Digital Sanskrit Buddhist Canon

11 parīndanāparivartaḥ

Technical Details


11 parīndanāparivartaḥ | imāstāḥ khalu punarbho jinaputrā daśa bodhisattvabhūmayaḥ samāsanirdeśato nirdiṣṭāḥ | vistaraśaḥ punaraparyantakalpanirdeśaniṣṭhāto'nugatavyāḥ | yā atītānāgatapratyutpannairbuddhairbhagavadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca, tāḥ khalu punarbho jinaputra, etā daśa bodhisattvabhūmayaḥ sarvākārasarvajñajñānānugatā draṣṭavyā anupūrvābhimukhatvāt | tadyathāpi nāma bho jinaputra anavataptahradaprabhavaṃ pravahadvāri caturbhirmahānadīsrotomukhairjambūdvīpaṃ saṃtarpya akṣayaṃ bhūyo vivṛddhamaprameyāṇāṃ sattvānāmupakārībhūtaṃ yāvanmahāsamudramarpayati, tacca vāri ādita eva mahāsāgarābhimukham, evameva bho jinaputra bodhicittamahāhradaprabhavaṃ pravahat kuśalamūlavāri mahāpraṇidhānanadīsrotomukhaiścaturbhiḥ saṃgrahavastubhiḥ sarvasattvadhātu saṃtarpya akṣayaṃ bhūya uttari vivṛddham aprameyāṇāṃ sattvānāmupakārībhūtaṃ yāvatsarvākārasarvajñajñānamahāsamudramarpayati | tacca kuśalamūlavāri ādita eva sarvajñatāmahāsāgarābhimukham || tāḥ khalu bho jinaputra etā daśa bhūmayo buddhajñānaṃ pratītya prajñāyante | tadyathāpi nāma bho jinaputra mahāpṛthivīṃ pratītya daśa mahāratnaparvatarājāḥ prajñāyante | tadyathā himavān parvatarājo gandhamādano vaidalya ṛṣigiriryugaṃdharo'śvakarṇagirirnimiṃdharaścakravālaḥ ketumān sumeruśca mahāparvatarājaḥ | tara bho jinaputra tadyathāpi nāma himavān parvatarāja ākaraḥ sarvabhaiṣajyajātīnāmaparyantaḥ sarvabhaiṣajyajātigrahaṇatayā, evameva bho jinaputra pramuditāyāṃ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvalaukikakāvyaśāstramantravidyāsthānānāmaparyantaḥ sarvalaukikakāvyaśāstramantravidyopāyena | tadyathāpi nāma bho jinaputra gandhamādano mahāparvatarāja ākaraḥ sarvagandhajātīnāmaparyantaḥ sarvagandhajātigrahaṇena, evameva bho jinaputra vimalāyāṃ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvabodhisattvaśīlasaṃvaracāritragandhānāmaparyantaḥ sarvabodhisattvaśīlasaṃvaracāritragandhasaṃgrahaṇena | tadyathāpi nāma bho jinaputra vaidalyo mahāparvatarājaḥ śuddho ratnamaya ākaraḥ sarvaratnajātīnāmaparyantaḥ sarvalaukikaratnajātigrahaṇena, evameva bho jinaputra prabhākaryāṃ buddhabhūmau sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattīnām, aparyantaḥ sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattīnām, aparyantaḥ sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattiparipṛcchānirdeśaiḥ | tadyathāpi nāma bho jinaputra ṛṣigirirmahāparvatarājaḥ pañcābhijñānāmṛṣīṇāmaparyantaḥ pañcābhijñarṣigaṇanayā, evameva bho jinaputra arciṣmatyāṃ buddhabhūmau sarvamārgāmārgāntarāvatāranirdeśaviśeṣajñānānāmaparyantaḥ sarvamārgāmārgāntaraviśeṣajñānaparipṛcchānirdeśaiḥ | tadyathāpi nāma bho jinaputra yugaṃdharo mahāparvatarājaḥ sarvayakṣamaharddhikānāmaparyantaḥ sarvayakṣamaharddhikagaṇanayā, evameva bho jinaputra sudurjayāyāṃ buddhabhūmau sarvābhijñarddhivikurvaṇaprātihāryāṇāmaparyantaḥ sarvābhijñarddhivikurvaṇaprātihāryaparipṛcchānirdeśaiḥ | tadyathāpi nāma bho aśvakarṇagirirmahāparvatarājaḥ sarvaphalajātīnāmaparyantaḥ sarvaphalajātigrahaṇena, evameva bho jinaputra abhimukhyāṃ buddhabhūmau pratītyasamutpādāvatāranirdeśānāmaparyantaḥ śrāvakaphalābhisamayaparipṛcchānirdeśaiḥ | tadyathāpi nāma bho jinaputra nimiṃdharo nāma mahāparvatarājaḥ sarvanāgamaharddhikānāmaparyantaḥ sarvanāgamaharddhigaṇanayā, evameva bho jinaputra dūraṃgamāyāṃ buddhabhūmau upāyaprajñānirdeśānāmaparyantaḥ pratyekabuddhaphalābhisamayaparipṛcchāanirdeśaiḥ | tadyathāpi nāma bho jinaputra cakravālo nāma mahāparvatarājaḥ vaśībhūtānāmaparyanto vaśībhūtagaṇanayā, evameva bho jinaputra acalāyāṃ buddhabhūmau sarvabodhisattvavaśitābhinirhārāṇāmaparyanto lokadhātuvibhaktiparipṛcchānirdeśaiḥ | tadyathāpi bho jinaputra ketumān nāma mahāparvatarājaḥ asuramaharddhikānāmaparyanto'suramaharddhikagaṇanayā, evameva bho jinaputra sādhumatyāṃ buddhabhūmau sarvasattvapravṛttinivṛttijñānopacārāṇāmaparyantaḥ sarvajagatsaṃbhavavibhavaparipṛcchānirdeśaiḥ | tadyathāpi bho jinaputra sumerurmahāparvatarājaḥ sarvadevamaharddhikānāmaparyantaḥ sarvadevamaharddhikagaṇanayā, evameva bho jinaputra dharmameghāyāṃ buddhabhūmau tathāgatabalavaiśaradyāveṇikabuddhadharmāṇāmaparyanto buddhakāyasaṃdarśanaparipṛcchānirdeśaiḥ | yathā khalu punarime bho jinaputra daśa mahāratnaparvatā mahāsamudrasaṃbhūtā mahāsamudraprabhāvitāḥ, evameva bho jinaputra imā api daśa bhūmayaṃ sarvajñatāsaṃbhūtāḥ sarvajñatāprabhāvitāḥ || tadyathāpi bho jinaputra mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā | katamairdaśabhiḥ? yaduta anupūrvanimnataśca mṛtakuṇapāsaṃvāsataśca anyavārisaṃkhyātyajanataśca ekarasataśca bahuratnataśca gambhīraduravagāhataśca vipulāpramāṇataśca mahābhūtāvāsataśca sthitavelānatikramaṇataśca sarvameghavārisaṃpratyeṣaṇātṛptitaśca, evameva bho jinaputra bodhisattvacaryā daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā | katamairdaśabhiḥ ? yaduta pramuditāyāṃ bodhisattvabhūmau anupūrvamahāpraṇidhānābhinirhāranimnataḥ | vimalāyāṃ bodhisattvabhūmau dauḥśīlyamṛtakuṇapāsaṃvāsataḥ | prabhākaryāṃ bodhisattvabhūmau laukikaprajñaptisaṃkhyātyāgataḥ | arciṣmatyāṃ bodhisattvabhūmau buddhabhedyaprasādaikarasataḥ | sudurjayāyāṃ bodhisattvabhūmau apramāṇopāyābhijñālokakriyābhinirhārabahuratnataḥ | abhimukhyāṃ bodhisattvabhūmau pratītyasamutpādapratyavekṣaṇaduravagāhagāmbhīryataḥ | dūraṃgamāyāṃ bodhisattvabhūmau buddhipravicayakauśalyavipulāpramāṇataḥ | acalāyāṃ bodhisattvabhūmau mahāvyūhābhinirhārasaṃdarśanamahābhūtāvāsataḥ | sādhumatyāṃ bodhisattvabhūmau gambhīravimokṣajagaccaritayathāvatprativedhasthitavelānatikramaṇataḥ | dharmameghāyāṃ bodhisattvabhūmau sarvatathāgatadharmāvabhāsamahāmeghavārisaṃpratyeṣaṇātṛptitaḥ || tadyathāpi bho jinaputra mahāmaṇiratnaṃ yadā daśa ratnagotrāṇyatikramya abhyutkṣiptaṃ ca bhavati kuśalakarmārasuparitāpitaṃ ca suparipiṇḍitaṃ ca supariśodhitaṃ ca suparyavadāpitaṃ ca sunirviddhaṃ ca ratnasūtrasvāviddhaṃ ca uccavaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaṃ ca sarvāvabhāsapramuktaṃ ca rājānujñātaṃ ca bhavati, tadā sarvasattvānāṃ sarvaratnasaṃgrahāya pratyupasthitaṃ bhavati, evameva bho jinaputra yadā bodhisattvānāṃ sarvajñatāratnacittotpādo daśāryaratnagotrāṇyatikramyotpanno bhavati dhūtaguṇasaṃlekhaśīlavratatapaḥsuparitāpitaśca dhyānasamādhisamāpattisuparipiṇḍitaśca mārgāṅgākārasupariśodhitaśca upāyābhijñāsuparyavadāpitaśca pratītyasamutpādasunirviddhaśca upāyaprajñāvicitraratnasūtrasvāviddhaśca vaśitāmahāvaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaśca sattvacaritapratyavekṣaṇaśrutajñānāvabhāsasaṃprayuktaśca tathāgatadharmarājasamyaksaṃbuddhajñānābhiṣekānugataśca bhavati, tadā sarvasattvānāṃ sarvabuddhakāryaratnasaṃgrahāya pratyupasthito bhavati, tadā ca sarvajña ityākhyāyate || ayaṃ khalu punarbho jinaputra bodhisattvacaryāsamudānayanaḥ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivarto nānavaropitakuśālamūlānāṃ sattvānāṃ śravaṇāvabhāsamāgamiṣyati || vimukticandro bodhisattva āha - yeṣāṃ punarbho jinaputra ayaṃ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivartaḥ śravaṇāvabhāsamāgamiṣyati, te kiyatā puṇyopacayena samanvāgatā bhaviṣyanti? vajragarbho bodhisattva āha - yāvān bho jinaputra sarvajñajñānasya prabhāvastāvān sarvajñatācittotpādasaṃgrahālambanātpuṇyopacayaḥ syāt | yāvān sarvajñatācittotpādasaṃgrahālambanataḥ puṇyopacayastāvānevāsya dharmamukhaparivartasyābhimukhaḥ puṇyopacayo'nugantavyaḥ | tatkasya hetoḥ? na hi bho jinaputra śakyaṃ anyatra bodhisattvena ayaṃ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivartaḥ śrotuṃ vā adhimoktuṃ vā pratyetuṃ vā udgrahītuṃ vā dhārayituṃ vā saṃdhārayituṃ vā | kaḥ punarvādo bhāvanākāraprayogodyoganiṣpādaneṣu? tasmāttarhi bho jinaputra sarvajñajñānamukhānugatāste saṃdhārayitavyāḥ, ye imaṃ sarvajñajñānaguṇasaṃcayadharmamukhaparivartaṃ śropyati, śrutvā cādhimokṣyante, adhimucya cādhārayiṣyanti, bhāvanākāreṇa prayokṣyante || atha khalu tasyāṃ velāyāṃ buddhānubhāvena dharmatāpratilambhena ca daśadiglokadaśabuddhakṣetrakoṭiparamāṇurajaḥsamā lokadhātavaḥ ṣaḍvikāramaṣṭādaśamahānimittamakampanta prākampanta saṃprākampanta | acalan prācalan saṃprācalan | avedhanta prāvedhanta saṃprāvedhanta | araṇan prāraṇan saṃprāraṇan | akṣumyan prākṣubhyan saṃprākṣumyan | agarjan prāgarjan saṃprāgarjan | divyāśca puṣpagandhamālyameghā abhiprāvarṣan | divyāśca vastrameghā divyāścūrṇameghā divyā ratnameghā divyā ābharaṇameghā divyā chatrameghā divyā dhvajameghā divyā patākāmeghā abhiprāvarṣan | divyaṃ ca sūryacakrātmabhāvamaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan | divyaṃ ca sarvarutaravitavādyamaṇirājasumerumeghavarṣamabhiprāvarṣan | divyaṃ ca jāmbūnadakanakavarṇaprabhāmaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan | divyāśca tūryatālāvacarasaṃgītimeghā nadanti sma | divyasamatikrāntāḥ sarvajñatābhūmyabhiṣṭavasaṃgītimeghā nadanti sma | yathā cāsyāṃ lokadhātau cāturdvīpikāyāṃ paranirmitavaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde, tathā sarvalokadhātuṣu daśa diśaḥ spharitvā iyameva dharmadeśanā sarvatraiva pravartate sma | ...daśabhyo digbhyo daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāṃ pareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamā bodhisattvā āgacchanti daśadiśaṃ spharantaḥ | te ca āgatyaivamāhuḥ - sādhu sādhu bho jinaputra, yastvamimāṃ bodhisattvabhūmidharmatāṃ sūcayati | vayamapi bho jinaputra sarve vajragarbhasamanāmakā eva vajraśrīnāmikābhyo nānālokadhātubhya ihāgatā vajradhvajanāmakānāṃ tathāgatānāmantikebhyaḥ | sarvāsu ca tāsu lokadhātuṣu iyameva dharmadeśanā pravartate buddhānubhāvena evaṃrūpāsveva parṣatsu | ebhireva padairebhireva vyañjanairebhireva niruktairetamevārthamabhilaṣadbhiranūnamanadhikamanatiriktam, te vayaṃ bho jinaputra sākṣībhūtā buddhānubhāvenemāṃ parṣadaṃ saṃprāptāḥ | yathā ca bho jinaputra vayamimāṃ lokadhātuṃ saṃprāptāstathā ca daśasu dikṣu sarvalokadhātuṣvekaikasyāṃ lokadhātau cāturdvīpikāyāṃ paranirmitavaśavartibhavane vaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde saṃprāptā iti || idamavocadvajragarbho bodhisattvo mahāsattvo'bhyanujñātastathāgatena | āttamanāḥ sā ca sarvāvatī bodhisattvaparṣat sā ca devanāga...śuddhāvāsaparṣad bhagavāṃśca paranirmitavaśavartiṣu deveṣu viharannacirābhisaṃbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe vajragarbhasya bodhisattvasya bhāṣitamabhyanandanniti || iti parīndanāparivarto nāmaikādaśaḥ || iti śrībodhisattvacaryāprasthāno daśabhūmīśvaro nāma mahāyānasūtraratnarājaḥ samāptaḥ ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project