Digital Sanskrit Buddhist Canon

8 acalā nāma aṣṭamī bhūmiḥ

Technical Details
8 acalā nāma aṣṭamī bhūmiḥ |



vajragarbho bodhisattva āha - yo'yaṃ bhavanto jinaputrā bodhisattvaḥ saptasu bodhisattvabhūmiṣu sukṛtavicayaḥ prajñopāyābhyāṃ supariśodhitamārgaḥ susaṃbhṛtasaṃbhāraḥ suparibaddhamahāpraṇidhānaḥ adhiṣṭhitatathāgatādhiṣṭhānaḥ svakuśalamūlabalādhānaprāptaḥ tathāgatabalavaiśāradyāveṇikabuddhadharmānugatasaṃjñāmanasikāraḥ supariśodhitādhyāśayasaṃkalpa puṇyajñānabalābhyudgataḥ mahākaruṇākṛpābhyāṃ sarvasattvānutsṛṣṭaprayogaḥ apramāṇajñānapathānugataḥ, sa sarvadharmāṇāmādyanutpannatāṃ ca yathābhūtamavatarati | ajātatāṃ ca alakṣaṇatāṃ ca asaṃbhūtatāṃ ca avināśitāṃ ca aniṣṭhitatāṃ ca apravṛttitāṃ ca anabhinivṛttitāṃ ca abhāvasvabhāvatāṃ ca ādimadhyaparyavasānasamatāṃ ca tathatāvikalpasarvajñajñānapraveśatāṃ ca sarvadharmāṇāṃ yathābhūtamavatarati | sa sarvaśaścittamanovijñānavikalpasaṃjñāpagato'navagṛhītākāśasamo'bhyavakāśaprakṛtito'vatīrṇo'nutpattikadharmakṣāntiprāpta ityucyate ||



tatra bhavanto jinaputrā evaṃ kṣāntisamanvāgato bodhisattvaḥ sahapratilambhādacalāyā bodhisattvabhūmergambhīraṃ bodhisattvavihāramanuprāpto bhavati durājñātamasaṃbhinnaṃ sarvanimittāpagataṃ sarvasaṃjñāgrahavyāvṛttamapramāṇamasaṃhāryaṃ sarvaśrāvakapratyekabuddhaiḥ sarvavivekābhimukhībhūtam | tadyathāpi nāma bhavanto jinaputrā bhikṣurṛddhimāṃścetovaśipāramitāprāpto'nupūrveṇa navamaṃ nirodhaṃ samāpannaḥ sarveñjitamanyanāspanditavikalpāpagato bhavati, evameva bhavanto jinaputrā bodhisattvo'syā aṣṭamyā acalāyā bodhisattvabhūmeḥ sahapratilambhātsarvābhogavigato'nābhogadharmatāprāptaḥ kāyavākcittautsukyāpagataḥ sarveñjitamanyanāspanditavikalpāpagato vipākadharmatāvasthito bhavati | tadyathāpi nāma bho jinaputrāḥ puruṣaḥ suptaḥ svapnāntaragato mahaughaprāptamātmānaṃ saṃjānīte | sa tatra mahadvyāyāmautsukyamārabhetottaraṇāya | sa tenaiva mahatā vyāyāmautsukyena vibudhyeta | samanantaravibuddhaśca vyāyāmautsukyabhayāpagato bhavet | evameva bho jinaputrā bodhisattvaścaturmahaughaprāptaṃ sattvakāyaṃ saṃjānāna uttaraṇābhiprāyaḥ sarvajñajñānābhisaṃbodhāya mahadvyāyāmautsukyamārabhate | sa mahāvīryārambhaprāptaḥ samanantaramanuprāpta imāmacalāṃ bodhisattvabhūmiṃ sarvābhogavigato bhavati | tasya sarveṇa sarvaṃ dvayasamudācāro vā nimittasamudācāro vā nābhāsībhavati | tadyathāpi nāma bho jinaputrā brahmalokopapattisthitaḥ kāmāvacarān kleśān na samudācarati, evameva bho jinaputrā bodhisattvo'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati | sarvabuddhasamudācāramapi...bodhisamudācāramapi...bodhisattvasamudācāramapi...pratyekabuddhasamudācāramapi...-śrāvakasamudācāramapi...nirvāṇasamudācāramapi...arhatsamudācāramapi...anāgāmisamudācāramapi...-nirvāṇasamudācāramapi...arhatsamudācāramapi...anāgāmisamudācāramapi...sakṛdāgāmisamudācāramapi...-srotaāpannasamudācāramapi na samudācarati | kaḥ punarvādo laukikān samudācārān samudācariṣyatīti ||



tasya khalu bho jinaputra bodhisattvasya evamimāmacalāṃ bodhisattvabhūmimanugatasya pūrvapraṇidhānabalādhānasthitasya buddhā bhagavantastasmin dharmamukhasrotasi tathāgatajñānopasaṃhāraṃ kurvanti | evaṃ cainaṃ bruvanti - sādhu sādhu kulaputra | eṣā paramārthakṣāntirbuddhadharmānugamāya | api tu khalu punaḥ kulaputra yā asmākaṃ daśabalacaturvaiśāradyabuddhadharmasamṛddhiḥ, sā tava nāsti | tasyā buddhadharmasamṛddheḥ paryeṣaṇāya abhiyogaṃ kuru, vīryamārabhasva | etadeva kṣāntimukhaṃ monmokṣīḥ | api tu khalu punaḥ kulaputra kiṃcāpi tvayaivaṃ śāntavimokṣavihāro'nuprāptaḥ, imān punaraśāntānapraśāntān bālapṛthagjanān nānākleśasamudācāraprāptān vividhavitarkopahatamānasān samanvāhara, apekṣasva | api tu khalu punaḥ kulaputra pūrvapraṇidhānamanusmara sattvārthasaṃprāpaṇaṃ jñānamukhācintyatāṃ ca | api tu khalu punaḥ kulaputra eṣā sarvadharmāṇāṃ dharmatā | utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣā dharmatā dharmadhātusthitiḥ yadidaṃ sarvadharmaśūnyatā sarvadharmānupalabdhiḥ | naitayā tathāgatā eva kevalaṃ prabhāvyante, sarvaśrāvakapratyekabuddhā api hyetāmavikalpadharmatāmanuprāpnuvanti | api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca jñānāpramāṇatāṃ ca buddhakṣetrāpramāṇatāṃ ca jñānābhinirhārāpramāṇatāṃ ca prabhāmaṇḍalāpramāṇatāṃ ca svarāṅgaviśuddhyapramāṇatāṃ ca | tathaiva tvamapyabhinirhāramutpādaya | api tu khalu punaḥ kulaputra ekastveṣa āloko yo'yaṃ sarvadharmanirvikalpālokaḥ | īdṛśāstu kulaputra dharmālokāstathāgatānāmaparyantagatā aparyantakṛtā aparyantabaddhāḥ, yeṣāṃ saṃkhyā nāsti, gaṇanā pramāṇamupaniṣadaupamyaṃ nāsti, teṣāmadhigamāya abhinirhāramutpādaya | api tu khalu punaḥ kulaputra prekṣasva tāvaddaśasu dikṣu apramāṇakṣetratāṃ ca apramāṇasattvatāṃ ca apramāṇadharmavibhaktitāṃ ca | tatsarvamanugaṇaya | yathāvattayā abhinirhāramutpādaya | iti hi bho jinaputra te buddhā bhagavanta evaṃbhūmyanugatasya bodhisattvasya evaṃ pramukhānyaprameyāṇyasaṃkhyeyāni jñānābhinirhāramukhānyupasaṃharanti, yairjñānābhinirhāramukhairbodhisattvo'pramāṇajñānavibhaktito'bhinirhārakarmābhiniṣpādayati ||



ārocayāmi te bho jinaputra, prativedayāmi | te cedbuddhā bhagavantastaṃ bodhisattvamevaṃ sarvajñajñānābhinirhāramukheṣu nāvatārayeyuḥ, tadevāsya parinirvāṇaṃ bhavetsarvasattvakāryapratiprasrabdhiśca | tena khalu punarbuddhā bhagavantastasya bodhisattvasya tāvadapramāṇaṃ jñānābhinirhārakarmopasaṃharanti, yasyaikakṣaṇābhinirhṛtasya jñānābhinirhārakarmaṇaḥ sa pūrvakaḥ prathamacittotpādamupādāya yāvatsaptamīṃ bhūmipratiṣṭhāmupāgata ārambhaḥ śatatamīmapi kalāṃ nopeti, sahasratamīmapi, śatasahasratamīmapi...peyālaṃ...koṭīniyutaśatasahasratamīmapi kalāṃ nopeti, saṃkhyāmapi, gaṇanāmapi, upamāmapi, upanisāmapi, yāvadaupamyamapi na kṣamate | tatkasya hetoḥ? tathā hi bho jinaputra pūrvamekakāyābhinirhāratayā caryābhinirhāro'bhūt | imāṃ punarbhūmiṃ samārūḍhasya bodhisattvasya apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati | apramāṇaghoṣābhinirhārataḥ apramāṇajñānābhinirhārataḥ apramāṇopapattyabhinirhārataḥ apramāṇakṣetrapariśodhanataḥ apramāṇasattvaparipācanataḥ apramāṇabuddhapūjopasthānataḥ apramāṇadharmakāyānubodhataḥ apramāṇābhijñābalādhānābhinirhārataḥ apramāṇaparṣanmaṇḍalavibhaktyabhinirhārataśca apramāṇānugatena kāyavāṅmanaskarmābhinirhāreṇa sarvabodhisattvacaryābalaṃ samudāgacchatyavicālyayogena | tadyathāpi nāma bho jinaputra mahāsamudragāmī poto'prāpto mahāsamudraṃ sābhogavāhano bhavati | sa eva samanantaramanuprāpto mahāsamudramanābhogavāhano vātamaṇḍalīpraṇīto yadekadivasena mahāsamudre kramate, tatsarvasābhogavāhanatayā na śakyaṃ varṣaśatenāpi tāvadaprameyamanuprāptum | evameva bho jinaputra bodhisattvaḥ susaṃbhṛtamahākuśalamūlasaṃbhāro mahāyānasamudāgamābhirūḍho mahābodhisattvacaryāsāgaramanuprāpto yadekamuhūrtena jñānānābhogatayā sarvajñajñānenākramati, tanna śakyaṃ pūrvakeṇa sābhogakarmaṇā kalpaśatasahasreṇāpi tāvadaprameyamanuprāptum ||



tatra bho jinaputra bodhisattvo'ṣṭamīṃ bodhisattvabhūmimanuprāpto mahatyā upāyakauśalyajñānābhinirhārānābhogaprasṛtayā bodhisattvabuddhyā sarvajñajñānaṃ vicārayan lokadhātusaṃbhavaṃ ca vicārayati, lokadhātuvibhavaṃ ca vicārayati | sa yathā ca lokaḥ saṃvartate, taṃ ca prajānāti | yathā ca loko vivartate,...| yena ca karmopacayena lokaḥ saṃvartate,... | yena ca karmakṣayeṇa loko vivartate,...| yāvatkālaṃ ca lokaḥ saṃvartate, ...| yāvatkālaṃ ca loko vivartate, ...| yāvatkālaṃ ca lokaṃ saṃvṛttastiṣṭhati,...| yāvatkālaṃ ca loko vivṛttastiṣṭhati, taṃ ca prajānāti sarvatra cānavaśeṣataḥ | sa pṛthivīdhātuparīttatāṃ ca prajānāti mahadgatatāṃ ca...apramāṇatāṃ ca...vibhaktitāṃ ca prajānāti | abdhātu...| tejodhātu...| vāyudhātu...| sa paramāṇurajaḥsūkṣmatāṃ ca prajānāti, mahadgatatāṃ ca apramāṇatāṃ ca vibhaktitāṃ ca prajānāti |

apramāṇaparamāṇurajovibhaktikauśalyaṃ ca prajānāti | asyāṃ ca lokadhātau yāvanti pṛthivīdhātoḥ paramāṇurajāṃsi tāni prajānāti | yāvanti abdhātoḥ... | tejodhātoḥ...| vāyudhātoḥ...| yāvantyo ratnavibhaktayo yāvanti ca ratnaparamāṇurajāṃsi tāni prajānāti | sattvakāya... | kṣetrakāya... | sa sattvānāṃ kāyaudārikatāṃ ca kāyasūkṣmatāṃ ca kāyavibhaktitāṃ ca prajānāti | yāvanti paramāṇurajāṃsi saṃbhūtāni nairayikakāyāśrayatastāni prajānāti | tiryagyonikāyāśrayataḥ... | ...yamalokakāyāśrayataḥ... | ...asuralokakāyāśrayataḥ.... | devalokakāyāśrayataḥ .... | manuṣyalokakāyāśrayataḥ.... | sa evaṃ paramāṇurajaḥprabhedajñānāvatīrṇaḥ kāmadhātusaṃvartaṃ ca prajānāti | rūpadhātuvivartaṃ... | ārūpyadhātuvivartaṃ ca prajānāti | rūpadhātuparīttatāṃ.... ārūpyadhātuparīttatāṃ... | āmadhātuparīttatāṃ ca mahadgatatāṃ ca apramāṇatāṃ ca vibhaktitāṃ ca prajānāti | rūpadhātuparīttatāṃ... ārūpyadhātuparīttataṃ... | kāmadhātuparīttatāṃ ca mahadgatatāṃ ca apramāṇatāṃ ca vibhaktitāṃ ca prajānāti | rūpadhātvārūpyadhātuparīttatāṃ... | traidhātukavicārajñānānugame svabhinirhṛtajñānālokaḥ sattvakāyaprabhedajñānakuśalaḥ kṣetrakāyavibhāgajñānakuśalaśca sattvopapattyāyatanābhinirhāre buddhiṃ cārayati | sa yādṛśī sattvānāmupapattiśca kāyasamudāgamaśca, tādṛśameva svakāyamadhitiṣṭhati sattvaparipācanāya | sa ekāmapi trisāhasramahāsāhasrāṃ lokadhātuṃ spharitvā sattvānāṃ svakāyaṃ vibhaktyadhimuktiṣu tathatvāyopapattaye'bhinirharati pratibhāsajñānānugamanatayā (yathā sattvāḥ paripākaṃ gacchantyanuttarasamyaksaṃbodhivimuktaye) | evaṃ dve vā tisro vā catasro vā pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā yāvadanabhilāpyā api trisāhasramahāsāhasrā lokadhātūḥ spharitvā sattvānāṃ svakāyaṃ...peyālaṃ...pratibhāsajñānānugamanatayā | sa evaṃjñānasamanvāgato'syāṃ bhūmau supratiṣṭhita ekabuddhakṣetrācca na calati, anabhilāpyeṣu buddhakṣetreṣu tathāgataparṣanmaṇḍaleṣu ca pratibhāsaprāpto bhavati ||



yādṛśī sattvānāṃ kāyavibhaktiśca varṇaliṅgasaṃsthānārohapariṇāhādhimuktyadhyāśayaśca teṣu buddhakṣetreṣu teṣu ca parṣanmaṇḍaleṣu tatra tatra tathā tathā svakāyamādarśayati | sa śramaṇaparṣanmaṇḍaleṣu śramaṇavarṇarūpamādarśayati | brāhmaṇaparṣanmaṇḍaleṣu brāhmaṇavarṇarūpamādarśayati | kṣatriya...| vaiśya...| śūdra... | gṛhapati... | cāturmahārājika... | trāyastriṃśa... | evaṃ yāma... | tuṣita... | nirmāṇarati... | paranirmitavaśavarti... | māra... | brahma... | yāvadakaniṣṭha... | śrāvakavaineyikānāṃ sattvānāṃ śrāvakakāyavarṇarūpamādarśayati | pratyekabuddhavaineyikānāṃ sattvānāṃ pratyekabuddhakāyavarṇarūpamādarśayati | bodhisattva... | tathāgata... | iti hi bho jinaputra yāvanto'nabhilāpyeṣu buddhakṣetreṣu sattvānāmupapattyāyatanādhimuktiprasarāsteṣu tathatvāya svakāyavibhaktimādarśayati ||



sa sarvakāyavikalpāpagataḥ kāyasamatāprāptaḥ (taccāsya kāyasaṃdarśanamakṣūṇamavandhyaṃ ca sattvaparipākavinayāya) sa sattvakāyaṃ ca prajānāti | kṣetrakāyaṃ ca... | karmavipākakāyaṃ ca... | śrāvakakāyaṃ ca... | pratyekabuddhakāyaṃ ca ... | bodhisattvakāyaṃ ca... | tathāgatakāyaṃ ca... | jñānakāyaṃ ca... | dharmakāyaṃ ca... | ākāśakāyaṃ ca prajānāti | sa sattvānāṃ cittāśayābhinirhāramājñāya yathākālaparipākavinayānatikramādākāṅkṣan sattvakāyaṃ svakāyamadhitiṣṭhati | evaṃ kṣetrakāyaṃ karmavipākakāyaṃ...ātmakāyamadhitiṣṭhati | sa sattvānāṃ cittāśayābhinirhāramājñāya yaṃ yameva kāyaṃ yasmin yasmin kāye ākāṅkṣati, taṃ tameva kāyaṃ tasmin tasmin kāye (svakāyaṃ) adhitiṣṭhati | sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti | vipākakāyatāṃ ca... | kleśakāyatāṃ ca... | rūpakāyatāṃ ca... | ārūpyakāyatāṃ ca prajānāti | kṣetrakāyānāṃ parīttatāṃ ca prajānāti, mahadgatatāṃ ca apramāṇatāṃ ca saṃkliṣṭatāṃ ca viśuddhatāṃ ca vyatyastatāṃ ca adhomūrdhatāṃ ca samatalatāṃ ca samavasaraṇatāṃ ca digjālavibhāgatāṃ ca prajānāti | karmavipākakāyānāṃ vibhaktisaṃketaṃ prajānāti | evaṃ śrāvakākāyānāṃ pratyekabuddhakāyānāṃ bodhisattvakāyānāṃ vibhaktisaṃketaṃ prajānāti | tathāgatakāyānāmabhisaṃbodhikāyatāṃ ca prajānāti | praṇidhānakāyatāṃ ca... | nirmāṇakāyatāṃ ca | adhiṣṭhānakāyatāṃ ca | rūpalakṣaṇānuvyañjanavicitrālaṃkārakāyatāṃ ca | prabhākāyatāṃ ca | manomayakāyatāṃ ca | puṇyakāyatāṃ ca | jñānakāyatāṃ ca | dharmakāyatāṃ ca prajānāti | jñānakāyānāṃ suvicāritatāṃ ca prajānāti | yathāvannistīraṇatāṃ ca phalaprayogasaṃgṛhītatāṃ ca laukikalokottaravibhāgatāṃ ca triyāṇavyavasthānatāṃ ca sādhāraṇāsādhāraṇatāṃ ca nairyāṇikānairyāṇikatāṃ ca śaikṣāśaikṣatāṃ ca prajānāti | dharmakāyānāṃ samatāṃ ca prajānāti | avikopanatāṃ ca avasthānasaṃketasaṃvṛttivyavasthānatāṃ ca sattvāsattvadharmavyavasthānatāṃ ca buddhadharmāryasaṃghavyavasthānatāṃ ca prajānāti | ākāśakāyānāmapramāṇatāṃ ca sarvatrānugatatāṃ ca aśarīratāṃ ca avitathānantatāṃ ca rūpakāyābhivyaktitāṃ ca prajānāti ||



sa evaṃ kāyajñānābhinirhāraprāpto vaśavartī bhavati sarvasattveṣu | āyurvaśitāṃ ca pratilabhate'nabhilāpyānabhilāpyakalpāyuḥpramāṇādhiṣṭhānatayā | cetovaśitāṃ ca pratilabhate'pramāṇāsaṃkhyeyasamādhinidhyaptijñānapraveśatayā | pariṣkāravaśitāṃ ca sarvalokadhātvanekavyūhālaṃkārapratimaṇḍitādhiṣṭhānasaṃdarśanatayā | karmavaśitāṃ ca yathākālaṃ karmavipākādhiṣṭhānasaṃdarśanatayā | upapattivaśitāṃ ca sarvalokadhātūpapattisaṃdarśanatayā adhimuktisaṃdarśanatayā sarvalokadhātubuddhapratipūrṇasaṃdarśanatayā praṇidhānasaṃdarśanatayā yatheṣṭabuddhakṣetrakālābhisaṃbodhisaṃdarśanatayā ṛddhisaṃdarśanatayā sarvabuddhakṣetraṛddhivikurvaṇasaṃdarśanatayā dharmasaṃdarśanatayā anantamadhyadharmamukhālokasaṃdarśanatayā jñānasaṃdarśanatayā tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanābhisaṃbodhisaṃdarśanatayā ||



sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati atulyajñānī ca aprameyajñānī ca vipulajñānī ca asaṃhāryajñānī ca bhavati | tasyaivaṃbhūmyanugatasya evaṃ jñānasamanvāgatasya atyantāgavadyaḥ kāyakarmasamudācāraḥ pravartate, atyantānavadyaśca vāk... | atyantānavadyaśca manaḥsamudācāraḥ pravartate | jñānapūrvaṃgamo jñānānuparivartī prajñāpāramitādhipateyo mahākaruṇāpūrvaka upāyakauśalyasuvibhaktaḥ praṇidhānasvabhinirhṛtastathāgatādhiṣṭhānasvadhiṣṭhito'pratiprasrabdhasattvārthaprayogo'paryantalokadhātuvibhaktigataḥ | samāsato bho jinaputra bodhisattvasya imāmacalāṃ bodhisattvabhūmimanuprāptasya sarvabuddhadharmasamudānayanāya kāyavāṅmanaskarmasamudācāraḥ pravartate | sa evamimāmacalāṃ bodhisattvabhūmimanuprāptaḥ supratiṣṭhitāśayabalaśca bhavati sarvakleśasamudācārāpagatatvāt | supratiṣṭhitādhyāśayabalaśca bhavati mārgāvipravāsitatvāt | mahākaruṇābalasupratiṣṭhitaśca bhavati sattvārthānutsargatvāt | mahāmaitrībala...sarvajagatparitrāṇatvāt | dhāraṇībala...asaṃpramoṣadharmatvāt | pratibhānabala...sarvabuddhadharmapravicayavibhāgakuśalatvāt | abhijñābala...aparyantalokadhātucaryāvibhāgakuśalatvāt | praṇidhānabala...sarvabodhisattvakriyānutsargatvāt | pāramitābala...sarvabuddhadharmasamudānayanatvāt | tathāgatādhiṣṭhānabala...sarvākārasarvajñānābhimukhatvāt | sa evaṃbalādhānaprāptaḥ sarvakriyāśca saṃdarśayati, sarvakriyāsu ca anavadyo bhavatyanupaliptaśca ||



iyaṃ bho jinaputra bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate'saṃhāryatvāt | avivartyabhūmirityucyate jñānāvivartyatvāt | durāsadabhūmirityucyate sarvajagaddurjñānatvāt | kumārabhūmirityucyate anavadyatvāt | janmabhūmirityucyate yathābhiprāyavaśavartitvāt | pariniṣpannabhūmirityucyate apunaḥkāryatvāt | pariniṣṭhitabhūmirityucyate | sukṛtajñānavicayatvāt | nirmāṇabhūmirityucyate svabhinirhṛtapraṇidhānatvāt | adhiṣṭhānabhūmirityucyate | parāvikopanatvāt | anābhogabhūmirityucyate pūrvāntābhinirhṛtatvāt ||



evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvo buddhagotrānugato buddhaguṇaprabhāvabhāsitastathāgateryāpathacaryācāritrānugato buddhaviṣayābhimukhaḥ satatasamitaṃ svadhiṣṭhitatathāgatādhiṣṭhānaśca bhavati śakrabrahmalokapālapratyudgataśca vajrapāṇisatatānubaddhaśca samādhibalānutsṛṣṭaśca ca apramāṇakāyavibhaktyabhinirhṛtaśca sarvakāyacaryābalopagataśca mahābhijñāvipākapariniṣpannaśca anantasamādhivaśavartī ca apramāṇavyākaraṇapratyeṣakaśca yathāparipavakkajagadabhisaṃbodhinidarśakaśca bhavati | sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ suvicāritamahājñānābhijñaḥ satatasamitaṃ pramuktaprajñālokaraśmirasaṅgadharmadhātupathāvatīrṇo lokadhātupathavibhaktikovidaḥ sarvākāraguṇasaṃdarśakaḥ svacittotpādavaśavartī pūrvāntāparāntasuvicitajñānaḥ sarvamārapathāvartanavivartanajñānānugataḥ sarvatathāgataviṣayagocarānupraviṣṭo'paryantalokadhātuprasareṣu bodhisattvacaryāṃ caratyapratyudāvartyayogena | tata ucyate bodhisattvo'calāṃ bodhisattvabhūmimanuprāpta iti ||



tatra bho jinaputra acalāṃ bodhisattvabhūmimanuprāpto bodhisattvaḥ satatasamitamaparyantatathāgatadarśanāvirahito bhavati samādhibalasvabhinirhṛtatvāt | audārikaṃ buddhadarśanapūjopasthānaṃ notsṛjati | sa ekaikasmin kalpe ekaikasmin lokadhātuprasare anekān buddhān, anekāni buddhaśatāni...peyālaṃ...anekāni buddhakoṭīnayutaśatasahasrāṇi satkaroti gurukaroti mānayati pūjayati sarvākārapūjābhinirhāraṃ copasaṃharati | tāṃśca tathāgatān paryupāste, lokadhātuvibhaktipūrvakaṃ ca dharmālokopasaṃhāraṃ pratīcchati | sa bhūyasyā mātrayā tathāgatadharmakośaprāpto'saṃhāryo bhavati lokadhātuparipṛcchānirdeśeṣu | tāni cāsya kuśalamūlānyanekān kalpānuttapyante... | tadyathāpi nāma bho jinaputra tadeva jātarūpaṃ supariniṣṭhitaṃ kuśalena karmāreṇa suparikarmakṛtaṃ jambūdvīpasvāminaḥ kaṇṭhe śirasi vā ābaddhamasaṃhāryaṃ bhavati sarvajambūdvīpakānāṃ sattvānāmābharaṇavikṛtaiḥ, evameva bho jinaputra asyāmacalāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya tāni kuśalamūlānyasaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhairyāvatsaptamībhūmisthitaiśca bodhisattvaiḥ | imāṃ ca bhūmimanugatasya bodhisattvasya mahatī prajñājñānaprabhā sattvānāṃ kleśatamāṃsi praśamayati suvibhaktajñānamukhābhinirhāratayā | tadyathāpi nāma bho jinaputra sāhasriko mahābrahmā sāhasra lokadhātuṃ maitryā spharitvā prabhayāvabhāsayati, evameva bho jinaputra bodhisattvo'syāmacalāyāṃ bodhisattvabhūmau sthito yāvaddaśabuddhakṣetraśatasahasraparamāṇurajaḥsamān lokadhātūn mahatā maitryavabhāsena spharitvā sattvānāṃ kleśaparidāhānanupūrveṇa praśamayati, āśrayāṃśca prahlādayati | tasya daśabhyaḥ pāramitābhyaḥ praṇidhānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasya acalā nāma aṣṭamī bodhisattvabhūmiḥ samāsanirdeśataḥ | vistaraśaḥ punaraparyantakalpanirdeśaniṣṭhāto'nugantavyā | yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena mahābrahmā bhavati sāhasrādhipatiḥ | abhibhūranabhibhūto'nvarthadarśī vaśiprāptaḥ kṛtī prabhuḥ sattvānāṃ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśopasaṃhāreṣu asaṃhāryo lokadhātuvibhaktiparipṛcchānirdeśeṣu | yacca kiṃcit... ||



acalā nāma aṣṭamī bhūmiḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project