Digital Sanskrit Buddhist Canon

1 pramuditā nāma prathamā bhūmiḥ

Technical Details
|| Daśabhūmikasūtram ||



1 pramuditā nāma prathamā bhūmiḥ |



evaṃ mayā śrutam | ekasmin samaye bhagavān paranirmitavaśavartiṣu devabhuvaneṣu viharati sma acirābhisaṃbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe prabhāsvare prāsāde mahatā bodhisattvagaṇena sārdhaṃ sarvairavaivartikairekajātipratibaddhaiḥ | yaduta anuttarāyāṃ samyaksaṃbodhāvanyonyalokadhātusaṃnipatitaiḥ | sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ sarvajagatparipācanavinayayathākālakṣaṇādhiṣṭhānasarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvapraṇidhānābhinirhārāpratiprasrabdhagocaraiḥ kalpārthakṣetracaryāsaṃvāsibhiḥ sarvabodhisattvapuṇyajñānarddhisaṃbhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ saṃsāranirvāṇamukhasaṃdarśanakuśalaiḥ bodhisattvacaryopādānāvyavacchinnaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpatyabhijñājñānavikrīḍitābhijñāsarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvarddhibalavaśitāprāptānabhisaṃskāracittakṣaṇasarvatathāgataparṣanmaṇḍalopasaṃkramaṇa

-pūrvaṃgamakathāpuruṣaiḥ sarvatathāgatadharmacakrasaṃdhāraṇavipulabuddhapūjopasthānābhyutthitaiḥ sarvabodhisattvakarmasamādānasamatāprayogasarvalokadhātukāyapratibhāsaprāptaiḥ sarvadharmadhātvasaṅgasvararutaghoṣānuravitasarvatryadhvāsaṅgacittajñānaviṣayaspharaṇaiḥ sarvabodhisattvaguṇapratipattisuparipūrṇānabhilāpyakalpādhiṣṭhānasaṃprakāśanāparikṣīṇaguṇavarṇanirdeśakaiḥ | yadidamvajragarbheṇa ca bodhisattvena mahāsattvena | ratnagarbheṇa ca | padmagarbheṇa ca | śrīgarbheṇa ca | padmaśrīgarbheṇa ca | ādityagarbheṇa ca | sūryagarbheṇa ca | kṣitigarbheṇa ca | śaśivimalagarbheṇa ca | sarvavyūhālaṃkārapratibhāsasaṃdarśanagarbheṇa ca | jñānavairocanagarbheṇa ca | ruciraśrīgarbheṇa ca | candanaśrīgarbheṇa ca | puṣpaśrīgarbheṇa ca | kusumaśrīgarbheṇa ca | utpalaśrīgarbheṇa ca | devaśrīgarbheṇa ca | puṇyaśrīgarbheṇa ca | anāvaraṇajñānaviśuddhigarbheṇa ca | guṇaśrīgarbheṇa ca | nārāyaṇaśrīgarbheṇa ca | amalagarbheṇa ca | vimalagarbheṇa ca | vicitrapratibhānālaṃkāragarbheṇa ca | mahāraśmijālāvabhāsagarbheṇa ca | vimalaprabhāsaśrītejorājagarbheṇa ca | sarvalakṣaṇapratimaṇḍitaviśuddhiśrīgarbheṇa ca | vajrārciḥśrīvatsālaṃkāragarbheṇa ca | jyotirjvalanārciḥśrīgarbheṇa ca | nakṣatrarājaprabhāvabhāsagarbheṇa ca | gaganakośānāvaraṇajñānagarbheṇa ca | anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbheṇa ca | dhāraṇīmukhasarvajagatpraṇidhisaṃdhāraṇagarbheṇa ca | sāgaravyūhagarbheṇa ca | meruśrīgarbheṇa ca | sarvaguṇaviśuddhigarbheṇa ca | tathāgataśrīgarbheṇa ca | buddhaśrīgarbheṇa ca | vimukticandreṇa ca bodhisattvena mahāsattvena | evaṃpramukhairaparimāṇāprameyāsaṃkhyeyācintyātulyāmāpyānantāparyantāsīmāprāptānabhilāpyāna-bhilāpyairbodhisattvairmahāsattvaiḥ sārdhaṃ nānābuddhakṣetrasaṃnipatitairvajragarbhabodhisattvapūrvaṃgamaiḥ ||



atha khalu vajragarbho bodhisattvayāṃ velāyāṃ buddhānubhāvena mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyate sma | samanantarasamāpannaśca vajragarbho bodhisattva imaṃ mahāyānaprabhāsaṃ nāma bodhisattvasamādhim,atha tāvadeva daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā mukhānyupardaṣayāmāsuṃ yadidaṃ vajragarbhasamanāmakā eva | te cainaṃ buddhā bhagavanta evamūcuḥ-sādhu sādhu bho jinaputra, yastvamimaṃ mahāyānaprabhāsaṃ bodhisattvasamādhiṃ samāpadyase | api tu khalu punastvaṃ kulaputra, amī daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā adhitiṣṭhanti sarve vajragarbhasamanāmānaḥ asyaiva bhagavato vairocanasya pūrvapraṇidhānādhiṣṭhānena tava ca puṇyajñānaviśeṣeṇa sarvabodhisattvānāṃ ca acintyabuddhadharmālokaprabhāvanājñānabhūmyavatāraṇāya |

sarvakuśalamūlasaṃgrahaṇāya | sarvabuddhadharmanirdeśāya | asaṃbhinnajñānavyavadānāya | sarvalokadharmānupalepāya | lokottarakuśalamūlapariśodhanāya | acintyajñānaviṣayādhigamāya | yāvatsarvajñānaviṣayādhigamāya | yadidaṃ daśānāṃ bodhisattvabhūmīnāmārambhapratilambhāya | yathāvadbodhisattvabhūmivyavasthānanirdeśāya | sarvabuddhadharmādhyālambanāya | anāsravadharmapravibhāgavibhāvanāya | suvicitavicayamahāprajñālokakauśalyāya |

sunistīritakauśalyajñānamukhāvatāraṇāya | yathārhasthānāntaraprabhāvanāmandapratibhānālokāya | mahāpratisaṃvidbhūministīraṇāya | bodhicittasmṛtyasaṃpramoṣāya | sarvasattvadhātuparipācanāya | sarvatrānugataviniścayakauśalyapratilambhāya | api tu khalu punaḥ kulaputra pratibhātu te'yaṃ dharmālokamukhaprabhedakauśalyadharmaparyāyo buddhānubhāvena tathāgatajñānālokādhiṣṭhānena svakuśalamūlapariśodhanāya dharmadhātusuparyavadāpanāya sattvadhātvanugrahāya dharmakāyajñānaśārīrāya sarvabuddhābhiṣekasaṃpratīcchanāya sarvalokābhyudgatātmabhāvasaṃdarśanāya sarvalokagatisamatikramāya lokottadharmagatipariśodhanāya sarvajñajñānaparipūraṇāya ||



atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasya anabhibhūtātmabhāvatāṃ copasaṃharanti sma | asaṅgapratibhānanirdeśatāṃ ca suviśobhitajñānavibhaktipraveśatāṃ ca smṛtyasaṃprabhoṣādhiṣṭhānatāṃ ca suviniścitamatikauśalyatāṃ ca sarvatrānugatabuddhyanutsargatāṃ ca samyaksaṃbuddhabalānavamṛdyatāṃ ca tathāgatavaiśāradyānavalīnatāṃ ca sarvajñajñānapratisaṃvidvibhāgadharmanayanistīraṇatāṃ ca sarvatathāgatasuvibhaktakāyavākcittālaṃkārābhinirhāratāṃ copasaṃharanti sma | tatkasmāddhetoḥ? yathāpi nāma asyaiva samādherdharmatāpratilambhena pūrvaṃ praṇidhānābhirhāreṇa ca supariśodhitādhyāśayatayā ca svavadātajñānamaṇḍalatayā ca susaṃbhṛtasaṃbhāratayā ca sukṛtaparikarmatayā ca apramāṇasmṛtibhājanatayā ca prabhāsvarādhimuktiviśodhanatayā ca supratividvadhāraṇīmukhāsaṃbhedanatayā ca dharmadhātujñānamudrāsumudritatayā ca ||



atha khalu te buddhā bhagavantastatrasthā eva ṛddhyanubhāvena dakṣiṇān pāṇīn prasārya vajragarbhasya bodhisattvasya śīrṣaṃ saṃpramārjayanti sma | samanantaraspṛṣṭaśca vajragarbho bodhisattvastairbuddhairbhagavadbhiḥ, atha tāvadeva samādhestasmād vyutthāya tān bodhisattvānāmantrayate sma - suviniścitamidaṃ bhavanto jinaputrā bodhisattvapraṇidhānamasaṃbhinnamanavalokyaṃ dharmadhātuvipulaṃ ākāśadhātuparyavasānamaparāntakoṭiniṣṭhaṃ sarvasattvadhātuparitrāṇam | yatra hi nāma bhavanto jinaputrā bodhisattvā atītānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, anāgatānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti pratyutpannānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, tatra bhavanto jinaputrā daśa bodhisattvabhūmayo buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, tatra bhavanto jinaputrāśca daśa bodhisattvabhūmayo'tītānāgatapratyutpannairbuddhairbhagadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca, yāḥ saṃdhāya ahaṃ evaṃ vadāmi | katamā daśa ? yaduta pramuditā ca nāma bodhisattvabhūmiḥ | vimalā ca nāma | prabhākarī ca nāma | arciṣmatī ca nāma | sudurjayā ca nāma | abhimukhī ca nāma | dūraṃgamā ca nāma | acalā ca nāma | sādhumatī ca nāma | dharmameghā ca nāma bodhisattvabhūmiḥ | imā bhavanto jinaputrā daśa bodhisattvānāṃ bodhisattvabhūmayaḥ, yā atītānāgatapratyutpannaīrbuddhairbhagavadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca | nāhaṃ bhavanto jinaputrāstaṃ buddhakṣetraprasaraṃ samanupaśyāmi, yatra tathāgatā imā daśa bodhisattvabhūmīrna prakāśayanti | tatkasya hetoḥ ? sāmutkarṣiko'yaṃ bhavanto jinaputrā bodhisattvānāṃ mahāsattvānāṃ bodhi(sattva)mārgapariśodhanadharmamukhāloko yadidaṃ daśabhūmiprabhedavyavasthānam | acintyamidaṃ bhavanto jinaputrāḥ sthānaṃ yadidaṃ bhūmijñānamiti ||



atha khalu vajragarbho bodhisattva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃ babhūva, na bhūyaḥ prabhedaśo nirdiśati sma | atha khalu sā sarvāvatī bodhisattvaparṣat paritṛṣitā babhūva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraśravaṇena bhūmivibhāgānudīraṇena ca | tasyā etadabhavat-ko nu khalvatra hetuḥ kaśca pratyayaḥ, yadvajragarbho bodhisattva āsāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃbhāvena atināmayati, na bhūyaḥ prabhedaśo nirdiśatīti ?



tena khalu punaḥ samayena tasminneva bodhisattvaparṣatsaṃnipāte vimukticandro nāma bodhisattvastasyā bodhisattvaparṣadaścittāśayavicāramājñāya vajragarbhaṃ bodhisattvaṃ gāthābhigītena parigṛcchati sma -



kimarthaṃ śuddhasaṃkalpasmṛtijñānaguṇānvita |

samudīryottamā bhūmīrna prakāśayase vibho || 1 ||



viniścitā ime sarve bodhisattvā mahāyaśaḥ |

kasmādudīrya bhūmīśca(stvaṃ) pravibhāgaṃ na bhāṣase || 2 ||



śrotukāmā ime sarve jinaputrā viśāradāḥ |

vibhajyārthagatiṃ samyaragbhūmīnāṃ samudāhara || 3 ||



parṣadvi viprasanneyaṃ kausīdyāpagatā śubhā |

śuddhā pratiṣṭhitā sāre guṇajñānasamanvitā || 4 ||



nirīkṣamāṇā anyonyaṃ sthitāḥ sarve sagauravāḥ |

kṣaudraṃ hyaneḍakaṃ yadvatkāṅkṣanti tvamṛtopamam || 5 ||



tasya śrutvā mahāprajño vajragarbho viśāradaḥ |

parṣatsaṃtoṣaṇārthaṃ hi bhāṣate sma jinātmajaḥ || 6 ||



duṣkaraṃ paramametadadbhutaṃ

bodhisattvacaritapradarśanam |

bhūmikāraṇavibhāga uttamo

buddhabhāvasamudāgamo yataḥ || 7 ||



sūkṣma durdṛśa vikalpavarjita-

ścittabhūmivigato durāsadaḥ |

gocaro hi viduṣāmanāsravo

yatra muhyati jagacchave sati || 8 ||



vajropamaṃ hṛdayaṃ sthāpayitvā

buddhajñānaṃ paramaṃ cādhimucya |

anātmānaṃ cittabhūmiṃ viditvā

śakyaṃ śrotuṃ jñānametatsusūkṣmam || 9 ||



antarīkṣa iva raṅgacitraṇā

mārutaḥ khagapathāśrito yathā |

jñānamevamiha bhāgaśaḥ kṛtaṃ

durdṛśaṃ bhagavatāmanāsravam || 10 ||



tasya me bhavati buddhirīdṛśī

durlabho jagati yo'sya vedakaḥ |

śraddhadhīta ca ya etaduttamaṃ

na prakāśayitumutsahe yataḥ || 11 ||



evamukte vimukticandro bodhisattvo vajragarbhaṃ bodhisattvametadavocat - supariśuddho batāyaṃ bho jinaputra parṣatsaṃnipātaḥ supariśodhitādhyāśayānāṃ bodhisattvānāṃ supariśodhitasaṃkalpānāṃ sucaritacaraṇānāṃ suparyupāsitabahubuddhakoṭiśatasahasrāṇāṃ susaṃbhṛtasaṃbhārāṇāmaparimitaguṇajñānasamanvāga-

tānāmapagatavimatisaṃdehānāmanaṅgaṇānāṃ supratiṣṭhitādhyāśayādhimuktīnāmaparapratyayānāmeṣu buddhadharmeṣu | tatsādhu bho jinaputra, prabhāṣasva | pratyakṣavihāriṇo hyate bodhisattvā atra sthāne ||



vajragarbha āha - kiṃcāpi bho jinaputra ayaṃ bodhisattvaparṣatsaṃnipātaḥ supariśuddhaḥ | peyālaṃ | atha ca punarye'nye imānyevaṃrūpāṇyacintyāni sthānāni śṛṇuyuḥ, śrutvā ca vimatisaṃdehamutpādayeyuḥ, teṣāṃ tatsyāddīrgharātramanarthāya ahitāya duḥkhāya | iyaṃ me kāruṇyacittatā, yena tūṣṇīṃbhāvamevābhirocayāmi ||



atha khalu vimukticandro bodhisattvaḥ punareva vajragarbhaṃ bodhisattvametamevārthamadhyeṣate sma - tatsādhu bho jinaputra, prabhāṣasva | tathāgatasyaivānubhāvena imānyevaṃrūpāṇyacintyāni sthānāni svārakṣitāni śraddheyāni bhaviṣyanti | taskasya hetoḥ? tathā hi bho jinaputra asmin bhūminirdeśe bhāṣyamāṇe dharmatāpratilambha eṣa yatsarvabuddhasamanvāhāro bhavati | sarve bodhisattvāśca asyā eva jñānabhūmerārakṣārthamautsukyamāpadyante | tatkasya hetoḥ? eṣā hyādicaryā | eṣa samudāgamo buddhadharmāṇām | tadyathāpi nāma bho jinaputra sarvalipyakṣarasaṃkhyānirdeśo mātṛkāpūrvaṃgamo mātṛkāparyavasānaḥ nāsti sa lipyakṣarasaṃkhyānirdeśo yo vinā mātṛkānirdeśam, evameva bho jinaputra sarve buddhadharmā bhūmipūrvaṃgamāśca caryāpariniṣpattito bhūmiparyavasānāḥ svayaṃbhūjñānādhigamatayā | tasmāttarhi bho jinaputra, prabhāṣasva | tathāgatā eva arhantaḥ samyaksaṃbuddhā ārakṣāmadhiṣṭhāsyanti ||



atha khalu te sarve bodhisattvā ekasvarasaṃgītena tasyāṃ velāyāṃ vajragarbhaṃ bodhisattvaṃ gāthābhigītenaiva tamarthamadhyeṣante sma -



pravaravaravimalabuddhe svabhidhānānantaghaṭitapratibha |

pravyāhara madhuravarāṃ vācaṃ paramārthasaṃyuktām || 12 ||



smṛtidhṛtiviśuddhabuddhe daśabalabalalābhamāśayaviśuddhim |

pratisaṃviddaśavicayaṃ bhāṣasva daśottamā bhūmīḥ || 13 ||



śamaniyamanibhṛtasumanāḥ prahīṇamadamānadṛṣṭisaṃkleśā |

niṣkāṅkṣā parṣadiyaṃ prārthayate bhāṣitāni tava || 14 ||



tṛṣita iva śītamudakaṃ bubhukṣito'nnaṃ subheṣajamivārtaḥ |

kṣaudramiva sa madhukaragaṇastava vācamudīkṣate parṣat || 15 ||



tatsādhu vimalabuddhe bhūmiviśeṣān vadasva virajaskān |

daśabalayuktāsaṅgāṃ sugatagatimudīrayannikhilām || 16 ||



atha khalu tasyāṃ velāyāṃ bhagavataḥ śākyamunerūrṇākośād bodhisattvabalāloko nāma raśmirniścacāra asaṃkhyeyāsaṃkhyeyaraśmiparivārā | sā sarvāsu daśasu dikṣu sarvalokadhātuprasarānavabhāsya sarvāpāyaduḥkhāni pratiprasrabhya sarvamārabhavanāni dhyāmīkṛtya aparimitāni buddhaparṣanmaṇḍalānyavabhāsya acintyaṃ buddhaviṣayākāraprabhāvaṃ nidarśya sarvāsu daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgataparṣanmaṇḍaleṣu dharmadeśanādhiṣṭhānādhiṣṭhitān bodhisattvānavabhāsya acintyaṃ buddhavikurvaṇaṃ saṃdarśya uparyantarīkṣe mahāraśmighanābhrajālakūṭāgāraṃ kṛtvā tasthau | teṣāmapi buddhānāṃ bhagavatāmūrṇākośebhya evameva bodhisattvabalālokā nāma raśmayo niśceruḥ | niścarya asaṃkhyeyāsaṃkhyeyaraśmiparivārāstāḥ sarvāsu....pe...buddhavikurvaṇamādarśya idaṃ bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṃ vajragarbhasya bodhisattvasyātmabhāvamavabhāsya uparyantarīkṣe evameva mahāraśmighanābhrajālakūṭāgāraṃ kṛtvā tasthuḥ | iti hi ābhiśca bhagavataḥ śākyamunerūrṇākośaprasṛtābhī raśmibhiste lokadhātavastāni ca buddhaparṣanmaṇḍalāni teṣāṃ ca bodhisattvānāṃ kāyā āsanāni ca sphuṭānyavabhāsitāni saṃdṛśyante sma | teṣāṃ ca aparimāṇeṣu lokadhātuṣu buddhānāṃ bhagavatāmūrṇākośaprasṛtābhī raśmibhirayaṃ trisāhasramahāsāhasralokadhāturidaṃ ca bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṃ vajragarbhasya ca bodhisattvasya kāya āsanaṃ sphuṭamavabhāsitaṃ saṃdṛśyante sma | atha khalu tato mahāraśmighanābhrajālakūṭāgārādvuddhānubhāvena ayamevaṃrūpaḥ śabdo niścarati sma -



asamasamākāśamairdaśabalavṛṣabhairanantamukhyaguṇaiḥ |

śākyakulajasya dharmairdevamanuṣyottamaiḥ kṛtamadhiṣṭhānam || 17 ||



anubhāvātsugatānāṃ kośaṃ vivṛṇuṣva dharmarājānām |

caryāvarāmudārāṃ prabhedaśo jñānabhūmiṃ ca || 18 ||



adhiṣṭhitāste sugatairdhāritā bodhisattvaiśca |

yeṣāṃ śrotrapathāgataḥ śreṣṭho yo dharmaparyāyaḥ || 19 ||



daśa bhūmīrvirajasaḥ pūrayitvānupūrveṇa |

balāni daśa ca prāpya jinatāmarpayiṣyanti || 20 ||



sāgarajale nimagnāḥ kalpoddāheṣu prakṣiptāḥ |

bhavyāste dharmaparyāyamimaṃ śrotumasaṃdigdhāḥ || 21 ||



ye tu vimatisaktāḥ saṃśayaiścābhyupetāḥ |

sarvaśo na hi teṣāṃ prāpsyate śrotrametat || 22 ||



bhūmijñānapathaṃ śreṣṭhaṃ praveśasthānasaṃkramam |

anupūrveṇa bhāṣasva caryāviṣayameva ca || 23 ||



atha khalu vajragarbho bodhisattvo daśa diśo vyavalokya bhūyasyā mātrayā tasyāḥ parṣadaḥ saṃprasādarnārthaṃ tasyāṃ velāyāmimā gāthā abhāṣata -



sūkṣmaṃ durājñeyapadaṃ maharṣiṇā-

makalpakalpāpagataṃ suduḥspṛśam |

anāvilaṃ paṇḍitavijñaveditaṃ

svabhāvaśāntaṃ hyanirodhasaṃbhavam || 24 ||



svabhāvaśūnyaṃ praśamādvayakṣayaṃ

gatyā vimuktaṃ samatāptinirvṛtam |

anantamadhyaṃ vacasānudīritaṃ

triyaghvavimuktaṃ nabhasā samānakam || 25 ||



śāntaṃ praśāntaṃ sugatapraveditaṃ

sarvairudāhārapadaiḥ sudurvacam |

bhūmiśca caryāpi ca tasya tādṛśī

vaktuṃ suduḥkhaḥ kuta eva śrotum || 26 ||



taccintayā cittapathaiśca varjitaṃ

jñānābhinirhāramunīndraveditam |

na skandhadhātvāyatanaprabhāvitaṃ

na cittagamyaṃ na manovicintitam || 27 ||



yathāntarīkṣe śakuneḥ padaṃ budhai-

rvaktuṃ na śakyaṃ na ca darśanopagam |

tathaiva sarvā jinaputra bhūmayo

vaktuṃ na śakyāḥ kuta eva śrotum || 28 ||



pradeśamātraṃ tu tato'bhidhāsye

maitrīkṛpābhyāṃ praṇidhānataśca |

yathānupūrvaṃ na ca cittagocaraṃ

zñānena tāḥ pūrayatāṃ yathāśayam || 29 ||



etādṛśo gocara durdṛśo'sya

vaktuṃ na śakyaḥ sa hi svāśayasthaḥ |

kiṃ tu pravakṣyāmi jinānubhāvataḥ

śṛṇvantu sarve sahitāḥ sagauravāḥ || 30 ||



jñānapraveśaḥ sa hi tādṛśo'sya

vaktuṃ na kalpairapi śakyate yat |

samāsatastacchṛṇuta bravīmyahaṃ

dharmārthatattvaṃ nikhilaṃ yathāsthitam || 31 ||



sagauravāḥ santa(ḥ) sajjā bhavanto

vakṣyāmyahaṃ sādhu jinānubhāvataḥ |

udīrayiṣye varadharmaghoṣaṃ

dṛṣṭāntayuktaṃ sahitaṃ samākṣaram || 32 ||



suduṣkaraṃ tadvacasāpi vaktuṃ

yaścāprameyaḥ sugatānubhāvaḥ |

mayi praviṣṭaḥ sa ca raśmimūrti-

ryasyānubhāvena mamāsti śaktiḥ || 33 ||



tatra bhavanto jinaputrāḥ sūpacitakuśalamūlānāṃ sucaritacaraṇānāṃ susaṃbhṛtasaṃbhārāṇāṃ suparyupāsitabuddhotpādānāṃ suparipiṇḍitaśukladharmāṇāṃ suparigṛhītakalyāṇamitrāṇāṃ suviśuddhāśayānāṃ vipulāghyāśayopagatānāṃ udārādhimuktisamanvāgatānāṃ kṛpākaruṇābhimukhānāṃ (bodhi)sattvānāṃ bodhāya cittamutpādyate | buddhajñānābhilāṣāya daśabalabalādhigamāya mahāvaiśāradyādhigamāya samatābuddhadharmapratilambhāya sarvajagatparitrāṇāya mahākṛpākaruṇāviśodhanāya daśadigaśeṣajñānādhigamāya sarvabuddhakṣetrāsaṅgapariśodhanāya tryadhvaikakṣaṇavibodhāya mahādharmacakrapravartanavaiśāradyāya ca taccittamutpadyate bodhisattvānāṃ mahākaruṇāpūrvaṃgamaṃ prajñājñānādhipateyamupāyakauśalyaparigṛhītamāśayādhyāśayopastabdhaṃ tathāgatabalāprameyaṃ sattvabalabuddhibalasuvicitavicayamasaṃbhinnajñānābhimukhaṃ svayaṃbhūjñānānukūlaṃ sarvabuddhadharmaprajñājñānāvavādasaṃpratyeṣakaṃ dharmadhātuparamamākāśadhātusthitakamaparāntakoṭiniṣṭham | yena cittotpādena sahotpannena bodhisattvo'tikrānto bhavati, pṛthagjñānabhūmīmavakrānto bhavati, bodhisattvaniyāmaṃ jāto bhavati, tathāgatakule'navadyo bhavati, sarvajātivādena vyāvṛtto bhavati, sarvalokagatibhyo'vakrānto bhavati, lokottarāṃ gatiṃ sthito bhavati, bodhisattvadharmatāyāṃ suvyavasthito bhavati, bodhisattvāvasthānena samatānugato bhavati, tryaghvatathāgatavaṃśaniyato bhavati saṃbodhiparāyaṇaḥ | evaṃrūpadharmavyavasthito bhavanto jinaputrā bodhisattvaḥ pramuditāyāṃ bodhisattvabhūmau vyavasthito bhavatyacalanayogena ||



atra bhavanto jinaputrāḥ pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ prītibahula utplāvanābahula udagrībahula utsībahula utsāhabahulo'saṃrambhabahulo'vihiṃsābahulo'krodhabahulo bhavati | iti hi bhavanto jinaputrāḥ pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvan pramudito bhavati, buddhān bhagavato'nusmaran buddhadharmān bodhisattvān bodhisattvacaryāḥ pāramitāviśuddhiṃ bodhisattvabhūmiviśeṣān bodhisattvāsaṃhāryatāṃ tathāgatāvavādānuśāsanīṃ sattvārthasaṃprāpaṇam | pramudito bhavati sarvatathāgatajñānapraveśaprayogamanusmaran | bhūyaḥ prāmodyavān bhavati - vyāvṛtto'smi sarvajagadviṣayāt, avatīrṇo'smi buddhabhūmisamīpam, dūrībhūto'smi bālapṛthagjanabhūmeḥ, āsanno'smi jñānabhūmeḥ, vyavacchinno'smi sarvāpāyadurgativinipātāt, pratiśaraṇabhūto'smi sarvasattvānām, āsannadarśano'smi sarvatathāgatānām, saṃbhūto'smi sarvabuddhaviṣaye, sarvabodhisattvasamatāmupagato'smi | vigatāni me sarvabhayatrāsacchambhitatvānīti prāmodyamutpādayati | tatkasya hetoḥ ? tathā hi bhavanto jinaputrā bodhisattvasya asyāḥ pramuditāyā bodhisattvabhūmeḥ sahapratilambhena yānīmāni bhayāni bhavanti - yadidamājīvikābhayaṃ vā aślokabhayaṃ vā maraṇabhayaṃ vā durgatibhayaṃ vā parṣacchāradyabhayaṃ vā, tāni sarvāṇi vyapagatāni bhavanti | tatkasya hetoḥ ? yathāpi idamātmasaṃjñāpagamādātmasneho'sya na bhavati, kutaḥ punaḥ sarvopakaraṇasnehaḥ ? ato'sya ājīvikābhayaṃ na bhavati | na ca kaṃcitsatkāraṃ kasyacitsakāśātpratikāṅkṣati, anyatra mayaiva teṣāṃ sattvānāṃ sarvopakaraṇabāhulyamupanāmayitavyamiti, ato'sya aślokabhayaṃ na bhavati | ātmadṛṣṭivigamācca asyātmasaṃjñā na bhavati, ato'sya maraṇabhayaṃ na bhavati| mṛtasyaiva me niyataṃ buddhabodhisattvairna virahito bhaviṣyāmīti, ato'sya durgatibhayaṃ na bhavati | nāsti me kaścidāśayena sarvaloke samasamaḥ, kutaḥ punaruttara ityato'sya parṣacchāradyabhayaṃ na bhavati | evaṃ sarvabhayatrāsacchambhitatvaromaharṣāpagataḥ ||



atha khalu punarbhavanto jinaputrā bodhisattvo mahākaruṇāpuraskṛtatvādanupahatena aprākṛtenādhyāśayena bhūyasyā mātrayā prayujyate sarvakuśalamūlamudāgamāya | sa śraddhādhipateyatayā prasādabahulatayā adhimuktiviśuddhyā avakalpanābahulatayā kṛpākaruṇābhinirhāratayā mahāmaitryupetatayā aparikhinnamānasatayā hryapatrāpyālaṃkāratayā kṣāntisauratyopetatayā tathāgatārhatsamyaksaṃbuddhaśāsanagauravacitrīkaraṇatayā rātriṃdivātṛptakuśalamūlopacayatayā kalyāṇamitraniṣevaṇatayā dharmārāmābhiratatayā atṛptabāhuśrutyaparyeṣaṇatayā yathāśrutadharmayoniśaḥpratyavekṣaṇatayā aniketamānasatayā anadhyavasitalābhasatkāraślokatayā anabhinanditopakaraṇasnehatayā ratnopamacittotpādātṛptābhinirhāratayā sarvajñabhūmyabhilāṣaṇatayā tathāgatabalavaiśāradyāveṇikabuddhadharmādhyālambanatayā pāramitāsaṅgaparyeṣaṇatayā māyāśāṭhyaparivarjanatayā yathāvāditathākāritayā satatasamitaṃ satyavacanānurakṣaṇatayā tathāgatakulabhūṣaṇatayā bodhisattvaśikṣānutsarjanatayā mahāśailendrarājopamasarvajñatācittāprakampanatayā sarvalokakriyānabhilakṣaṇatayā utsargalokottarapathopetatayā atṛptabodhyaṅgasaṃbhāropacayatayā satatasamitamuttarottaraviśeṣaparimārgaṇatayā | evaṃrūpairbhavanto jinaputrā bhūmipariśodhakairdharmaiḥ samanvāgato bodhisattvaḥ supratiṣṭhito bhavati pramuditāyāṃ bodhisattvabhūmau ||



so'syāṃ pramuditāyāṃ bodhisattvabhūmau sthitaḥ san imānyevaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārānabhinirharati - yaduta aśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya sarvākāravaropetamudārādhimuktiviśuddhaṃ dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādaṃsaṃkhyāpratiprasrabdhaṃ mahāpūjopasthānāya prathamaṃ mahāpraṇidhānamabhinirharati | yaduta sarvatathāgatabhāṣitadharmanetrīsaṃdhāraṇāya sarvabuddhabodhisattvasuparigrahāya sarvasamyaksaṃbuddhaśāsanaparirakṣaṇāya....buddhotpādasaddharmaparigrahāya dvitīyam | yaduta sarvabuddhotpādaniravaśeṣasarvalokadhātuprasareṣu tuṣitabhavanavāsamādiṃ kṛtvā cyavanāsaṃkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopa-saṃkramaṇamāragharṣaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya pūjādharmasaṃgrahaprayogapūrvaṃgamaṃ kṛtvā sarvatraikakālavivartanāya...buddhotpāda....yāvanmahāpari-

nirvāṇopasaṃkramaṇāya tṛtīyam | yaduta sarvabodhisattvacaryāvipulamahadgatāpramāṇāsaṃbhinnasarvapāramitāsaṃgṛhītasarvabhūmipariśodhanaṃ sāṅgopāṅganirhārasalakṣaṇasaṃvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśa

-pāramitāparikarmāvavādānuśāsanyanupradānopastabdhacittotpādābhinirhārāya...caryā...cittotpādābhinirhārāya caturtham | yaduta niravaśeṣasarvasattvadhāturūpyarūpisaṃjñāsaṃjñinaivasaṃjñināsaṃjñāṇḍajajarāyujasaṃsvedajaupapāduka-... traidhātukaparyāpannaṣaḍgatisamavasṛtasarvopapattiparyāpannanāmarūpasaṃgṛhītāśeṣasarvasattvadhātuparipācanāya sarvabuddhadharmāvatāraṇāya sarvagatisaṃkhyāvyavacchedanāya sarvajñajñānapratiṣṭhāpanāya...sattvadhātu...sarvasattvadhātuparipācanāya pañcamam | yaduta niravaśeṣasarvalokadhātuvipulasaṃkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhasamatala-praveśasamavarasaraṇānugatendrajālavibhāgadaśadigaśeṣavimātratāvibhāgapraveśajñānānugama-

pratyakṣatāyai...lokadhātu...lokadhātuvaimātryāvatāraṇāya ṣaṣṭham | yaduta sarvakṣetraikakṣetraikakṣetrasarvakṣetrasamavasaraṇapariśodhanamapramāṇabuddhakṣetraprabhāvyūhālaṃkārapratimaṇḍitaṃ sarvakleśāpanayanapariśuddhapathopetamapramāṇajñānākarasattvaparipūrṇamudārabuddhaviṣayasamavasaraṇaṃ yathāśayasarvasattvasaṃdarśanasaṃtoṣaṇāya...buddhakṣetra...sarvabuddhakṣetrapariśodhanāya saptamam | yaduta sarvabodhisattvaikāśayaprayogatāyai niḥsapatnakuśalamūlopacayāya ekālambanasarvabodhisattvasamatāyai avirahitasatatasamitabuddhabodhisattvasamavadhānāya yatheṣṭabuddhotpādasaṃdarśanāya svacittotpādatathāgataprabhāvajñānānugamāya acyutānugāminyabhijñāpratilambhāya sarvalokadhātvanuvicaraṇāya sarvabuddhaparṣanmaṇḍalapratibhāsaprāptaye sarvopapattisvaśarīrānugamāya acintyamahāyānopetatāyai bodhisattvacaryācaraṇāvyavacchedāya...caryā...mahāyānāvatāraṇāya aṣṭamam | yaduta avivartyacakrasamārūḍhabodhisattvacaryācaraṇāya amoghakāyavāṅmanaskarmaṇe sahadarśananiyatabuddhadharmatvāya sahaghoṣodāhārajñānānugamāya sahaprasādakleśavinivartanāya mahābhaiṣajyarājopamāśrayapratilambhāya cintāmaṇivatkāyapratilambhāya sarvabodhisattvacaryācaraṇāya...caryā...amoghasarvaceṣṭatāyai navamam | yaduta sarvalokadhātuṣvanuttarasamyaksaṃbodhyabhisaṃbodhāya ekavālapathāvyativṛttasarvabālapṛthagjanajanmopapatyabhiniṣkramaṇavikurvaṇabodhimaṇḍadharmacakra-

pravartanamahāparinirvāṇopadarśanāya mahābuddhaviṣayaprabhāvajñānānugamāya sarvasattvadhātuyathāśayabuddhotpādakṣaṇakṣaṇavibhaṅgavibodhapraśamaprāpaṇasaṃdarśanāya ekābhisaṃbodhisarvadharmanirmāṇaspharaṇāya ekaghoṣodāhārasarvasattvacittāśayasaṃtoṣaṇāya mahāparinirvāṇopadarśanacaryābalāvyavacchedāya mahājñānabhūmisarvadharmavyavasthāpanasaṃdarśanāya dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya abhisaṃbodhimahājñānābhijñābhinirhārāya daśamam | iti hi bhavanto jinaputrā imānyevaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārān daśa praṇidhānamukhāni pramukhaṃ kṛtvā paripūrṇāni daśapraṇidhānāsaṃkhyeyaśatasahasrāṇi yāni bodhisattvaḥ pramuditāyāṃ bodhisattvabhūmau sthito'bhinirharati pratilabhate ca ||



tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati | katamairdaśabhiḥ ? yaduta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā ca ākāśadhātuniṣṭhayā ca dharmadhātuniṣṭhayā ca nirvāṇadhātuniṣṭhayā ca buddhotpādadhātuniṣṭhayā ca tathāgatajñānadhātuniṣṭhayā ca cittālambanadhātuniṣṭhayā ca buddhaviṣayajñānapraveśadhātuniṣṭhayāḥ ca lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca | iti hi yā niṣṭhā sattvadhātuniṣṭhāyāḥ, sā me niṣṭhā eṣāṃ mahāpraṇidhānānāṃ bhavatu | yā niṣṭhā yāvajjñānavartanīdhātuniṣṭhāyāḥ, sā me niṣṭhā eṣāṃ mahāpraṇidhānānāṃ bhavatu | iti hyaniṣṭhā sattvadhātuniṣṭhā | aniṣṭhānīmāni me kuśalamūlāni bhavantu | aniṣṭhā yāvajjñānavartanīdhātuniṣṭhā | aniṣṭhānīmāni me kuśalamūlāni bhavantviti ||



sa evaṃ svabhinihṛrtapraṇidhānaḥ karmaṇyacitto mṛducitto'saṃhāryaśraddho bhavati | so'bhiśraddadhāti tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ pūrvāntacaryābhinirhārapraveśaṃ pāramitāsamudāgamaṃ bhūmipariniṣpattiṃ vaiśeṣikatāṃ balapariniṣpattiṃ vaiśāradyaparipūrimāveṇikabuddhadharmāsaṃhāryatāmacintyāṃ buddhadharmatāmanantamadhyaṃ tathāgataviṣayābhinirhāramaparimāṇajñānānugataṃ tathāgatagocarānupraveśaṃ phalapariniṣpattimabhiśraddadhāti | samāsataḥ sarvabodhisattvacaryāṃ yāvattathāgatabhūmijñānanirdeśādhiṣṭhānamabhiśraddadhāti ||



tasyaivaṃ bhavati - evaṃ gambhīrāḥ khalu punarime buddhadharmāḥ evaṃ viviktāḥ evaṃ śāntāḥ evaṃ śūnyāḥ evamānimittāḥ evamapraṇihitāḥ evaṃ nirupalepāḥ evaṃ vipulāḥ evamaparimāṇāḥ evamudārāḥ evaṃ durāsadāśceme buddhadharmāḥ | atha ca punarime bālapṛthagjanāḥ kudṛṣṭipatitayā saṃtatyā avidyāndhakārapayarvanaddhamānasena mānadhvajasamucchrittaiḥ saṃkalpaistṛṣṇājālābhilaṣitairmanasikārairmāyāśāṭhyagahanānucaritaiścittāśayairīrṣyāmātsaryasaṃprayuktairgatyupapattiprayogai rāgadveṣamohaparicittaiḥ karmopacayaiḥ krodhopanāhasaṃdhukṣitābhiścittajvālābhirviparyāsasaṃprayuktaiḥ karmakriyābhinirhāraiḥ kāmabhavāvidyāsravānubaddhaiścittamanovijñānabījaistraidhātuke punarbhavāṅkuramabhinirvartayanti yadidaṃ nāmarūpasahajāvinirbhāgagatam | tenaiva ca nāmarūpeṇa vivardhitena eṣāṃ ṣaḍāyatanagrāmaḥ saṃbhavati | saṃbhūteṣvāyataneṣvanyonyasparśanipātato vedanā saṃbhavati | tāmeva vedanāṃ bhūyo bhūyo'bhinandatāṃ tṛṣṇopādānaṃ vivardhate | vivṛddhe tṛṣṇopādāne bhavaḥ saṃbhavati | saṃbhūte ca bhave jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ prādurbhavanti | evameteṣāṃ sattvānāṃ duḥkhaskandho'bhinirvartate ātmātmīyavigato riktastucchaḥ śūnyo nirīho niśceṣṭo jaḍastṛṇakāṣṭhakuḍyavartmapratibhāsopamaḥ | na caivamavabudhyanta iti | teṣāmevaṃrūpeṇa sattvānāṃ duḥkhaskandhāvipramokṣaṃ dṛṣṭvā sattveṣu mahākaruṇonmiñjaḥ saṃbhavati - ete'smābhiḥ sattvāḥ paritrātavyāḥ parimocayitavyā ato mahāsaṃmohāt, atyantasukhe ca nirvāṇe pratiṣṭhāpayitavyāḥ iti | ato'sya mahāmaitryunmiñjaḥ saṃbhavati ||



evaṃ kṛpāmaitryanugatena khalu punarbhavanto jinaputrā bodhisattvo'dhyāśayena prathamāyāṃ bodhisattvabhūmau vartamānaḥ sarvavastuṣu sāpekṣacittaṃ parivarjya buddhajñāne ca udāraspṛhābhilāṣabuddhirmahātyāgeṣu prayuñjate | sa ya ime tyāgāḥ - yaduta dhanadhānyakośakoṣṭhāgāraparityāgo vā hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataparityāgo vā ratnābharaṇavibhūṣaṇaparityāgo vā hayarathagajapativāhanaparityāgo vā udyānatapovanavihāraparityāgo vā dāsīdāsakarmakarapauruṣeyaparityāgo vā grāmanagaranigamajanapadarāṣṭrarājadhānīparityāgo vā bhāryāputraduhitṛparityāgo vā sarvapriyamanāpavastuparityāgo vā śiraḥkarṇanāsākaracaraṇanayanasvamāṃsaśoṇitāsthimajjāmedaśchavicarmahṛdayasarvātmabhāvaparityāgo vā, teṣvanapekṣo bhūtvā sarvavastuṣu buddhajñāne ca udāraspṛhābhilāṣabuddhiḥ parityajati | evaṃ hyasya prathamāyāṃ bodhisattvabhūmau sthitasya mahātyāgaḥ saṃbhavati ||



sa evaṃ karuṇāmaitrītyāgāśayo bhūtvā sarvasattvaparitrāṇārthaṃ bhūyo bhūyo laukikalokottarānarthān parimārgate parigaveṣate | parimārgamāṇaḥ parigaveṣamāṇaśca aparikhedacittamutpādayati | evamasyāparikhedaḥ saṃbhavati | aparikhinnaśca sarvaśāstraviśārado bhavati | ato'sya śāstrajñatā saṃbhavati | sa evaṃ śāstropetaḥ kriyākriyāvicāritayā buddhyā hīnamadhyapraṇīteṣu sattveṣu tathatvāya pratipadyate yathābalaṃ yathābhajamānam | ato'sya lokajñatā saṃbhavati | lokajñaśca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṃtatyā ātmārthaparārtheṣu prayujyate | ato'sya hryapatrāpyaṃ saṃbhavati | teṣu ca prayogeṣu naiṣkramyacārī avivartyāpratyudāvartyabalādhānaprāpto bhavati | evamasya dhṛtibalādhānamājataṃ bhavati | dhṛtibalādhānaprāptaśca tathāgatapūjopasthāneṣu prayujyate, śāsane ca pratipadyate | evaṃ hyasyeme daśa bhūmipariśodhakā dharmā ājātā bhavanti | tadyathā - śraddhā karuṇā maitrī tyāgaḥ khedasahiṣṇutā śāstrajñatā lokajñatā hryapatrāpyaṃ dhṛtibalādhānaṃ tathāgatapūjopasthānamiti ||



tasya asyāṃ pramuditāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti audārikadarśanena praṇidhānabalena ca | bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇyābhāsamāgacchanti audārikadarśanena praṇidhānabalena ca | sa tāṃstathāgatānarhataḥ samyaksaṃbuddhān dṛṣṭvā udārādhyāśayena satkaroti gurukaroti mānayati pūjayati, cīvarapiṇḍapātraśayānāsanaglānapratyayabhaiṣajyapariṣkāraiśca pratipādayati | bodhisattvasukhopadhānaṃ copasaṃharati | saṃghagaṇasaṃmānatāṃ ca karoti | tāni ca kuśalamūlānyanuttarāyāṃ samyaksaṃbodhau pariṇāmayati | tāṃśca asya buddhān bhagavataḥ pūjayataḥ sattvaparipāka ājāto bhavati | sa sattvāṃśca paripācayati dānena priyavadyena ca adhimuktibalena ca | asyopari dve arthasaṃgrahavastūnyājāyete na tu khalvaśeṣajñānaprativedhapratilambhena | tasya daśabhyaḥ pāramitābhyo dānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam | sa yathā yathā buddhāṃśca bhagavataḥ pūjayati, sattvaparipākāya ca prayujya tānimān daśa bhūmipariśodhakān dharmān samādāya vartate, tathā tathāsya tāni kuśalamūlāni sarvajñatāpariṇāmitāni bhūyasyā mātrayottapyante, pariśuddhyanti, karmaṇyāni ca bhavanti yathākāmatayā | tadyathāpi nāma bhavanto jinaputrā jātarūpaṃ kuśalena karmāreṇa yathā yathāgnau prakṣipyate, tathā tathā pariśuddhyati karmaṇyaṃ ca bhavati vibhūṣaṇālaṃkāravidhiṣu yathākāmatayā, evameva bhavanto jinaputrā yathā yathā bodhisattvo...peyālaṃ...yathākāmatayā ||



punaraparaṃ bhavanto jinaputra bodhisattvena asyāṃ prathamāyāṃ bodhisattvabhūmau sthitena asyā eva prathamāyā bodhisattvabhūmerākārapratilambhaniṣyandāḥ parimārgitavyāḥ parigaveṣitavyāḥ paripraṣṭavyāḥ | buddhabodhisattvānāṃ kalyāṇamitrāṇāṃ ca sakāśādatṛptena ca bhavitavyaṃ bhūmyaṅgapariniṣpādanāya | evaṃ yāvaddaśamyā bodhisattvabhūmeraṅgapariniṣpādanāya | tena bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ bhūmisaṃvartavivartakuśalena ca bhūmyākāraniṣyandakuśalena ca bhūmipratilambhavibhāvanākuśalena ca bhūmyaṅgapariśodhanakuśalena ca bhūmerbhūmisaṃkramaṇakuśalena ca bhūmibhūmivyavasthānakuśalena ca bhūmibhūmiviśeṣajñānakuśalena ca bhūmibhūmipratilambhāpratyudāvartyakuśalena ca sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam| evaṃ bhūmyākārābhinirhārakuśalasya hi bhavanto jinaputrā bodhisattvasya prathamāyā bodhisattvabhūmerucchalitasya niṣṭhānaṃ na saṃbhavati yāvaddaśabhūmibhūmyākramaṇamiti | mārgādhiṣṭhānāgamena ca bhūmejñānālokena ca buddhajñānālokaṃ prāpnoti | tadyathāpi nāma bhavanto jinaputrāḥ kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyo mahānagaramanuprāpayitukāmaḥ ādāveva mārgaguṇāṃśca mārgavivartadoṣāṃśca mārgasthānāntaraviśeṣāṃśca mārgasthānāntaravivartadoṣāṃśca mārgakriyāpathyodanakāryatāṃ ca parimārgayati parigaveṣayate | sa yāvanmahānagarānuprāptaye kuśalo bhavatyanuccalita eva prathamānmārgāntarasthānāt | sa evaṃ jñānavicāritayā buddhyā mahāpathyodanasamṛddhyā anupūrveṇa mahāsārthena sārdhaṃ yāvanmahānagaramanuprāpnoti, na cāṭavīkāntāradoṣaiḥ sārthasya vā ātmano vāsyopaghātaḥ saṃpadyate | evameva bhavanto jinaputrā bodhisattvaḥ kuśalo mahāsārthavāho yadā prathamāyāṃ bodhisattvabhūmau sthito bhavati, tadā bhūmipakṣapratipakṣakuśalo bhavati, bhūmisaṃvartavivartakuśalo bhavati, bhūmyākāraniṣyandakuśalo bhavati, bhūmipratilambhavibhāvanākuśalo bhavati, bhūmyaṅgapariśodhanakuśalo bhavati, bhūmerbhūmisaṃkramaṇakuśalo bhavati, bhūmibhūmivyavasthānakuśalo bhavati, bhūmibhūmiviśeṣajñānakuśalo bhavati, bhūmibhūmipratilambhāpratyudāvartyakuśalo bhavati, sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalaśca bhavati | tadā bodhisattvo mahāpuṇyasaṃbhārapathyodanasusaṃgṛhito jñānasaṃbhārasukṛtavicayo mahāsattvasārthaparikarṣaṇābhiprāyaḥ sarvajñatāmahānagaramanuprāpayitukāmaḥ ādāveva bhūmimārgaguṇāṃśca bhūmimārgavivartadoṣāṃśca bhūmimārgasthānāntaraviśeṣāṃśca bhūmimārgasthānāntaravivartadoṣāṃśca mahāpuṇyajñānasaṃbhārapathyadanakriyākāryatāṃ ca parimārgate parigaveṣate buddhānāṃ bhagavatāṃ bodhisattvānāṃ kalyāṇamitrāṇāṃ ca sakāśāt | sa yāvatsarvajñatāmahānagarānuprāptikuśalo bhavatyanuccalita eva prathamānmārgāntarasthānāt | sa evaṃ jñānavicāritayā buddhyā mahāpuṇyajñānasaṃbhārapathyadanasaṃruddhayā mahāntaṃ sattvasārthaṃ yathāparipācitaṃ saṃsārāṭavīkāntāradurgādatikramya yāvatsarvajñatāmahānagaramanuprāpayati | na saṃsāraṭavīkāntāradoṣaiḥ sattvasārthasya vā ātmano vā asyopaghātaḥ saṃpadyate | tasmāttarhi bhavanto jinaputrā bodhisattvena aparikhinnena bhūmiparikarmaparikarmaviśeṣābhiyuktena bhavitavyam | ayaṃ bhavanto jinaputrā bodhisattvasya prathamāyāḥ pramuditāyā bodhisattvabhūmermukhapraveśaḥ samāsato nirdiśyate ||



yo'syāṃ pratiṣṭhito bodhisattvo bhūyastvena jambūdvīpeśvaro bhavati mahaiśvaryādhipatyapratilabdho dharmānurakṣī kṛtī prabhuḥ sattvān mahātyāgena saṃgrahītukuśalaḥ sattvānāṃ mātsaryamalavinivṛttaye'paryanto mahātyāgārambhaiḥ | yacca kiṃcitkarmārabhate dānena vā priyavadyatayā vā arthakriyayā vā samānārthatayā vā, tatsarvamavirahitaṃ buddhamanasikārairdharmamanasikāraiḥ saṃghamanasikārairbodhisattvamanasikārairbodhisattvacaryāmanasikāraiḥ pāramitāmanasikārairbhūmimanasikārairbalamanasikārairvaiśāradyamanasikārairāveṇikabuddhadharma-manasikārairyāvatsarvākāravaropetasarvajñajñānamanasikaraiḥ | kimiti ? sarvasattvānāmagryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo'nuttamo nāyako vināyakaḥ pariṇāyako yāvatsarvajñajñānapratiśaraṇo bhaveyam iti | ākāṅkṣaṃśca tathārūpaṃ vīryamārabhate yathārūpeṇa vīryārambheṇa sarvagṛhakalatrabhogānutsṛjya tathāgataśāsane pravrajati | pravrajitaśca san ekakṣaṇalavamuhūrtena samādhiśataṃ ca pratilabhate samāpadyate ca | buddhaśataṃ ca paśyati, teṣāṃ cādhiṣṭhānaṃ saṃjānīte | lokadhātuśataṃ ca kampayati | kṣetraśataṃ cākramati | lokadhātuśataṃ cāvabhāsayati | sattvaśataṃ ca paripācayati | kalpaśataṃ ca tiṣṭhati | kalpaśataṃ ca pūrvāntāparāntataḥ praviśati | dharmamukhaśataṃ ca pravicinoti | kāyaśataṃ cādarśayati | kāyaṃ kāyaṃ ca bodhisattvaśataparivāramādarśayati | tathā uttare praṇidhānabalikā bodhisattvāḥ praṇidhānaviśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kurtuṃ kāyasya vā prabhāyā vā ṛdvervā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vā adhiṣṭhānasya vā adhimuktervā abhisaṃskāraṇāṃ vā yāvadevatāvadbhirapi kalpakoṭiniyutaśatasahasrairiti ||



pramuditā nāma prathamā bhūmiḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project