Digital Sanskrit Buddhist Canon

2 vimalā nāma dvitīyā bhūmiḥ

Technical Details
2 vimalā nāma dvitīyā bhūmiḥ |

upakramagāthāḥ |



śrutvaitaduttamaṃ sthānaṃ bhūmyāḥ śreṣṭhaṃ manoramam |

prasannamanasaṃkalpaharṣitāḥ sugatātmajāḥ || 1 ||



abhyutthitā āsanebhya abhyudgamya khagapathe |

abhyokiranti kusumaiḥ sādhviti vyāharī girā || 2 ||



sādhu sādhu mahāprājña vajragarbha viśārada |

yannirdiṣṭā tvayā bhūmi bodhisattvāna yā carī || 3 ||



parṣaddhi viprasannā tu vimukticandraḥ pṛcchati |

uttariṃ kīrtiyā bhūmiṃ dvitīyāṃ sugatātmajāḥ || 4 ||



kīdṛśā manasaṃkalpā dvitīyāmabhilakṣataḥ |

pravyāhara mahāprājña śrotukāmā jinātmajāḥ || 5 ||



upasaṃhāragāthāḥ |



te mārdavārjavamṛdūkarmaṇīyacittāḥ

kalyāṇaāśaya damāśayatābhyupetāḥ |

saṃsargapekṣavigatāśca udārabuddhi

māhātmya āśayavid dvitīyākramanti || 6 ||



atra sthitā guṇadharāḥ kuśalopapetāḥ

prāṇātipātavigatā avihiṃsacittāḥ |

adattadānapagatāḥ paradāratāṃ ca

satyānvitā apiśunaḥ puruṣapradhānāḥ || 7 ||



parabhogabhidyavigatā vidu maitracittāḥ

samyakpathe upagatā aśaṭhajñakāśca |

nirmāṇakāyagrahaṇāśca supeśalāśca

rakṣanti śāstuśaraṇaṃ sada apramattāḥ || 8 ||



duḥkhāni yāni niraye tatha tiryagyonau

yamaśāsane jvalitaāśrayanityupetāḥ |

sarve ti pāpapatitākṣalāḥ prabhonti

hantā vivarjiya upemahi satyadharmam || 9 ||



ādau ca kṛtva manujānupapattimiṣṭāṃ

yāvadbhavāgramaraṇāśayadhyānu śikṣām |

pratyekayānamatha śrāvakabuddhayānaṃ

sarve ito daśabhi śuklapathaiḥ prabhūtam || 10 ||



evaṃ viditva satataṃ vidu apramattāḥ

śīleṣu saṃsthita parānapi sthāpayanti |

bhūyottare karuṇaāśayatābhyupetāḥ

sattvān viditva dukhitān kṛpa saṃjanenti || 11 ||



hanto vidṛṣṭipatitā imi bālabuddhī

krodhopanāhadrutacitta vivādaprāptāḥ |

satataṃ atṛpta viṣaye bhuyu prārthayanti

trinidāna sattva parimocayitavya ete || 12 ||



mahaandhakāratamasāvṛta mohachannāḥ

kāntāramārgapatitā mahadṛṣṭijāle |

saṃsārapañjaragatā ripu dharṣayanti

mokṣāmyahaṃ namucipañjaramadhyaprāptān || 13 ||



kleśormibhihriyata oghacaturnimagnā

traidhātuke dukhaśataiḥ paripīḍyamānāḥ |

skandhālayābhyupagatā vṛtaātmasaṃjñā

teṣārthi yujyami ahaṃ dukhamocanārtham || 14 ||



avasṛjya śreṣṭhapravaraṃ ima buddhajñānaṃ

sati eva niḥsaraṇi hīnamatiṃ janenti |

sthāpemi tān vimalajñāni tathāgatānāṃ

vīryārabhanti atulaṃ vidu bodhihetoḥ || 15 ||



atra sthitā guṇaśatopacitā maharṣi

paśyanti naikasugatānapi pūjayanti |

teṣāṃ śubhaṃ bhuyu uttapyati kalpakoṭyāṃ

kāsīsakāñcanavaraṃ ca yathā nikṣiptam || 16 ||



atra sthitā jinasutā nṛpacakravarti

bhūtvā praṇenti daśabhiḥ kuśalebhi sattvān |

yaccaiva saṃci śubhasaṃcaya saṃcinanti

trātā bhavema jagato daśabhirbalāḍhyaiḥ || 17 ||



ākāṅkṣamāṇa vijahitva ca rajabhogān

pravrajya śāsanavare upagamya dhīrāḥ |

vīryānvitā labhiya śreṣṭhavaraṃ samādhiṃ

buddhā sahasra paripūrṇa kṣeṇe dṛśanti || 18 ||



evaṃvidhā gaṇanayā bhuyu anya nekā

ādarśayanti vṛṣabhī sthita atra bhūmau |

ata uttari praṇidhijñānavarābhyupetā

naikā vikurvitavidhau vinayanti sattvān || 19 ||



ityeṣā dvitiyā bhūmirnirdiṣṭā sugatātmajāḥ |

sarvalokahitaiṣīṇāṃ bodhisattvānanuttamā || 20 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project