Digital Sanskrit Buddhist Canon

आर्यवज्रविदारणा नाम धारणी

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Āryavajravidāraṇā nāma dhāraṇī
आर्यवज्रविदारणा नाम धारणी

ॐ नमो भगवत्यै आर्यवज्रविदारणायै।

एवं मया श्रुतमेकस्मिन् समये भगवान् वज्रेषु विहरति स्म।सर्वशरीरं वज्रमयमधिष्ठाय वज्रपाणिश्च बुद्धानुभावेन वज्रसमाधिं समापन्नः। ततो वज्रपाणिः [सर्व] बुद्धानुभावेन सर्वबुद्धाधिष्ठानं [सर्वबोधिसत्त्वाधिष्ठा] नञ्च महाक्रोधसम्भूतं वज्रसारमभाषते स्म। अच्छेद्यमभेद्यं सत्यं दृढं स्थिरं सर्वत्राप्रतिहतं सर्वत्रापराजितं सर्वसत्त्वविद्रावणकरं सर्वसत्त्वोत्सादनकरं सर्वविद्याच्छेदनकरं सर्वविद्यास्तम्भनकरं सर्वकर्मविध्वंसनकरं सर्वकर्मविद्रावणकरं सर्वग्रहोत्सादनकरं सर्वग्रहविमोक्षणकरं सर्वभूताकर्षणकरं [सर्वभूतनिग्रहणकरं] सर्वविद्यामन्त्रकर्मपरायणकरं असिद्धानां सिद्धकरं सिद्धानाञ्चाविनाशनकरं [सर्वकामप्रदानकरं] सर्वसत्त्वानां रक्षणकरं शान्तिकं पौष्टिकं सर्वसत्त्वानाञ्च स्तम्भनकरं सर्वसत्त्वानां च मोहनकरम् इमं मन्त्रं महावलं बुद्धानुभावेन यक्षेन्द्रो वज्रपाणिः प्रत्यभाषत्।
ॐ नमो रत्नत्रयाय। नमश्चण्डवज्रपाणये। महायक्षसेनापतये। तद्यथा - ॐ त्रुट त्रुट त्रोटय त्रोटय स्फ़ुट स्फ़ुट स्फ़ोटय स्फ़ोटय घुर्ण घुर्ण घुर्णापय घुर्णापय सर्वसत्त्वानां विबोधय विबोधय सम्बोधय सम्बोधय भ्रम भ्रम संभ्रामय संभ्रामय सर्वभूतानि कुट कुट संकुटय संकुटय सर्वशत्रून् घट घट संधाटय संघाटय सर्वविद्या वज्र वज्र स्फोटय वज्र वज्र कट वज्र वज्र मट वज्र वज्र मथ वज्र वज्र अट्टहासनीलवज्रसुवज्राय स्वाहा। ॐ हे फ़ुल्लु निरुफ़ुल्लु निगृह्ण कुल्लु मिलि चुल्लु कुरु कुल्लु वज्रविजयाय स्वाहा। ॐ किलिकीलाय स्वाहा। ॐ कट कट मट मट रट रट मोटन प्रमोटनाय स्वाहा। ॐ चर निचर हर हर सर सर मारय वज्रविदारणाय स्वाहा।
ॐ छिन्द छिन्द भिन्द भिन्द महाकिलिकीलाय स्वाहा। ॐ बन्ध बन्ध क्रोध क्रोध वज्रकिलिकीलाय स्वाहा। ॐ चुरु चुरु चण्डकिलिकीलाय स्वाहा। ॐ त्रासय त्रासय वज्रकिलिकीलाय स्वाहा। ॐ हर हर वज्रधराय स्वाहा। ॐ प्रहर प्रहर वज्रप्रभञ्जनाय स्वाहा। ॐ मतिस्थिरवज्र श्रुतिस्थिरवज्र प्रतिस्थिरवज्र महावज्र अप्रतिहतवज्र अमोघवज्र ऐहिवज्र शीघ्रं वज्राय स्वाहा। ॐ धर धर धिरि धिरि धुरु धुरु सर्ववज्रकुलमावर्ताय स्वाहा। अमुकं मारय फट्।
ॐ नमः समन्तवज्राणाम्। सर्वबलमावर्तय महाबले कटबले ततले अचले मण्डलमये अतिवज्र महाबले वेगरण अजिते ज्वल ज्वल तिटि तिटि ति(पिं)ङ्गले दह दह तेजोवति तिलि तिलि बन्ध बन्ध महाबले वज्राङ्कुशज्वालाय स्वाहा।
ॐ नमो रत्नत्रयाय। नमश्चण्डवज्रपाणये महायक्षसेनापतये। तद्यथा - ॐ हर हर वज्र मथ मथ वज्र धुन धुन वज्र दह दह वज्र पच पच वज्र धर धर वज्र धारय धारय वज्र दारुण दारुण वज्र छिन्द छिन्द वज्र भिन्द भिन्द वज्र हूँ फट्।
ॐ नमश्चण्डवज्रक्रोधाय। ॐ हुलु हुलु तिष्ठ तिष्ठ बन्ध बन्ध हन हन अमृते हूँ फट्। हृदयोपहृदयमूलमन्त्रः॥

सर्वपापक्षयं कृत्वा सर्वदुःखविनाशनम्।
मूलं तत् सर्वमन्त्राणां सर्वश्रीसमलङ्कृतम्॥
उपशान्तेन्द्रियो भूत्वा नष्टाश्रयहतायुषः।
अलक्ष्म्या परिविष्टाश्च देवताश्च पराङ्मुखाः॥
कान्ता प्रियवियोगे च दुष्टग्रह उपद्रुतः।
अन्योन्या [नामर्थनाशं तथा]व्यसनमेव च॥
[शोकायासोपद्रुतानां भयव्यसनमेव च]।
ग्रहनक्षत्रपीडा वा काखोर्दा दारुणा ग्रहाः।
पापकं पश्यते स्वप्ने शोकायाससमुच्छ्रितम्॥
तच्च सुस्नातशुचिना श्रोतव्यं सूत्रमुत्तमम्।
शृण्वन्तु ये (ते) इदं सूत्रं गम्भीरं बुद्धगोचरम्॥
प्रसन्नचित्तसुमनाः शुचिवस्त्रैरलङ्कृताः।
ते च सर्वे च दुष्टात्मा उपसर्गा सुदारुणाः॥
तेजोऽस्य च प्रशाम्येत समस्ता सर्वमाप्नुता।
आयुश्च बर्द्धते पुण्यं सर्वपापैर्विमोक्षिता॥
मणिसर्षपदूर्वाभिर्रत्नाक्षतसचन्दनैः ।
वज्रग्रन्थितपुष्पैश्च जलामापूर्यकाञ्चनम्॥
घटं तु रजतं चापि शुचिवस्त्रेण वासितम्।
एकविंशतिवारं वा तथा चाष्टोत्तरं शतम्॥
जपेद्विदारणं मन्त्रं यः स्नायात् पार्थिवः सदा।
एवं यःकुरुते नित्यं तस्य सम्पद्यते शुभम्॥

इदमवोचद् भगवानात्तमनास्ते च भिक्षवः सा च सर्वावती पर्षत् सदेवमानुषासुरगरुडगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति।

॥आर्यवज्रविदारणा नाम धारणी समाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project