teṣu prabhavo dukhasaṃbhaveyam

āpekṣa cchedu prasaraṃ ca nirīkṣayantaḥ || 20 ||



mohasya pratyayatu saṃbhavate vibandhā

vinibandhanavyayakṣaye sati pratyayānām |

hetośca mūlaprabhavaṃ na tu hetubhedaṃ

vyuparīkṣate ca jina jñāna svabhāvaśūnyam || 21 ||



anuloma mohaprabhavaṃ ca prabhāvataśca

pratilomahetu kṣayato bhava sarvacchedyam |

gambhīrapratyayatamasya sato'sataśca

vyuparīkṣate daśavidhaṃ aniketabuddhiḥ || 22 ||



saṃdhī bhavāṅgatu tathāpi ca karmasthānam

avibhāgatastrividhu vartmani pūrvataśca |

triyahetu duḥkhavibhavā udaya vyayaṃ ca

abhāvato'kṣayata pratyaya ānulomam || 23 ||



evaṃ pratītyasamutpāda samotaranti

māyopamaṃ vitatha vedakarmāpanītam |

svapnopamaṃ ca tathatā pratibhāsa caiva

bālāna mohana marīcisamasvabhāvam || 24 ||



yā eva bhāvana sa śūnyata paṇḍitānāṃ

rati pratyayāna bhavate idamānimittam |

jānitva jātu vitathaṃ praṇidhātu nāsti

anyatra sattvakṛpayā upapadyanti || 25 ||



evaṃ vimokṣamukha bhāvayi te mahātmā

kṛpabuddhi bhūya tatha buddhaguṇābhilāṣī |

saṃyogasaṃskṛtikṛta vyuparīkṣamāṇo

niyatāśayo bhavati naikaguṇopapetaḥ || 26 ||



pūrṇā sahasra daśa śūnyataye samādhī

tatha ānimittavaradaṃ ca vimokṣa tāyī || 27 ||



pralhādayanti jagadāśaya candraābhā

vahamānu vāta caturo asaṃhāryaprāptā |

atikramya mārapathamābha jinaurasānāṃ

praśamenti kleśaparitāpa dukhārditānām || 28 ||



iha bhūmideśupagatā marutādhipāste

bhontī sunirmita kṛtāvadhimānaghātī |

yaṃ caiva ārabhiṣu jñānapathopapetā

asaṃhārya śrāvakagatī atikrānta dhīrāḥ || 29 ||



ākāṅkṣamāṇu sugatātmaja vīryaprāptāḥ

koṭīśatasahasrapūrṇa samādhi labdhāḥ |

paśyanti ekakṣaṇi buddha daśaddiśāsu

pratapanti sūrya eva madhyagu grīṣmakāle || 30 ||



gambhīra durdṛśā sūkṣma durjñeyā jinaśrāvakaiḥ |

ṣaṣṭhī bhūmirmahātmānāmākhyātā sugatātmajāḥ || 31 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project