Digital Sanskrit Buddhist Canon

Āryamahāpratisarāvidyādhāraṇī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
āryamahāpratisarāvidyādhāraṇī

om namo bhagavatyai āryamahāpratisarāyai|

namo buddhāya namo dharmāya namaḥ saṃghāya| namaḥ sarvatathāgatebhyo namaḥ sarvabuddha-bodhisattvebhyo'tītānāgatapratyutpannebhyo namaḥ|

om vipulagarbha vipulavimale vimalagarbhe vimale jayagarbhe vajrajvālāgarbhe gatigahane gaganaviśodhani sarvapāpaviśodhani| om guṇavati gaganavicāriṇi-gaganavicāriṇi giri-giri giriṇi-giriṇi gabhari-garddhabhari gamari-gamari gabhari-gabhari gaha-gaha gargāri-gargāri gagari-gagari gaṃbhari-gaṃbhari gabhi-gabhi gahi-gahi gamani-gamani guha-guha guru-guru guruṇi cale mucale samucale guhaṇi-guhaṇi guruṇi-guruṇi culu-culu cale-cale mucale jayavijaye jayavati aparājite sarvabhayavigate sarvagarbhasaṃrakṣaṇi siri-siri bhiri-bhiri miri-miri giri-giri piri-piri samantākarṣaṇi sarvaśatrūn pramathani rakṣa-rakṣa māṃ sarvasattvāṃśca sarvadā bhayebhyaḥ sarvopadravebhyaḥ sarvavyādhibhyaḥ cili-cili viri-viri dhiri-dhiri vigatāvaraṇaviśodhani vividhāvaraṇavināśini| muci-muci muri-muri muli-muli kili-kili mili-mili kamale vimale-vimale jayavijayāvahe jayavati viśeṣavati bhagavati ratnamakuṭamālādhari bahuvividhavicitraveśadhāriṇi| bhagavati mahāvidyā devi rakṣa rakṣa māṃ sarvasattvāṃśca samantātsarvapāpaviśodhani| hulu-hulu mulu-mulu rakṣa-rakṣa māṃ sarvasattvānāñcā(ttvāṃścā)nāthānatrāṇāna(nni)rayanānaśaraṇānaparāyaṇān parimocaya sarvaduḥkhebhyaḥ| caṇḍi-caṇḍi caṇḍini-caṇḍini vegavati sarvaduṣṭanivāriṇi vijayavāhini| huru-huru curu-curu turu-turu āyuḥ pāla(li) ni suravarapramathani sarvadevagaṇapūjite| ciri-ciri viri-viri samantāvalokite prabhe-prabhe suprabhe suprabhaviśuddhe sarvapāpaviśuddhe sarvapāpaviśodhani dhuru-dhuru dharaṇidhare dhara-dhara sumuja sumuru-sumuru ru ru cale cālaya sarvaduṣṭān pūrayāśān māttaṅgini śrīvapudhare jayakamale kṣiṇi-kṣiṇi varadāṅkuśe| om padmaviśuddhe śodhaya-śodhaya śuddhe-śuddhe bhara-bhara bhiri-bhiri bhuru-bhuru maṅgalaviśuddhe| pavitramukhi khaḍgini-khaḍgini khara-khara jvalitaśikhare-jvalitaśikhare samantāvalokitaprabhe suprabhaviśuddhe samaṃtāt prasāritāvabhāsitaviśuddhe jvala-jvala sarvadevagaṇasamākarṣaṇi satyavrate| om hrīṃ traṃ tara-tara tāraya māṃ bhagavati sarvasattvāṃśca nāgavilokite laghu-laghu lahu-lahu hulu-hulu hutu-hutu turu-turu tuhu-tuhu kiṇi-kiṇi kṣiṇi-kṣiṇi sarvagrahabhakṣaṇi piṃgari-piṃgari mucu-4 sumu-sumu suvicale tara-tara nāgavilokini tāraya māṃ bhagavati sarvasattvāṃśca saṃsārārṇavāt bhagavati aṣṭamahādāruṇabhayebhyaḥ| sarvatra samantena diśābandhena vajrapāśabandhane vajrajvālini vajrajvālāviśuddhe| bhuri-bhuri bhara-bhara bhiri-bhiri bhuru-bhuru bhagavati garbhaviśuddhe garvasaṃśodhani kukṣisaṃpūraṇi rakṣa-rakṣaṇi| jvala-jvala cara-cara| om jvālini varṣantu (tu) devaḥ samantena divyodakena amṛtavarṣaṇi devatāvatāriṇi| abhiṣiñcatu māṃ sugatavaravacanāmṛtavapuṣe| rakṣa-rakṣa māṃ sarvasattvāṃśca sarvatra sarvadā sarvabhayebhyaḥ sarvopasargebhyaḥ sarvaduṣṭabhayabhītebhyaḥ sarvakalikalahavivādasarvabhayaviśodhani duḥsvapna-durnimittā-maṅgalapāpaviśodhani kukṣisaṃpūraṇi sarvayakṣarākṣasanāgavidāriṇi bala-bala balavati jaya-jaya vijaya-vijaya jayatu sarvatra sarvakālaṃ siddhayantu (tu) me iyaṃ mahāvidyā sādhaya maṇḍalaṃ ghāṭaya vidhnān jaya-jaya sidhya-sidhya budhya-budhya pūraya-pūraya pūraṇi-pūraṇi pūraya me āśāṃ vidhodgatamūrte jayottari jayakari jayavati tiṣṭha-tiṣṭha bhagavati samayamanupālaya sarvatathāgatahṛdayaviśuddhe vyavalokaya māṃ sarvasattvāṃśca sarvāśāṃ paripūraya sarvasattvānāñca trāyasva māmaṣṭamahādāruṇabhayebhyaḥ sara-sara prasara-prasara sarvāvaraṇaviśodhani samantākāra - viśuddhe vigate-vigate vigatamale sarvamalaviśodhani sarvamaṅgalaviśuddhe| kṣiṇi-kṣiṇi sarvapāpaviśuddhe| malavigate jayavati tejovati vajravati| vajre vajravati| om trailokyādhiṣṭhite svāhā| sarvatathāgatamūrdhābhiṣikte svāhā| sarvatathāgatahṛdayādhiṣṭhite hṛdaya svāhā| sarvatathāgatasamaye siddhe svāhā| indre indravati indravyavalokite svāhā| brahme brahmādhyuṣite svāhā| sarvatathāgatādhiṣṭhite svāhā| viṣṇunamaskṛte svāhā| maheśvaravaṃdita-pūjitāya svāhā| vajradharavajrapāṇibalavīryādhiṣṭhite svāhā| dhṛtarāṣṭrāya svāhā| viruḍhakāya svāhā| virupākṣāya svāhā| vaiśravaṇāya svāhā| caturmahārājanamaskṛtāya svāhā| yamāya svāhā| yamapūjitanamaskṛtāya svāhā| varuṇāya svāhā| vāruṇāya svāhā| mārutāya svāhā| mahāmārutāya svāhā| agnaye svāhā| vāyavye (ve) svāhā| nāgavilokitāya svāhā| devagaṇebhyaḥ svāhā| nāgagaṇebhyaḥ svāhā| yakṣagaṇebhyaḥ svāhā| rākṣasagaṇebhyaḥ svāhā| gandharvagaṇebhyaḥ svāhā| apasmāragaṇebhyaḥ svāhā| asuragaṇebhyaḥ svāhā| garuḍagaṇebhyaḥ svāhā| kinnaragaṇebhyaḥ svāhā| mahoragagaṇebhyaḥ svāhā| manuṣyagaṇebhyaḥ svāhā| amanuṣyagaṇebhyaḥ svāhā| sarvagrahebhyaḥ svāhā| sarvanakṣatrebhyaḥ svāhā| sarvabhūtebhyeḥ svāhā| sarvapretebhyaḥ svāhā| sarvapiśācebhyaḥ svāhā| sarvāpasmārebhyaḥ svāhā| sarvakubhāṇḍebhyaḥsvāhā| sarvapūtanebhyaḥ svāhā| sarvakaṭhapūtanebhyaḥ svāhā| sarvaduṣṭapraduṣṭebhyaḥ svāhā| om dhuru-dhuru svāhā| om turu-turu svāhā| om kuru-kuru svāhā| om curu-curu svāhā| om muru-muru svāhā| om hana-hana sarvaśatrūn svāhā| om daha-daha sarvaduṣṭān svāhā| om paca-paca pratyarthikān pratyamitrān svāhā| ye mamāhitaiṣiṇasteṣāṃ sarveṣāṃ śarīraṃ jvālaya-jvālaya sarvaduṣṭacittānāṃ svāhā| vajrajvālāya svāhā| samaṃtajvālāya svāhā| maṇibhadrāya svāhā| pūrṇabhadrāya svāhā| samantabhadrāya svāhā| mahāsamantabhadrāya svāhā| ākāśamātṝṇāṃ svāhā| samudragāminīnāṃ svāhā| rātricarāṇāṃ svāhā| divācarāṇāṃ svāhā| trisandhyācarāṇāṃ svāhā| velācarāṇāṃ svāhā| avelācarāṇāṃ svāhā| garbhaharebhyaḥ svāhā| garbhadharebhyaḥ svāhā| garbhahāriṇībhyaḥ svāhā| garbhasaṃdhāriṇībhyaḥ svāhā| calu-calu svāhā| hulu-hulu svāhā| om svāhā| bhūḥ svāhā| bhuvaḥ svāhā| svaḥ svāhā| bhurbhuvaḥ [sva] svāhā| cili-cili svāhā| dharaṇī svāhā| dhāraṇī svāhā| agneḥ svāhā| tejovāyū svāhā| cili-cili svāhā| sili-sili svāhā| mili-mili svāhā| budhya-budhya svāhā| maṇḍalabandhe svāhā| sīmābandhe svāhā| sarvaśatrūn bhaṃjaya svāhā| jambhaya-jambhaya svāhā| stambhaya-stambhaya svāhā| cchinda-cchinda svāhā| bhinda-bhinda svāhā| bhaṃjaya-bhaṃjaya svāhā| bandha-bandha svāhā| mohaya-mohaya svāhā| maṇiviśuddhe svāhā| sūrye sūryaviśuddhe svāhā| śodhani svāhā| viśodhani svāhā| candre-candre pūrṇacandre svāhā| grahebhyaḥ svāhā| nakṣatrebhyaḥ svāhā| piśācebhyaḥ svāhā| śivebhyaḥ svāhā| viśvebhyaḥ svāhā| śāntibhyaḥ svāhā| puṣṭibhyaḥ svāhā| svastyayanebhyaḥ svāhā| garbhaharebhyaḥ svāhā| śivaṃkari svāhā| śāntikari svāhā| puṣṭikari svāhā| balavarddhani svāhā| śrīkari svāhā| śrīvarddhani svāhā| balavarddhanakari svāhā| śrījvālini svāhā| muci svāhā| namuci svāhā| vegavati svāhā| om svāhā| sarvatathāgatamūrte pravaravigate vigatabhayasva me bhagavati sarvapāpasvastirbhavatu mama sarvasattvānāñca svāhā| om muni-muni vimuni-vimuni dhari-dhari cari-cari valane bhagavati bhayaharaṇi-bhayaharaṇi bodhi-bodhi bodhaya-bodhaya budhiri-budhiri cuṃbili-cuṃbili svāhā| sarvatathāgatahṛdayajuṣṭe svāhā| om muni-muni munivare abhiṣiñca māṃ saparivāraṃ sarvasattvānāñca sarvatathāgatāḥ sarvavidyābhiṣekairmahākavacamudrāmudritaiḥ sarvatathāgatahṛdayādhiṣṭhitaśuddhe mudre vajre svāhā| samantajvālāmālāviśuddhisphuritacintāmaṇirmahāmudrāhṛdayāparājitā mahādhāraṇī|

punarevamaparamantrāḥ siddhāḥ sarvakarmakarāḥ śubhāḥ|
sarvakāmaṃ dadā bhadrāsyaṃ prabhāṣe śṛṇuṣva ca||

tadyathā om amṛtavare vara-vara pravara viśuddhe hū-hū phaṭ-phaṭ svāhā| om amṛtavilokini garbha saṃrakṣaṇi ākarṣaṇi hū hū phaṭ phaṭ svāhā| aparājitāhṛdayam|

om vimale vipule jayavare jayavāhini amṛtaviraje hū hū phaṭ phaṭ svāhā| om bhara-bhara saṃbhara-saṃbhara indriye balaviśodhani hū hū phaṭ phaṭ ru ru cale svāhā| om maṇidhari vajriṇi mahāpratisare hū hū phaṭ phaṭ svāhā| upahṛdayavidyā|

asyāḥ śravaṇamātreṇa sarvapāpakṣayaṃ gatā|
yayā yukto vajrakāyo namastasyai namo namaḥ||

yāṃ smaran rāhulo rakṣa mātaraṃ kukṣisaṃsthitaḥ|
prakṣipte yo viṣanadyāṃ namastasyai namo namaḥ||

yo rakṣedvaṇijaḥ putraṃ krūrasarpavadhodyatam|
viṣadāhamu....ṣaśca namastasyai namo namaḥ||

brahmadatto mahārājo yayā rakṣitamaṣṭakaḥ|
ripuṃ jitvā virājo'bhūnnamastasyai manassadā||

bhikṣuduḥśīlako rogī yayā kaṇṭhe prabandhitaḥ|
prāṇāmukto yayai svargaṃ namastasyai namo namaḥ||

samudre potasaṃkṣubdhe vaṇijānprāṇarakṣakaḥ|
yāṃ smaransārthavāho'bhūnnamastasyai namo namaḥ||

yayā pratibaddhāyāṃ bhāryāyāṃ sutamāptavān|
prasāritabhujo rājā namastasyai namo namaḥ||

daridrāṃ yāṃ pratismṛtvā dīnāraṃ pradadau jine|
rājājiṣṭa pradātābhūnnamastasyai namo namaḥ||

yāṃ prabuddhāsurairbaddho ....cūḍāmaṇau prabhuḥ|
labdhavānvijayaṃ vajrī namastasyai namo namaḥ||

yasyāvantabalenaiva pūrya pāramitāṣaṭ|
mārāñjitvā jinā buddhā namastasyai namo namaḥ||

aparādhī vadhārho'pi prakṣiptaḥ sarvasaṃkaṭe|
yāṃ smṛtaḥ parimuktobhūnnamastasyai namo namaḥ||

yayā bandhitakaṇṭhaśca muktopāyasaṃkaṭāt|
nagare nāyakobhūnnamastasyai namo namaḥ||

yā cāparājitāvijyā(dyā)sarvabuddhaiśca dhāritā|
mudritā bhāṣitā nityaṃ paṭhitā paradeśitā||

likhitā moditā sattvahitāya pūjitā sadā|
smṛtvā kāyagatāṃ kṛtvā namastasyai namo namaḥ||

yasyāḥ śravaṇamātraṃ ca durlabha bhuvanatraye|
pāṭhasvādhyayanaṃ vāpi namastasyai namo namaḥ||

yā vidyā durlabhā buddhairvyākṛtā saṃpraśaṃsitā|
mahatī dhāraṇī khyātā sarvapāpakṣayaṃkarī||

mahābalā mahāsarppā mahātejā mahatprabhā|
mahāguṇavatī vidyā sarvamāravidāriṇī||

pāpasaṃdhisamudghāṭī māramadapramocanī|
jananī bodhisattvānāṃ sarvaduṣṭavināśinī||

rakṣiṇī poṣiṇī dhātrī paramantravighāṭinī|
kākhorddaviṣayogānāṃ vidhvaṃsanakarī śivā||

mahāyānaratānāñca gṛhṇatāṃ likhatāṃ tathā|
pāṭhādhyayanakṛtāṃ nityaṃ dadhatāṃ śrūyatāṃ tathā||

parebhyo diśatāṃ caiva nityaṃ manasi bhāvitām|
sapustakagatāṃ kṛtvā pūjyamānyanamaskṛtam||

sarvapāpaharī bhadrā bodhisaṃbhārapūraṇī|
namastasyai namastasyai namastasyai namo namaḥ||

yasyā mantraprabhāveṇa sarvabhaya upadravāḥ|
duṣṭāsuramanuṣyāśca daityagandharvarākṣasāḥ||

grahāḥ skaṃdā apasmārāḥ piśācā yakṣakinnarāḥ|
ḍākinyaḥ śākinīsaṃghā nāgāḥ kāṣordda tu vyādhayaḥ|
jvarāśca vividhā rogāḥ parakarmakṛtāstathā||

viṣāgniśastramantrāṇi vidyutaḥ kālabādhayaḥ|
ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca||

tathā'nye'pyupasargā vā vinaśyanti na saṃśayaḥ|
sarvakāryāṇi siddhayanti namastasyai namo namaḥ||

yaśca tāṃ dhārayet vidyāṃ kaṇṭhe vāhau ca mastake|
nityaṃ rakṣanti devāstaṃ daityā nāgāśca mānuṣāḥ||

garndhavā kinnarā yakṣā bhūtapretapiśācakāḥ|
ḍākinyo rākṣasā dūtyaḥ kumbhāṇḍāḥ kaṭhapūtanāḥ||

trisandhyaṃ yaḥ paṭhet nityaṃ buddhā rakṣanti taṃ sadā|
pratyekāḥ śrāvakāścaiva bodhisattvā maharddhikāḥ||

yoginaḥ siddhamantrāśca mahāvīryamaharṣayaḥ|
vajrapāṇiśca yakṣendraḥ śakraśca tridaśaiḥ saha||

catvāraśca mahārājā brahmā viṣṇurmaheśvara|
nandikeśo mahākālaḥ kārtikeyo gaṇeśvaraḥ||

bhairavā mātṛkā durgāstathānye mārakāyikāḥ|
vidyādevyo mahāvīryā mahābalaparākramāḥ||

māmakī bhṛkuṭī tārā cāṅkuśī vajraśṛkhalā|
mahāśvetā mahākālī vajradūtīmupāśikā||

vajramālā mahāvidyā suvīryā'mṛtakuṇḍalī|
vajrāparājitā caṇḍī kālakarṇā mahābalā|
tathā dhanyā mahābhāgā padmakuṇḍalireva ca||

maṇicūḍā puṣpadantī svarṇakeśī ca piṃgalā|
ekajaṭā mahādevī dhanyā vidyutsumālinī||

kapālinī ca raṃ(laṃ)keśī kṣudrākṣītyekanāyikā|
hārīti pāñcikā caiva śaṃkhinī kūṭadantinī|
śrī sarasvatī lakṣmīḥ siddheśvarī sadānugā||

tamevānye'pi rakṣanti yasya vidyā kare sthitā|
sa bhavet sarvasattvānāṃ mokṣaṇārthaṃ samudyataḥ||

rājāno vaśagāstasya puṇyarāśiṃ vivardhayet|
siddhayante sarvakalpāśca praviṣṭo jinamandire||

ante bauddhapadaṃ yāyājjinasya vacanaṃ yathā|
yā strī dhārayed vidyāṃ prasūyedgurviṇī sukham||

aputrā labhate putraṃ vyādhimuktā sukhāśinī|
dhanadhānyairvarairyuktā mānanīyā priyaṃvadā||

susvapnānāṃ satyakarī jinakṣetraṃ samāpnuyāt|
ityavocad bhagavān sā ca sarvāvatī parṣadabhyanandan|| iti||

āryamahāpratisarāvidyādhāraṇī samāptā||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project