Digital Sanskrit Buddhist Canon

१६ महायानविंशिका

Technical Details


 



१६। महायानविंशिका।



 



निजकायमहं वन्दे असंस्कृतमलक्षणम्।



सर्व्वाकारवरोपेतं युग[न]द्धपद(स)ङ्गतम्॥१॥



 



धर्म्मसम्भोगनिर्म्माणा यन्निजं तत् स्वभावतः।



तदस्य दर्शनं युक्तं सम्यस्सम्बोधिसिद्धये॥२॥



 



दर्शनं च भवेदस्य अनारोपाद् विपश्यना।



मन्त्रयानानुसारेण तदिदं वक्ष्यतेऽधुना॥३॥



 



न नेदं शाश्वतं विश्वं न चोच्छेदि समीहितम्।



शाश्वतोच्छेदिनो युग्मं नानुभयं विनोभयम्॥४॥



 



चतुष्कोटिविनिर्म्मुक्तं तत्त्वं तत्त्वविदो विदुः।



चतुष्कोटिविशुद्धं तु च [तु]ष्कोटिसमाश्रितम्॥ ५॥



 



खसमं असमं शान्तमादिमध्यान्तवर्ज्जितम्।



अचिन्त्यं चित्तकं चैव सर्व्वभावस्वभावकम्॥६॥



 



जगदेकरसं बुद्धा प्रभास्वरमनाविलम्।



सर्व्वसङ्कल्पनिःशङ्का विहरद्धं यथासुखम्॥७॥



 



न क्लेशा बोधितो भिन्ना न बोधौ क्लेशसम्भवः।



भ्रान्तितः क्लेशसङ्कल्पो भ्रान्तिः प्रकृतिनिर्म्मला॥८॥



 



ईर्य्या च कायिकं कर्म्म वाचिकं धर्म्मदेशना।



समादानं मनः कर्म्म निर्व्विकल्पस्य धीमतः॥९॥



 



जगन्मायेत्यसौ ------------------- मायेति मा कृथाः।



मायामोहो महाभ्रान्तिर्भ्रान्तिर्भ्राति सतां मता॥१०॥



 



विज्ञायैवं यथारूपं बुद्धादीनां समासतः।



भुञ्जानः सर्व्वथा सर्व्वं तत्त्ववेदी प्रसिध्यति॥११॥



 



धर्म्मस्कन्धसहस्रेषु बध्यतां नाम शून्यता।



बद्धा नासौ परामर्शात् विनाशार्थं भवेद्गुरोः॥१२॥



 



सर्व्वाकाराः सुखं तत्त्वं सङ्कल्पोपरतेः स ते।



शून्यता न सुखं तत्त्वं न चिन्त्यं न सुखं सुखम्॥१३॥



 



येन बुद्धमनारोपं न दृष्टं परमार्थतः।



अदृष्टे युज्यते तस्य वृत्तं पश्चात् यथा तथा॥१४॥



 



न द्वयं नाद्वयं यस्य न बोधिः सद्विलक्षणा।



निराशोऽसौ महायोगी सर्व्वाकारगतिं गतः॥१५॥



 



आदिकर्म्म यथोदिष्टं कर्त्तव्यं सर्व्वयोनिभिः।



शून्यताकरुणाभिन्नं यद् बोधौ ज्ञानमिष्यते॥१६॥



 



कृपायाः शून्यता नान्या करुणा खरनायिका।



संस्कृत्य न वयं ब्रूमो ब्रूमश्चे [त्]युगनद्धतः॥१७॥



 



घटादेर्ग्रहणैर्यस्य ध्यानसातत्ययोगतः।



भवेदसौ महाबुद्धः सर्व्वाकारैकविग्रहः॥१८॥



 



असंस्कृत[म]ना धर्म्मो बोधः सम्भोगलक्षणः।



तदेव निर्म्मितश्चित्रः निजः सर्व्वस्वभावतः॥१९॥



 



यदनेन समासादि पुण्यं पुण्यवता मया।



तेनास्तु सकलो लोको बुद्धबोधिपरायणः॥२०॥



 



॥महायानविंशिका समाप्ता॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project