Digital Sanskrit Buddhist Canon

Daśabhūmikasūtre gāthāvibhāgaḥ -1 pramuditā nāma prathamā bhūmiḥ

Technical Details
Daśabhūmikasūtre gāthāvibhāgaḥ |



1 pramuditā nāma prathamā bhūmiḥ |



upakramaḥ |



te śukladharmupacitāḥ kuśalopapetāḥ

paryupāsitāḥ sugatamaitrakṛpānukūlāḥ |

adhimuktyudāra kuśalāśaya śuddhabhāvā-

ścittaṃ janenti atulaṃ jinajñānahetoḥ || 1 ||



sarvajñabuddhabalaśodhanavīryasthāmā

jinadharmaniṣpattijagatparitrāyaṇārthāḥ |

mahākṛpocayavartanadharmacakraṃ

jinakṣetraśodhamupapadyati cittaśreṣṭham || 2 ||



tryadhvaikavīkṣaṇavibuddhananirvikalpā

nānāvidhe jagati kālaviśodhanārtham |

saṃkṣepasarvaguṇa eṣitu nāyakānām

ākāśatulya samudeti udāracittam || 3 ||



prajñādhipatya kṛpapūrvamupāyayuktam

adhimukti - āśaya - viśuddha - balāpramāṇam |

āsaṅgatābhimukhatā - aparapraṇeyaṃ

samatopapeta - sugataṃ varacittajātam || 4 ||



sahajāticittaratanaṃ sugatātmajānām

atikrānta bālacari buddhacari hyupetaḥ |

jātaḥ kule daśabalāna anodyapadyaḥ

samatāṃ jine anugato niyatāgrabodhiḥ || 5 ||



ekasmi citta upapadyati bhūmilābho

bhavate acalyu girirājasamāśayaśca |

prāmodyaprītibahulaśca prasādavāṃśca

utsāhavegavipulaḥ sadudagracittaḥ || 6 ||



saṃrambhahiṃsavigataśca akrodhanaśca

hrīgauravārjavataraśca susaṃvṛtaśca |

jagatāyanaṃ smarati apratimānajñānaṃ

prītiṃ janetyupagataspṛhameta sthānam || 7||



pañcā bhayā apagatāḥ sahabhūmilābho

ājīvikā maraṇa kīrtyatha durgatiśca |

parṣadbhayaṃ ca vigataṃ tatha chambhitatvaṃ

kiṃ kāraṇaṃ tatha hi ātmaniketu nāsti || 8 ||



te chambhitatvavigatāḥ kṛpamaitrayuktāḥ

śraddhāsagauravahriyopagatā guṇāḍhyāḥ |

rātriṃdivaṃ kuśalapakṣa niṣevamāṇāḥ

satyārtha dharmaniratā na tu kāmabhogaiḥ || 9 ||



śrutadharmacintakuśalā aniketacittā

lābhādaśīcittagatā uta bodhicittāḥ |

jñānābhilāṣi balaśodhanabuddhadharmā

eṣanti pāramita varjitamāyaśāṭhyāḥ || 10 ||



yathāvādinastathakriyāḥ sthitasatyavākyā

na tu dūṣaṇā jinakule cari bodhiśikṣām |

lokakriyāya vigatā niratā jagārthaṃ

śuklairatṛpta bhumayottarimārabhante || 11 ||



te eva dharmaniratā guṇārthayuktā

abhinirharanti praṇidhiṃ jinadarśanāya |

saddharmadhāraṇa upasaṃkramaṇā ṛṣiṇām

abhinirharanti praṇīdhiṃ varacārikāyām || 12 ||



paripākasattvapariśodhanabuddhakṣetraṃ

te cāsya kṣetra sphuṭikā jinaaurasehi |

ekāśayā jinasutehi amoghatāyāḥ

sarvatra bālapathi buddhiya hetumarthe || 13 ||



etāṃśca naikapraṇidhīnabhinirharanti

te co anantavipulāya anantatāyai |

ākāśadhātusattvadharmatanirvṛtaṃ ca

loko hyaniṣṭha jinamutpadi jñānabhūmī || 14 ||



cittasya no viṣayajñānapraveśaniṣṭhā

yā vartani trividhaniṣṭha jagatyanantā |

praṇidhānaniṣṭhitu bhavenna mamaivarūpā

yatha eta niṣṭha tatha carya samā labheyam || 15 ||



evaṃ sunirhṛtasumārdavasnigdhacittāḥ

śraddheta buddhaguṇa sattva vilokayantaḥ |

prītyāntulambhupagataḥ kṛpamaitratāṃ ca

paritāyitavya maya sattva dukhārditāni || 16 ||



teṣārthi tyāga vividhaṃ puna ārabhante

rājyaṃ varaṃ vividharatnahayān gajāṃśca |

śirahastapādanayanā svakamātmamāṃsaṃ

sarvaṃ tyajanti na ca dīnamanā bhavanti || 17 ||



eṣanti śāstra vividhānna ca khedamenti |

śāstrajña lokacaritānyanuvartayanti |

lokajñatāmupagatā hriyatā dhṛtiṃ ca

pūjyanti cāpratisamān gurugauraveṇa || 18 ||



eṣābhiyuktavidunā divarātri nityam

uttapyate kuśala svarṇa yathaiva agnau |

so cāpi eva parikarma daśāna bhūmī

kṛtvā asaṅgatamupeti aviṣṭhihantā || 19 ||



yatha sārthavāha mahasārthahitāya yukto

pucchitva mārgaguṇa kṣematamabhyupeti |

emeva bhūmi prathamā sthita bodhisattvaḥ

kṛtaniṣkramo daśabhibodhimupetyasaṅgaḥ || 20 ||



atra sthitā guṇadharā nṛpatī bhavanti

dharmānuśāsaka ahiṃsaka maitrayuktāḥ |

jambudhvajaṃ sakalarājya praśāsayantaḥ

sthāpenti tyāgi janatāṃ varabuddhajñāne || 21 ||



ākāṅkṣamāṇa vṛṣabhā vijahitva rājyaṃ

jinaśāsane upagatāścari ārabhantaḥ |

labdhvā samādhiśata buddhaśataṃ ca paśyi

kampenti kṣetraśatu bhāsi atikramanti || 22 ||



śodhyanti sattvaśata dharmamukhān viśanti

praviśanti kalpaśatakāyaśataṃ nidarśi |

pūrṇaṃ śataṃ jinasutāna nidarśayanti

bhūyottari praṇidhiśreṣṭhabalāpramāṇāḥ || 23 ||



ityeṣā prathamā bhūmirnidiṣṭā sugatātmajāḥ |

sarvalokahitaiṣīṇāṃ bodhisattvānanutamā || 24 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project