Digital Sanskrit Buddhist Canon

9 sādhumatī nāma navamī bhūmiḥ

Technical Details
9 sādhumatī nāma navamī bhūmiḥ |



vajragarbho bodhisattva āha - yo'yaṃ bhavanto jinaputrā bodhisattva evamapramāṇajñeyavicāritayā buddhyā bhūyaścottarān śāntān vimokṣānadhyavasyan adhyālambamānaḥ bhūyaścottaraṃ tathāgatajñānaṃ susamāptaṃ vicārayan tathāgataguhyānupraveśaṃ cāvataran acintyajñānamāhātmyaṃ ca pravicinvan dhāraṇīsamādhipravicayaṃ ca pariśodhayan abhijñāvaipulyaṃ cābhinirharan lokadhātuvibhaktiṃ cānugacchan tathāgatabalavaiśādyāveṇikabuddhadharmāsaṃhāryatāṃ ca parikarmayan tathāgatadharmacakrapravartanavṛṣabhatāṃ cānukramamāṇaḥ mahākaruṇādhiṣṭhānapratilambhaṃ cānutsṛjan navamīṃ bodhisattvabhūmimākramati | so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti | sāsravānāsravadharmābhisaṃskāraṃ ca... | laukikalokottaradharmābhisaṃskāraṃ ca... | cintyācintyadharmābhisaṃskāraṃ ca... | niyatāniyatadharmābhisaṃskāraṃ ca... | śrāvakapratyekabuddhadharmābhisaṃskāraṃ ca... | bodhisattvacaryādharmābhisaṃskāraṃ ca... | tathāgatabhūmidharmābhisaṃskāraṃ ca... | saṃskṛtadharmābhisaṃskāraṃ ca.. | asaṃskṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti ||



sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti | kleśagahanopacāraṃ ca... | karmagahanopacāraṃ ca... | indriyagahanopacāraṃ ca ... | adhimuktigahanopacāraṃ ca... | dhātugahanopacāraṃ ca... | āśayānuśayagahanopacāraṃ ca... | upapattigahanopacāraṃ ca... | vāsanānusaṃdhigahanopacāraṃ ca... | trirāśivyavasthānagahanopacāraṃ ca yathābhūtaṃ prajānāti | sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti | cittavicitratāṃ ca cittakṣaṇalaghuparivartabhaṅgabhaṅgatāṃ ca cittaśarīratāṃ ca cittānantyasarvataḥprabhūtatāṃ ca cittaprabhāsvaratāṃ ca cittasaṃkleśaniḥkleśatāṃ ca cittabandhavimokṣatāṃ ca cittamāyāviṭhapanatāṃ ca cittayathāgatipratyupasthānatāṃ ca yāvadanekāni cittanānātvasahasrāṇi yathābhūtaṃ prajānāti | sa kleśānāṃ dūrānugatatāṃ ca yathābhūtaṃ prajānāti | prayogānantatāṃ ca... | sahajāvinirbhāgatāṃ ca... | anuśayaparyutthānaikārthatāṃ ca... | cittasaṃprayogāsaṃprayogatāṃ ca... | upapattisaṃdhiyathāgatipratyupasthānatāṃ ca... | traidhātukavibhaktitāṃ ca... | tṛṣṇāvidyādṛṣṭiśalyamānamahāsāvadyatāṃ ca... | trividhakarmaṇi dānānupacchedatāṃ ca... | samāsato yāvaccaturaśītikleśacaritanānātvasahasrānupraveśatāṃ ca yathābhūtaṃ prajānāti | sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca... | vijñaptyavijñaptitāṃ ca... | cittasahajāvinirbhāgatāṃ ca... | svarasakṣaṇakṣīṇabhaṅgopacayāvipraṇāśaphalānusaṃdhitāṃ ca... | vipākavipākatāṃ ca... kṛṣṇaśuklākṛṣṇaśuklānekadeśakarmasamādānavaimātratāṃ ca... | karmakṣetrāpramāṇatāṃ ca... | āryalaukikapravibhaktitāṃ ca... | lokottaradharmavyavasthānatāṃ ca... | (sopādānānupādānatāṃ ca...| saṃskṛtāsaṃskṛtatāṃ ca |) dṛṣṭadharmopapadyāparaparyāyavedanīyatāṃ ca... | yānāyānaniyatāniyatatāṃ ca... | samāsato yāvaccaturaśītikarmanānātvasahasrapravibhaktivicayakauśalyaṃ ca yathābhūtaṃ prajānāti | sa indriyāṇāṃ mṛdumadhyādhimātratāṃ ca... | pūrvāntāparāntasaṃbhedāsaṃbhedatāṃ ca... | udāramadhyanikṛṣṭatāṃ ca... | kleśasahajāvinirbhāgatāṃ ca... | yānāyānaniyatāniyatatāṃ ca...| yathāparipavkāparipakvavaineyikatāṃ ca... | indriyajālānuparivartanalaghubhaṅganimittagrahaṇatāṃ ca...| indriyādhipatyānavamardanīyatāṃ ca... | vivartyāvivartyendriyapravibhāgatāṃ ca... | dūrānugatasahajāvinirbhāganānātvavimātratāṃ ca, samāsato yāvadanekānīndriyanānātvasahasrāṇi prajānāti | so'dhimuktīnāṃ mṛdumadhyādhimātratāṃ ca...yāvadanekānyadhimuktinānātvasahasrāṇi prajānāti | sa dhātūnāṃ.... | sa āśayānāṃ.... | so'nuśayānāmāśayasahajacittasahajatāṃ ca.... | cittasaṃprayogatāṃ ca... | viprayogavibhāgadūrānugatatāṃ ca... | anādikālānuddhaṭitatāṃ ca... | sarvadhyānavimokṣasamādhisamāpattyabhijñāprasahyatāṃ ca | traidhātukasaṃdhisunibaddhatāṃ ca | anādikālacittanibandhasamudācāratāṃ ca | āyatanadvārasamudayavijñaptitāṃ ca | pratipakṣālābhādravyabhūtatāṃ ca | bhūmyāyatanasamavadhānāsamavadhānatāṃ ca | ananyāryamārgasamuddhaṭanatāṃ ca prajānāti | sa upapattinānātvatāṃ ca | yathākarmopapattitāṃ ca | nirayatiryagyonipretāsuramanuṣyadevavyavasthānatāṃ ca | rūpārūpyopapattitāṃ ca | saṃjñāsaṃjñopapattitāṃ ca | karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca | nāmarūpasahajāvinirbhāgatāṃ ca | bhavasaṃmohatṛṣṇābhilāṣasaṃdhitāṃ ca | bhoktukāmabhavitukāmasattvaratyanavarāgratāṃ ca | traidhātukāvagrahaṇasaṃjñāniṣkarṣaṇatāṃ ca prajānāti | sa vāsanānāmupacārānupacāratāṃ ca... | yathāgatisaṃbandhavāsanāvāsitatāṃ ca | yathāsattvacaryācaraṇavāsitatāṃ ca | yathākarmakleśābhyāsavāsitatāṃ ca | kuśalākuśalāvyākṛtadharmābhyāsavāsitatāṃ ca | punarbhavagamanādhivāsitatāṃ ca... | anupūrvādhivāsitatāṃ ca | dūrānugatānupacchedakleśopakarṣaṇavikārānuddharaṇavāsitatāṃ ca | dravyabhūtādravyabhūtavāsitatāṃ ca | śrāvakapratyekabuddhabodhisattvatathāgatadarśanaśravaṇasaṃvāsavāsitatāṃ ca prajānāti | sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca prajānāti mithyātvaniyatatāṃ ca | ubhayatvāniyatatāṃ ca... | samyagdṛṣṭisamyagniyatatāṃ ca mithyādṛṣṭimithyā...niyatatāṃ ca | tadubhayavigamādaniyatatāṃ ca pañcānantaryānyatamamithyādṛṣṭiniyatatāṃ ca... | pañcendriyasamyagniyatatāṃ ca... | aṣṭamithyātvamithyāniyatatāṃ ca... | samyaktvasamyagniyatatāṃ ca... | apunaḥkāritatāṃ ca... | mātsaryerṣyāghṛṇopacārāvinivṛttyā mithyāniyatatāṃ ca... | āryānuttaramārgabhāvanopasaṃhārasamyaktvaniyatatāṃ ca... | tadubhayavigamādaniyatarāśyupadeśatāṃ ca prajānāti | iti hi bho jinaputra evaṃjñānānugato bodhisattvaḥ sādhumatyāṃ bodhisattvabhūmau pratiṣṭhita ityucyate ||



so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthita evaṃ caryāvimātratāṃ sattvānāmajñāya tathaiva mokṣopasaṃhāramupasaṃharati | sa sattvaparipākaṃ prajānāti | sattvavinayaṃ ca... | śrāvakayānadeśanāṃ ca | pratyekabuddhayānadeśanāṃ ca | bodhisattvayānadeśanāṃ ca | tathāgatabhūmideśanāṃ ca prajānāti | sa evaṃ jñātvā tathatvāya sattvebhyo dharmaṃ deśayati |

yathāśayavibhaktito yathānuśayavibhaktito yathendriyavibhaktito yathādhimuktivibhaktito yathāgocaravibhāgajñānopasaṃhārataḥ sarvagocarajñānānugamanato yathādhātugahanopacārānugamanato yathāgatyupapattikleśakarmavāsanānuvartanato yathārāśivyavasthānānugamanato yathāyānādhimokṣavimuktiprāptito'nantavarṇarūpakāyasaṃdarśanataḥ sarvalokadhātumanojñasvaravijñāpanataḥ sarvarutaravitaparijñānataḥ sarvapratisaṃvidviniścayakauśalyataśca dharmaṃ deśayati ||



so'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ san bodhisattvo dharmabhāṇakatvaṃ kārayati, tathāgatadharmakośaṃ ca rakṣati | sa dharmābhāṇakagatimupagato'pramāṇajñānānugatena kauśalyena catuḥpratisaṃvidabhinirhṛtayā bodhisattvavācā dharmaṃ deśayati | tasya satatasamitamasaṃbhinnāścatasro bodhisattvapratisaṃvido'nupravartante | katamāścatasraḥ? yaduta dharmapratisaṃvit arthapratisaṃvit niruktipratisaṃvit pratibhānapratisaṃvit ||



sa dharmapratisaṃvidā svalakṣaṇaṃ dharmāṇāṃ prajānāti | arthapratisaṃvidā vibhaktiṃ dharmāṇāṃ prajānāti | niruktipratisaṃvidā asaṃbhedadeśanāṃ dharmāṇāṃ prajānāti | pratibhānapratisaṃvidā anuprabandhānupacchedatāṃ dharmāṇāṃ prajānāti ||



punaraparaṃ dharmapratisaṃvidā abhāvaśarīraṃ dharmāṇāṃ prajānāti | arthapratisaṃvidā udayāstagamanaṃ dharmāṇāṃ prajānāti | niruktipratisaṃvidā sarvadharmaprajñaptyacchedanadharmaṃ deśayati | pratibhānapratisaṃvidā yathāprajñaptyavikopanatāparyantatayā dharmaṃ deśayati ||



punaraparaṃ dharmapratisaṃvidā pratyutpannavibhaktiṃ dharmāṇāṃ prajānāti | arthapratisaṃvidā atītānāgatavibhaktiṃ dharmāṇāṃ prajānāti | niruktipratisaṃvidā atītānāgapratyutpannāsaṃbhedato dharmaṃ deśayati | pratibhānapratisaṃvidā ekaikamadhvānamārabhya aparyantadharmālokatayā dharmaṃ deśayati ||



punaraparaṃ dharmapratisaṃvidā dharmaprabhedaṃ prajānāti | arthapratisaṃvidā arthaprabhedaṃ prajānāti | niruktipratisaṃvidā yathārutadeśanatayā dharmaṃ deśayati | pratibhānapratisaṃvidā yathānuśayajñānaṃ deśayati ||



punaraparaṃ dharmapratisaṃvidā dharmajñānavibhaktyasaṃbhedakauśalyaṃ prajānāti | arthapratisaṃvidā anvayajñānatathātvavyavasthānaṃ prajānāti | niruktipratisaṃvidā saṃvṛtijñānasaṃdarśanāsaṃbhedatayā nirdiśati | pratibhānapratisaṃvidā paramārthajñānakauśalyena dharmaṃ deśayati ||



punaraparaṃ dharmapratisaṃvidā ekanayāvikopaṃ dharmāṇāṃ prajānāti | arthapratisaṃvidā skandhadhātvāyatanasatyapratītyasamutpādakauśalyānugamamavatarati | niruktipratisaṃvidā sarvajagadabhigamanīyasumadhuragirinirghoṣākṣarairnirdiśati | pratibhānapratisaṃvidā bhūyo bhūyo'paryantadharmāvabhāsatayā nirdiśati ||



punaraparaṃ dharmapratisaṃvidā ekayānasamavasaraṇanānātvaṃ prajānāti | arthapratisaṃvidā pravibhaktayānavimātratāṃ prajānāti | niruktipratisaṃvidā sarvayānānyabhedena nirdiśati | pratibhānapratisaṃvidā ekaikaṃ yānamaparyantadharmābhāsena deśayati ||



punaraparaṃ dharmapratisaṃvidā sarvabodhisattvacarijñānacaridharmacarijñānānugamamavatarati | arthapratisaṃvidā daśabhūmivyavasthānanirdeśapravibhaktimavatarati | niruktipratisaṃvidā yathābhūmimārgopasaṃhārasaṃbhedena nirdiśati | pratibhānapratisaṃvidā ekaikāṃ bhūmimaparyantākāreṇa nirdiśati ||



punaraparaṃ dharmapratisaṃvidā sarvatathāgataikalakṣaṇānubodhamavatarati | arthapratisaṃvidā nānākālavastulakṣaṇavibhaṅgānugamaṃ prajānāti | niruktipratisaṃvidā yathābhisaṃbodhiṃ vibhaktinirdeśena nirdiśati | pratibhānapratisaṃvidā ekaikaṃ dharmapadamaparyantakalpāvyavacchedena nirdiśati ||



punaraparaṃ dharmapratisaṃvidā sarvatathāgatavāgbalavaiśarādyabuddhadharmamahākaruṇāpratisaṃvitprayogadharmacakrānupravarta-mānasarvajñajñānānugamaṃ prajānāti | arthapratisaṃvidā caturaśītisattvacaritasahasrāṇāṃ yathāśayaṃ yathendriyaṃ yathādhimuktivibhaktitastathāgataghoṣaṃ prajānati | niruktipratisaṃvidā sarvasattvacaryāsaṃbhedatastathāgataghoṣānuraveṇa nirdiśati | pratibhānapratisaṃvidā tathāgatajñānaprabhācaryāmaṇḍalādhimukttyā dharmaṃ deśayati ||



sa evaṃ pratisaṃvidā jñānābhinirhārakuśalo bho jinaputra bodhisattvo navamīṃ bodhisattvabhūmimanuprāptastathāgatadharmakośaprāpto mahādharmabhāṇakatvaṃ ca kurvāṇaḥ arthavatīdhāraṇīpratilabdhaśca bhavati | dharmavatī...| jñānābhinirhāravatī...| avabhāsavatī...| vasumatīdhāraṇī...| sumatidhāraṇī...| tejodhāraṇī... | asaṅgamukhadhāraṇī... | ananta... | vicitrārthakośa... | sa evamādīnāṃ dhāraṇīpadānāṃ paripūrṇāni daśadhāraṇīmukhāsaṃkhyeyaśatasahasrāṇi pratilabhate | tathā asaṃkhyeyaśatasahasrānugatenaiva svarāṅgakauśalyena tāvadapramāṇānugatenaiva pratibhānavibhaktimukhena dharmaṃ deśayati | sa evamapramāṇairdhāraṇīmukhāsaṃkhyeyaśatasahasrairdaśasu dikṣu aprameyāṇāṃ buddhānāṃ bhagavatāṃ sakāśāddharmaṃ śṛṇoti | śrutvā ca na vismārayati | yathāśrutaṃ ca apramāṇavibhaktita evaṃ nirdiśati ||



sa ekasya tathāgatasya sakāśāddaśabhirdhāraṇīmukhāsaṃkhyeyaśatasahasrairdharmān paryavāpnoti | yathā caikasya, evamaparyantānāṃ tathāgatānām | sa praṇidhānamātreṇa bahutaraṃ samyaksaṃbuddhasakāśāddharmamukhālokaṃ saṃpratīcchati, na tveva mahābāhuśrutyaprāptaḥ śrāvakaḥ śrutodgrahaṇadhāraṇīpratilabdhaḥ kalpaśatasahasrodgrahaṇādhiṣṭhānena | sa evaṃ dhāraṇīprāptaśca bhavati pratibhānaprāptaśca dharmasāṃkathyaṃ saṃniṣaṇṇaḥ sarvāvatīṃ trisāhasramahāsāhasralokadhātuṃ spharitvā yathāśayavibhaktitaḥ sattvebhyo dharmaṃ deśayati dharmāsane niṣaṇṇaḥ | dharmāsanaṃ cāsya tathāgatānabhiṣekabhūmiprāptān bodhisattvān sthāpayitvā sarvato viśiṣṭamapramāṇāvabhāsaprāptaṃ bhavati | sa dharmāsane niṣaṇṇa ākāṅkṣan ekaghoṣodāhāreṇa sarvaparṣadaṃ nānāghoṣarutavimātratayā saṃjñāpayati | ākāṅkṣan nānāghoṣanānāsvarāṅgavibhaktibhirājñāpayati | ākāṅkṣan raśmimukhopasaṃhārairdharmamukhāni niścārayati | ākāṅkṣan sarvaromakūpebhyo ghoṣānniścārayati | ākāṅkṣan yāvattrisāhasramahāsāhasrāyāṃ lokadhātau rūpāvabhāsāstebhyaḥ sarvarūpāvabhāsebhyo dharmarutāni niścārayati | ākāṅkṣan ekasvararutena sarvadharmadhātuṃ vijñāpayati | ākāṅkṣan sarvarutanirghoṣeṣu dharmarutamadhitiṣṭhati | ākāṅkṣan sarvalokadhātuparyāpannebhyo gītāvādyatūryaśabdebhyo dharmarutaṃ niścārayati | ākāṅkṣan ekākṣararutātsarvadharmapadaprabhedarutaṃ niścārayati | ākāṅkṣan anabhilāpyānabhilāpyalokadhātvaparyantataḥ pṛthivyaptejovāyuskandhebhyaḥ sūkṣmaparamāṇurajaḥprabhedata ekaikaparamāṇurajonabhilāpyāni dharmamukhāni niścārayati | sacettaṃ trisāhasramahāsāhasralokadhātuparyāpannaḥ sarvasattvā upasaṃkramya ekakṣaṇalavamuhūrtena praśnān paripṛccheyuḥ, ekaikaśca teṣāmapramāṇarutavimātratayā paripṛcchet, yaṃ caikaḥ sattvaḥ paripṛcchenna taṃ dvitīyaḥ, taṃ bodhisattvaḥ sarvasattvarutapadavyañjanamudgṛhṇiyāt | udgṛhya caikarutābhivyāhāreṇa teṣāṃ sarvasattvānāṃ cittāśayān paritoṣayet (yāvadanabhilāpyalokadhāturpayāpannā vā sattvā upasaṃkramya ekakṣaṇalavamuhūrtena praśnān paripṛccheyuḥ, ekaikaśca teṣāmapramāṇarutavimātratayā paripṛcchet, yaṃ caikaḥ paripṛcchenna taṃ dvitīyaḥ, taṃ bodhisattva ekakṣaṇalavamuhūrtenaiva sarvamudgṛhya ekodāhāreṇaiva sarvānājñāpayet | yāvadanabhilāpyānapi lokadhātūn spharitvā yathāśayendriyādhimuktitaḥ sattvebhyo dharmaṃ deśayati | dharmasāṃkathyaṃ niṣaṇṇaśca tathāgatādhiṣṭhānasaṃpratyeṣakaḥ sakalena buddhakāryeṇa sarvasattvānāṃ pratyupasthito bhavati | sa bhūyasyā mātrayā evaṃ jñānāvabhāsapragrahaṇamārabhate | sacedekasmin vālāgraprasare yāvantyanabhilāpyeṣu lokadhātuṣu paramāṇurajāṃsi tāvantastathāgatāstāvadapramāṇaprāpteṣveva parṣanmaṇḍaleṣu dharmaṃ deśayeyuḥ | ekaikaśca tathāgatastāvadapramāṇaprāptebhyaḥ sarvasattvebhyo nānātvato dharmaṃ deśayet, ekaikasmiṃśca sattvāśayasaṃtāne tāvadapramāṇameva dharmopasaṃhāramupasaṃharet | yathā caikastathāgataḥ parṣanmaṇḍale tathā te sarve tathāgatāḥ | yathā caikasmin vālāgraprasare tathā sarvasmin dharmadhātau | tatrāsmābhistādṛśaṃ smṛtivaipulyamabhinirhartavyaṃ yathaikakṣaṇena sarvatathāgatānāṃ sakāśāddharmāvabhāsaṃ pratyeṣemahi ekarutāvyatirekāt | yāvanti ca tāni yathāparikīrtitāni parṣanmaṇḍalāni nānānikāyadharmapravaṇaikaparipūrṇāni, tatrāsmābhistādṛśaṃ prajñāvabhāsaviniścayapratibhānaṃ pariśodhyaṃ yadekakṣaṇena sarvasattvān paritoṣayet, kiṃ punariyatsu lokadhātuṣu sattvāni ||



sa imāṃ sādhumatīṃ bodhisattvabhūmimanuprāpto bodhisattvo bhūyasyā mātrayā rātriṃdivamananyamanasikāraprayukto bhūtvā buddhagocarānupraviṣṭastathāgatasamavadhānaprāpto gambhīrabodhisattvavimokṣānuprāpto bhavati | sa evaṃjñānānugato bodhisattvaḥ samāhitastathāgatadarśanaṃ na vijahāti | ekaikāsmiṃśca kalpe'nekān buddhān, anekāni buddhaśatāni...anekāni buddhakoṭinayutaśatasahasrāṇi... | dṛṣṭvā ca satkaroti gurukaroti mānayati pūjayati | audārikena buddhadarśanena pūjopasthānaṃ notsṛjati | tāṃśca tathāgatān praśnān paripṛcchati | sa dharmadharaṇīnirdeśābhinirjāto bhavati | tasya bhūyasyā mātrayā tāni kuśalamūlānyuttaptatamānyasaṃhāryāṇi bhavanti | tadyathāpi nāma bho jinaputrāstadeva jātarūpamābharaṇīkṛtaṃ supariniṣṭhitaṃ kuśalena karmāreṇa rājñaścakravartina uttamāṅge kaṇṭhe vā ābaddhamasaṃhārya bhavati sarvakoṭṭarājānāṃ cāturdvipakānāṃ ca sattvānāmābharaṇavikṛtaiḥ, evameva bho jinaputrā bodhisattvasya asyāṃ sādhumatyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāni mahājñānāloka suvibhaktānyuttapyante, asaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhairadharabhūmisthitaiśca bodhisattvaiḥ | tasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanānyavabhāsya tata eva vyāvartate | tadyathāpi nāma bho jinaputrā dvisāhasriko mahābrahmā sarvasmin dvisāhasrike lokadhātau gahananimnopacārānavabhāsayati, evameva bho jinaputrā bodhisattvasya asyāṃ sādhumatyāṃ bodhisattvabhūmau sthitasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanānyavabhāsya tata eva vyāvartate | tasya daśabhyaḥ pāramitābhyo balapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudācarati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasya sādhumatī nāma navamī bodhisattvabhūmiḥ...mahābrahmā bhavati mahābalasthāmaprāpto dvisāhasrādhipatirabhibhūḥ...pāramitopadeśeṣvasaṃhāryaḥ sattvāśayaparipṛcchānirdeśaiḥ | yacca kiṃcit... ||



sādhumatī nāma navamī bhūmiḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project