Digital Sanskrit Buddhist Canon

4 arciṣmatī nāma caturthī bhūmiḥ

Technical Details
4 arciṣmatī nāma caturthī bhūmiḥ |

upakramagāthāḥ |



evaṃ śrūṇitva caraṇaṃ vipulaṃ

bhūmyuttamaṃ manuramaṃ pravaram |

saṃharṣitā jinasutāttamanā

abhyokiranti kusumebhi jinam || 1 ||



saṃkampitā lavaṇatoyadharā

iha dharmadeśanamudīrayatām |

marukanyakā abhimanorucirāḥ

saṃgītiyukta varadharmaratāḥ || 2 ||



vaśavarti devapatirāttamanā

maṇiratna divya sugatasya kṣipī |

vācaṃ abhāṣi atha eva jino

utpanna artha guṇapāragato || 3 ||



kiṃ kāraṇaṃ tatha hi dharmavaraṃ

saṃbodhisattvacaraṇaṃ paramam |

bhūmirvidū na iyamadya śrutā

yasyāśravo durlabha kalpaśataiḥ || 4 ||



bhūyaḥ prabhāṣa naradevahitā

caryāvarāṃ jinasutān vidū |

śroṣyanti te marutasaṃghagaṇā

bhūtaṃ viniścayamananyapadam || 5 ||



vimukticandraḥ punarvīro ālapī sugatātmajam |

caturthī saṃkramantānāṃ gocaraṃ bhaṇa uttamam || 6 ||



upasaṃhāragāthāḥ |



parikarmitā tṛtīyabhūmiprabhaṃkarāya

sattvacaryaloka tatha dharma vicāryamāṇaḥ |

ākāśadhātu manadhātu trayaśca dhātu

adhimukti āśaya viśuddhi samākramanti || 7 ||



sahaprāptu arciṣmati bhūmi mahānubhāvaḥ

saṃvṛttu śāstu kulu bhūyu vivartiyatve |

abhedya buddharatane tatha dharmasaṃghe

udayavyayasthiti nirīhaka prekṣamāṇaḥ || 8 ||



lokapravṛtti kriyakarma bhavopapattiṃ

saṃsāranirvṛtivibhāvana kṣetrasattvān |

dharmāñca pūrvamaparānta kṣayānutpādaṃ

saṃvṛttu bhāvayati śāstu kulānuvartī || 9 ||



so eṣu dharmu samupetu hitānukampī

bhāveti kāyamapi vedana cittadharmān |

adhyātmabāhyubhayathā vidu bhāvayāti

smṛtyopasthānabhāvana niketavarjitā || 10 ||



pāpakṣayātkuśaladharmavivardhitā ca

samyakprahāṇa caturo vidu bhāvayanti |

catuṛddhipāda bala indriya bhāvayanti

bodhyaṅgaratna ruciraṃ tatha mārga śreṣṭham || 11 ||



bhāventi tān janayatāṃ samavekṣya buddhim

upastambhayanti praṇidhiṃ kṛtapūrvamaitrāḥ |

sarvajñajñānamabhiprārthana buddhakṣetraṃ

balaśreṣṭhamuttamapathaṃ anucintayantaḥ || 12 ||



vaiśāradaṃ api ca dharma ahārya śāstuḥ

varavuddhaghoṣamabhiprārthayamāna dhīrāḥ |

gambhīramārgaratanaṃ ca vimokṣasthānaṃ

mahatāmupāya samudāgama bhāvayanti || 13 ||



satkāyadṛṣṭivigatāśca dviṣaṣṭidṛṣṭī

attāttamīyavigatāstatha jīvalābham |

skandhāstu dvāra tatha dhātuniketasthānaṃ

sarvaprahāṇa viduṣaṃ catuthāya bhūmyām || 14 ||



so yānimāni sugatena vivarṇitāni

karmāṇi kleśasahajāni anarthakāni |

tāni prahāya vidu āśayato viśuddhā

dharmārabhanti kuśalaṃ jaga–tāyaṇārtham || 15 ||



susnigdhacitta bhavatī vidu apramatto

mṛducittu sārjava hitāsukhaāvahaśca |

aparikliṣṭaśca parimārgati uttamārthaṃ

jñānābhiṣekamabhilāṣi jagārthacārī || 16 ||



gurugauraveṣupagataḥ pratipattikāmo

bhavate kṛtajña sumanāśca akūhakāśca |

nirmāyatāgahana āśayasūrataśca

avivartyavīryu bhavate samudānayantaḥ || 17 ||



tasyātra bhūmi rucirāya pratiṣṭhitasya

adhyāśayaṃ api ca śuddhamupeti dharmam |

adhimukti tapyati vivardhati śukladharmo

malakalmaṣaṃ vimati śaṃśaya sarva yānti || 18 ||



atra sthitā naravararṣabha bodhisattvāḥ

sugatānanekanayutānabhipūjayanti |

śṛṇvanti dharma yatha śāsani pravrajanti

asaṃhārya śakya kṛtakāñcanabhūṣaṇaṃ vā || 19 ||



atra sthitāna vidunā guṇamāśayaṃ ca

jñānaṃ upāya caraṇaṃ ca viśuddhimārgaḥ |

no śakyu māranayutebhi nivartanāya

ratnaprabheva yatha varṣajalairahāryā || 20 ||



atra sthitā naramarudgaṇapūjanārhā

bhontī suyāmapatirīśvara dharmacārī |

sattvāni dṛṣṭigahanādvinivartayanti

saṃbhārayanti kuśalā jinajñānahetoḥ || 21 ||



viryopapeta śatakoṭi mararṣabhāṇāṃ

paśyantyananyamanasaḥ susamāhitatvāt |

tata uttariṃ bahukalpamabhinirharanti

jñānākarā praṇidhiśreṣṭha guṇārthacārī || 22 ||



caturthī itiyaṃ bhūmirviśuddhā śubhacāriṇī |

guṇārthajñānayuktānāṃ nirdiṣṭā sugatātmajāḥ || 23 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project