Digital Sanskrit Buddhist Canon

5 sudurjayā nāma pañcamī bhūmiḥ

Technical Details
5 sudurjayā nāma pañcamī bhūmiḥ |

upakramagāthāḥ |



caraṇamatha śruṇitvā bhūmiśreṣṭhāṃ vidūnāṃ

jinasuta parituṣṭā harṣitā dharmahetoḥ |

gagani kusumavarṣaṃ utsṛjantī udagrāḥ

sādhu sugataputra vyāhṛtaṃ te mahātmā || 1 ||



marupati vaśavartī sārdha devāgaṇena

svagagata sugatasya pūjānārthaṃ udagrā |

vividharucirameghāḥ snigdhaābhā manojñāḥ

abhikira sugatasya harṣitāḥ prīṇitāśca || 2 ||



gītaruta manojñā vādyatūryābhinādā

devavadhuprayuktāḥ śāstu saṃpūjanārtham |

jina puna tatharūpaṃ darśayanti sma sthānaṃ

sarvarutasvarebhī eva śabdaḥ prayuktaḥ || 3 ||



sucireṇa āśayu prapūrṇa muneḥ

sucireṇa bodhi śiva prāpta jinaḥ |

sucireṇa dṛṣṭa naradevahitaḥ

saṃprāpta devapuri śākyamuniḥ || 4 ||



sucireṇa sāgarajalāḥ kṣubhitāḥ

sucireṇa ābha śubha munni jane |

sucireṇa sattva sukhitāḥ -

sucireṇa śāsu śruta kāruṇikaḥ || 5 ||



sucireṇa saṃgamu mahāmuninā

saṃprāpta sarvagūṇapāramitaḥ |

mada māna darpa prajahitva tamaṃ

pūjārhu pūjima mahāśramaṇam || 6 ||



(iha pūji kṛtva khagamārgagatā)

iha pūji kṛtva sukha nekavidham |

iha pūji kṛtva dukhasarvakṣaye

iha pūji kṛtva jina jñānavaram || 7 ||



gaganopamaḥ paramuśuddhu jinu

jagatī aliptu yatha padmu jale |

abhyudgato udadhi meruriva

harṣitva cittu jina pūjayathā || 8 ||



athābravīdvajragarbhaṃ vimukticandro viśāradaḥ |

pañcamyā bhūmya ākarān nirdiśasva viśārada || 10 ||



upasaṃhāragāthāḥ |



evaṃ viśodhita caturṣu jinacarīṣu

buddhayā triyādhvasamatā anucintayanti |

śīlaṃ ca cittapratipattitu mārgaśuddhiḥ

kāṅkṣāvinīta vidu pañcami ākramanti || 11 ||



smṛti cāpa indriya iṣu anivartitāśca

samyakprahāṇa haya vāhana ṛddhipādāḥ |

pañca balāḥ kavaca sarvapipūabhebyāḥ

śūrāṇivarti vidu pañcami ākramanti || 12 ||



hyapatrāpyavastravidunāṃ śuciśīlagandho

bodhyaṅgamālyavaradhyānavilepanaṃ ca |

prajñāvicāraṇavibhūṣaṇupāyaśreṣṭham

udyānadhāraṇita pañcamimākramanti || 13 ||



catuṛddhipādacaraṇāḥ smṛtiśuddhigrīvāḥ

kṛpamaitraśreṣṭhanayanā varaprajñadaṃṣṭrā |

nairātmyanāda ripukleśa pradharṣamāṇā

narasiṃha samya vidu pañcamimākramanti || 14 ||



te pañcamīmupagatā varabhūmiśreṣṭhāṃ

pariśuddhamārga śubhamuttari bhāvayanti |

śuddhāśayā vidu jinatvanuprāpaṇārthī

kṛpamaitrakhedavigatā anucintayanti || 15 ||



saṃbhārapuṇyupacayā tatha jñāna śreṣṭhaṃ

naikā upāya abhirocanabhūmya bhāsān |

buddhadhiṣṭhāna smṛtimāṃ matibuddhiprāptā

cattvāri satya nikhilānanucintayanti || 16 ||



paramārthasatyamapi saṃvṛtilakṣaṇaṃ ca

satyavibhāgamatha satyanitīraṇaṃ ca |

tatha vastu sāsrava kṣayaṃ api mārgasatyaṃ

yāvantanāvaraṇasatya samosaranti || 17 ||



evaṃ ca satya parimārgati sūkṣmabuddhiḥ

na ca tāvadanāvaraṇaprāptu vimokṣaṃ śreṣṭham |

jñānādhimuktivipulāttu guṇākarāṇām

atibhonti sarvajagato arhapratyayānām || 18 ||



so eva satyaabhinirhṛta tattvabuddhiḥ

jānāti saṃskṛta mṛṣāprakṛtī asāram |

kṛpamaitraābha labhate sugatāna bhūyaḥ

sattvārthikaḥ sugatajñāna gaveṣamāṇaḥ || 19 ||



pūrvāpare vidu nirīkṣatu saṃskṛtasya

mohāndhakāratamasāvṛta duḥkhalagnā |

abhyuddharoti jagato dukhaskandhavṛddhān

nairātmyajīvarahitāṃstṛṇakāṣṭhatulyān || 20 ||



kleśādvayena yugapatpunarbhāsi tryadhvaṃ

chedo dukhasya na ca anta samosarantaḥ |

hanto praṇaṣṭa jana te'tidayābhijātā

saṃsārasrota na nivartati niḥsvabhāvam || 21 ||



skandhālayā uragadhātu kudṛṣṭiśalyāḥ

saṃtapta agnihṛdayāvṛta andhakāre |

tṛṣṇārṇavaprapatitā avalokanatvāt

jinasārthavāhavirahā dukhaarṇavasthāḥ || 22 ||



evaṃ viditva punarārabhate'pramatto

taccaiva ārabhati sarvajagadvimokṣī |

smṛtimantu bhonti matimān gatimān dhṛtīṃ ca

hrīmāṃśca bhonti tatha buddhina prajñavāṃśca || 23 ||



avitṛptu puṇyupacaye tatha jñāna śreṣṭhaṃ

no khedavānna śithilo balameṣamāṇaḥ |

kṣetraṃ vidhāya jinalakṣaṇabuddhaghoṣam

avitṛptasarvakriya sattvahitārthayuktaḥ || 24 ||



paripācanāya jagato vidu śilpasthānān

lipimudrasaṃkhyagaṇadhātucikitsatantrān |

bhūtagrahāviṣamaroganivartanārthaṃ

sthāpenti śastra rucirān kṛpamaitrabuddhī || 25 ||



varakāvyanāṭakamatiṃ vividhapraharṣān

nadyodiyānaphalapuṣpanipadyasthānān |

sthāpenti nekakriya sattvasukhāpanārthaṃ

ratnākarāṃśca upadarśayi naikarūpān || 26 ||



bhūmīcalaṃ ca graha jyotiṣa candrasūryau

sarvāṅgalakṣaṇavicāraṇarājyasthānam |

ārūpyadhyāna tathabhijña athāpramāṇā

abhinirharanti hitasaukhyajagārthakāmāḥ || 27 ||



iha durjayāmupajatā varaprajñacārī

pūjenti buddha nayutā śṛṇuvanti dharmam |

teṣāṃ śubhaṃ punaruttapyati āśayaśca

svarṇaṃ yathā musaragalvayasaṃvimṛṣṭam || 28 ||



ratnāmayā grahavimān vahanti vātā

te yehi tehi tu vahanti asaṃhṛtāśca |

tatha lokadharmi caramāna jagārthacārī

asaṃhārya bhonti yatha padma jale aliptam || 29 ||



atra sthitā tuṣita īśvara te kṛtāvī

nāśenti tīrthyacaraṇān pṛthudṛṣṭisthānān |

yaccācaranti kuśalaṃ jinajñānahetoḥ

sattvāna trāta bhavamo daśabhirbalāḍhyaiḥ || 30 ||



te vīryamuttari samārabhi aramattāḥ

koṭisahasra sugatānabhipūjayanti |

labdhvā samādhi vidu kampayi kṣetrakoṭī

praṇidhīviśeṣu anubhūya guṇākarānām || 31 ||



ityeṣā pañcamī bhūmirvicitropāyakoṭibhiḥ |

nirdiṣṭā sattvasārāṇāmuttamā sugatātmajāḥ || 32 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project