Digital Sanskrit Buddhist Canon

Bhaiṣajyaguruvaidūryaprabharājasūtram

Technical Details
bhaiṣajyaguruvaidūryaprabharājasūtram |



oṃ namaḥ sarvajñāya | namo bhagavate bhaiṣajyaguruvaidūryaprabharājāya tathāgatāya ||



evaṃ mayā śrutam | ekasmin samaye bhagavān janapadacaryāṃ caramāṇo'nupūrveṇa yena vaiśālīṃ (lī) mahānagarīṃ (rī) tenānuprāpto'bhūt | tatra khalu bhagavān vaiśālyāṃ viharati sma vādyasvaravṛkṣamūle mahatā bhikṣusaṃghena sārdhamaṣṭabhirbikṣusahasraiḥ ṣaṭ-triṃśadbhiśca bodhisattvasahasraiḥ sārdhaṃ rājāmātyabrāhmaṇagṛhapatisaṃhatyā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaparṣadā ca parivṛtaḥ puraskṛto dharmaṃ deśayati sma | atha khalu mañjuśrīrdharmarājaputro buddhānubhāvenotthāyāsanādekaṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-deśayatu bhagavaṃsteṣāṃ tathāgatānāṃ nāmāni, teṣāṃ pūrvapraṇidhānavistaravibhaṅgam | vayaṃ śrutvā sarvakarmāvaraṇāni viśodhayema paścime kāle paścime samaye saddharmapratirūpake vartamāne sattvānāmanugrahamupādāya | atha bhagavān mañjuśriye kumārabhūtāya sādhukāramadāt-sādhu sādhu mañjuśrīḥ, mahākāruṇikastvaṃ mañjuśrīḥ | tvamaprameyāṃ karuṇāṃ janayitvā samādhesase (?) nānākarmāvaraṇenāvṛtānāṃ sattvānāmarthāya hitāya sukhāya devamanuṣyāṇāṃ ca hitārthāya | tena hi tvaṃ mañjuśrīḥ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye | evaṃ bhagavan, iti mañjuśrīḥ kumārabhūto bhagavataḥ pratyaśrauṣīt | bhagavāṃstasyaitadavocat -

asti mañjuśrīḥ pūrvasmin digbhāge ito buddhakṣetrād daśagaṅgānadīvālukāsamāni buddhakṣetrāṇyatikramya vaidūryanirbhāsā nāma lokadhātuḥ | tatra bhaiṣajyaguruvaidūryaprabho nāma tathāgato'rhan samyaksaṃbuddho viharati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiśca śāstā devānāṃ manuṣyāṇāṃ ca buddho bhagavān| tasya khaku punarmañjuśrīḥ bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvaṃ bodhisattvacārikāṃ carata imāni dvādaśa mahāpraṇidhānānyabhūvan | katamāni dvādaśa mahāpraṇidhānāni ? prathamaṃ tasya mahāpraṇidhānamabhūtyadāhamanāgate'dhvani anuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam, tadā mama śarīraprabhayā aprameyāsaṃkhyeyāparimāṇā lokadhātavo bhrājeraṃstapyeran viroceran | yathā cāhaṃ dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgataḥ, aśītibhiścānuvyañjanairalaṃkṛtadehaḥ, tathaiva sarvasattvā bhaveyuḥ || (dvitīyaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate'dhvani anuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam, tadā bodhiprāptasya ca me kāyaḥ anarghavaidūryamaṇiriva antarbahiratyantapariśuddho vimalaprabhāsaṃpannaḥ syāt | vipulakāyastadupamena śriyā tejasā ca pratyupasthitaḥ syāt | tasyāṃśujālāni raviśaśikarānatikrameyuḥ te ca ye kecit sattvā lokadhātau jātāśca, ye cāpi puruṣāḥ, te tamisrāyāṃ ratrāvandhakāre nānādiśaṃ gaccheyuḥ | sarvadikṣu mama ābhayāṃ spṛṣṭāḥ kuśalāni ca) karmāṇi kurvīran || tṛtīyaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate------tadā bodhiprātptasya ca me ye sattvā aprameyaprajñopāyabalādhānena aparimāṇasya sattvadhātorakṣayāyopabhogāya paribhogāya syuḥ | kasyaci(t) sattvasya kenacid vaikalyaṃ na syāt || caturthaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāpto'haṃ ye kumārgapratipannāḥ sattvāḥ śrāvakamārgapratipannāḥ pratyekabuddhamārgapratipannāśca, te sattvā anuttare bodhimārge mahāyāne niyojayeran || pañcamaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāptasya ca me ye sattvā mama śāsane brahmacaryaṃ careyuḥ, te sarve akhaṇḍaśīlāḥ syuḥ susaṃvṛtāḥ | mā ca kasyaci(t) śīlavipannasya mama nāmadheyaṃ śrutvā kvacid durgatigamanaṃ syāt || ṣaṣṭhaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāptasya ca me ye sattvā hīnakāyā vikalendriyā durvarṇā jaḍaiḍamūkā laṃgāḥ kubjāḥ śvitrāḥ kuṇḍā andhā badhirā unmattā ye cānye śarīrasthavyādhayaḥ, te mama nāmadheyaṃ śrutvā sarve sakalendriyāḥ suparipūrṇagātrā bhaveyuḥ || saptamaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāptasya ca me ye nānāvyādhiparipīḍitāḥ sattvā atrāṇā aśaraṇā bhaiṣajyopakaraṇavirahitā anāthā daridrā duḥkhitāḥ, sace(t) teṣāṃ mama nāmadheyaṃ karṇapuṭe nipatet, teṣāṃ sarvavyādhayaḥ praśameyuḥ, nīrogāśca nirupadravāśca te syuryāva bodhiparyavasānam || aṣṭamaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā yaḥ kaścinmātṛgrāmo nānāśtrīdoṣaśataiḥ saṃlkiṣṭaṃ strībhāvaṃ vijugupsitaṃ mātṛgrāmayoniṃ ca parimoktukāmo mama nāmadheyaṃ dhārayet, tasya mātṛgrāmasya na strībhāvo bhavet yāva bodhiparyavasānam || navamaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāpte'haṃ sarvasattvān mārapāśabandhanabaddhān nānādṛṣṭigahanasaṃkaṭaprāptān sarvamārapāśadṛṣṭigatibhyo vinivartya samyagdṛṣṭau niyojya ānupūrvyeṇa bodhisattvacārikāṃ saṃdarśayeyam || daśamaṃ tasya mahāpraṇidhānamabhūta--yadāhamanāgate--- tadā bodhiprāptasya ca me ye kecit sattvā rājādhibhayabhītāḥ, ye vā bandhanabaddhāvaruddhāḥ vadhārhā anekamāyābhirupadrutā vimānitāśca kāyikavācikacaitasikaduḥkhairabhyāhatāḥ, te mama nāmadheyasya śravaṇena madīyena puṇyānubhāvena ca sarvabhayopadravebhyaḥ parimucyeran || ekādaśamaṃ tasya mahāpraṇidhānamabhūta-yadāhamanāgate --- tadā bodhiprāptasya ca me ye sattvāḥ kṣudhāgninā prajvalitāḥ āhārapānaparyeṣṭyabhiyuktāḥ tannidānaṃ pāpaṃ kurvanti, sace(t) te mam nāmadheyaṃ dhārayeyuḥ, ahaṃ teṣāṃ varṇagandharasopetena āhāreṇa śarīraṃ saṃtarpayeyam || dvādaśamaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate--- tadā bodhiprāptasya ca me ye kecit sattvā vasanavirahitā daridrāḥ śītoṣṇadaṃśamaśakrairupadrutā rātriṃdivaṃ duḥkhamanubhavanti, sace(t) te mama nāmadheyeṃ dhārayeyuḥ, ahaṃ teṣāṃ ca vastraparibhogamupasaṃhareyam, nānāraṅgai raktāṃśca kāmānupanāmayeyam, vividhaiśca ratnābharaṇagandhamālyavilepanavādyatūryatālāvacaraiḥ sarvasattvānāṃ sarvābhiprāyān paripūrayeyam || imāni dvādaśa mahāpraṇidhānāni mañjuśrīḥ bhagavān bhaiṣajyaguruvaidūryaprabhastathāgato'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhicārikāṃ caran kṛtavān ||

tasya khalu punarmañjuśrīḥ bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya yat praṇidhānaṃ yacca buddhakṣetraguṇavyūhaṃ tanna śakyaṃ kalpena vā kalpāvaśeṣeṇa vā kṣapayitum | suviśuddhaṃ tad buddhakṣetraṃ vyapagataśilāśarkarakaṭhalyamapagatakāmadoṣamapagatāpāyaduḥkhaśabdamapagatamātṛgrāmam | vaidūryamayī ca sā mahāpṛthivī kuḍyaprākāraprāsādatoraṇagavākṣajālaniryūhasaptaratnamayī, yadṛśī sukhāvatī lokadhātustādṛśī | tatra vaidūryanirbhāsāyāṃ lokadhātau dvau bodhisattvau mahāsattvau teṣāmaprameyāṇāmasaṃkhyeyānāṃ bodhisattvānāṃ mahāsattvānāṃ pramukhau, ekakaḥ sūryavairocano nāma, dvitīyaścandravairocanaḥ, yau tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya saddharmakośaṃ dhārayataḥ | tasmāt tarhi mañjuśrīḥ śrāddhena kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetropapattaye praṇidhānaṃ karaṇīyam ||



punaraparaṃ bhagavān mañjuśriyaṃ kumārabhūtamāmantrayate sma-santi mañjuśrīḥ pṛthagjanāḥ sattvāḥ, ye na jānanti kuśalākuśalaṃ karma | te lobhābhibhūtā ajānanto dānaṃ dānasya ca mahāvipākam, bālāgramūrkhāḥ śraddhendriyavikalā dhanasaṃcayakṣaṇābhiyuktāḥ | na ca dānasaṃvibhāge teṣāṃ cittaṃ kramate | dānakāle upasthite svaśarīramaṃsacchedane iva vā manaso (duḥkhaṃ) bhavati | aneke ca sattvāḥ ye svayameva na paribhuñjanti, prāgeva mātāpitṛbhāryāduhitṝṇāṃ dāsyanti, prāgeva dāsadāsīkarmakarāṇām, prāgevānyeṣāṃ yācakānām, te tādṛśāḥ sattvā itaścyutvā pretaloke upapatsyante tiryagyonau vā | yaiḥ pūrvaṃ manuṣyabhūtaiḥ śrutaṃ bhaviṣyati tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyam, tatra teṣāṃ yamalokasthitānāṃ tiryagyonisthitānāṃ vā tasya tathāgatasya nāma su(saṃ?) mukhībhaviṣyati | saha smaraṇamātreṇa ataścyutvā punarapi manuṣyaloke upapatsyante, jātismarāśca bhaviṣyanti | te te durgatibhayabhītā na bhūyaḥ kāmaguṇebhirarthikā bhaviṣyanti, dānābhiratāśca bhaviṣyanti dānasya ca varṇavādinaḥ | sarvamapi parityāgenānupūrveṇa karacaraṇaśīrṣanayanaṃ ca māṃsaśoṇitaṃ (ca) yācakānāmanupradāsyanti, prāgeva anyaṃ dhanaskandham ||



punaraparaṃ mañjuśrīḥ santi sattvāḥ ye tathāgatānuddiśya śikṣāpadāni dhārayanti, te śīlavipattimāpadyante, dṛṣṭivipattimācāravipattiṃ vā kadācidāpadyante | śīlavipannā ye punaḥ śīlavanto bhavanti, śīlaṃ rakṣanti, na punarbahuśrutaṃ paryeṣyanti, na ca tathāgatabhāṣitānāṃ gambhīramarthamājānanti| ye ca punarbuhuśrutāḥ, te ādhimānikā bhaviṣyanti mānastabdhāḥ, pareṣāmīrṣyāparāyaṇāḥ saddharmamavamanyante pratikṣipanti | mārapakṣikāste tādṛśā mohapuruṣāḥ svayaṃ kumārgapratipannāḥ | anyāni cānekāni sattvakoṭiniyutaśatasahasrāṇi mahāprapāte prapātayanti | teṣāmevaṃrūpāṇāṃ sattvānāṃ bhūyiṣṭhena narakavāsagatirbhaviṣyati | tatra yaistasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyanti, teṣāṃ tatra narake sthitānāṃ buddhānubhāvena tasya tathāgatasya nāmadheyaṃ sumukhībhaviṣyati | te tataścyutvā punarapi manuṣyaloke upapatsyante samyagdṛṣṭisaṃpannā vīryavantaḥ kalyāṇāśayāḥ | te gṛhānutsṛjya tathāgataśāsane pravrajitvā ānupūrveṇa bodhisattvacārikāṃ paripūrayiṣyanti ||



punaraparaṃ mañjuśrīḥ santi sattvāḥ ye ātmano varṇaṃ bhāṣante matsariṇaḥ, pareṣāmavarṇamuccārayanti | ātmotkarṣakaparapaṃsakāḥ sattvāḥ parasparasatkṛtvāḥ tryapāyeṣu bahūni varṣasahasrāṇi duḥkhamanubhaviṣyanti | te anekavarṣasahasrāṇāmatyayena tataścyutvā gavāśvoṣṭragardabhādiṣu tiryagyoniṣu upapadyante | kaśādaṇḍaprahāreṇa tāḍitāḥ kṣuttarṣapīḍitaśarīrā mahāntaṃ bhāraṃ vahamānā mārgaṃ gacchanti | yadi kadācit manuṣyajanmapratilābhaṃ pratilapsyante, te nityakālaṃ nīcakuleṣu upapatsyante, dāsatve ca paravaśagatā bhaviṣyanti | yaiḥ pūrvaṃ manuṣyabhūtaistasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati, te tena kuśalamūlena sarvaduḥkhebhyaḥ parimokṣyante, tīkṣṇendriyāśca bhaviṣyanti paṇḍitā vyaktā meghāvinaśca | kuśalaparyeṣṭyabhiyuktā nityaṃ ca kalyāṇamitrasamavadhānaṃ lapsyante, mārapāśamucchidya avidyāṇḍakośaṃ bhindanti, kleśanadīmucchoṣayanti, jātijarāvyādhimaraṇabhayaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimucyanti ||



punaraparaṃ mañjuśrīḥ santi sattvāḥ ye paiśunyābhiratāḥ sattvānāṃ parasparaṃ kalahavigrahavivādān kārāpayanti | te parasparaṃ vigrahacittāḥ sattvā nānāvidhamakuśalamabhisaṃskurvanti kāyena vācā manasā, anyonyamahitakāmā nityaṃ parasparamanarthāya parākrāmanti | te ca vanadevatāmāvāhayanti vṛkṣadevatāṃ giridevatāṃ ca | śmaśāneṣu pṛthag bhūtānāvāhayanti | tiryagyonigatāṃśca prāṇino jīvitād vyavaropayanti | māṃsarudhirabhakṣān yakṣarākṣasān pūjayanti | tasya śatrornāma vā śarīrapratimāṃ vā kṛtvā tatra ghoravidyāṃ sādhayanti kākhordavetālānuprayogeṇa jīvitāntarāyaṃ vā śarīravināśaṃ vā kartukāmāḥ | yaiḥ punastasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati, teṣāṃ na śakyaṃ kenāntarāyaṃ kartum | sarve ca te parasparaṃ maitracittā hitacittā avyāpannacittāśca viharanti svakasvakena parigraheṇa saṃtuṣṭāḥ ||



punaraparaṃ mañjuśrīḥ etāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikāḥ, ye cānye śrāddhāḥ kulaputrā vā kuladuhitaro vā āryāṣṭāṅgaiḥ samanvāgatā upavāsamupavasanti, ekavārṣikaṃ vā traimāsikaṃ vā śikṣāpadaṃ dhārayiṣyanti, yeṣāmevaṃpraṇidhānamevamabhiprāyam-anena vayaṃ kuśalamūlena paścimāyāṃ diśi sukhāvatyāṃ lokadhātau upapadyema yatrāmitāyustathāgataḥ | yaiḥ punastasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati, teṣāṃ maraṇakālasamaye aṣṭau bodhisattvā ṛddhyāgatā upadarśayanti, te tatra nānāraṅgeṣu padmeṣūpapādukāḥ prādurbhaviṣyanti | kecid punardevaloke upapadyante | teṣāṃ tatropapannānāṃ pūrvakaṃ kuśalamūlaṃ na kṣīyate, na ca durgatigamanaṃ bhaviṣyati | te tataścyutvā iha manuṣyaloke upapatsyante | rājāno bhaviṣyanti caturdvīpeśvarāścakravartinaḥ | te anekāni sattvakoṭīniyutaśatasahasrāṇi daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayiṣyanti | apare punaḥ kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu prabhūtadhanadhānyakośakoṣṭhāgārasamṛddheṣu ca kuleṣu upapatsyante | te rūpasaṃpannāśca bhaviṣyanti, eśvaryasaṃpannāśca bhaviṣyanti, parivārasaṃpannāśca bhaviṣyanti | yaśca mātṛgrāmaḥ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutvā ca udgrahīṣyati, tasya sa eva paścimaḥ strībhāvaḥ pratikāṅkṣitavyaḥ ||

atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat-ahaṃ bhagavan paścime kāle paścime samaye teṣāṃ śrāddhānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrāvayiṣyāmi, antaśaḥ svapnāntaramapi buddhanāmakaṃ karṇapuṭeṣu upasaṃhārayiṣyāmi | ye idaṃ sūtraratnaṃ dhārayiṣyanti vācayiṣyanti deśayiṣyanti paryavāpsyanti, parebhyo vistareṇa saṃprakāśayiṣyanti, likhiṣyanti likhāpayiṣyanti, pustakagataṃ vā kṛtvā satkariṣyanti nānāpuṣpadhūpagandhamālyavilepanachatradhvajapatākābhiḥ, tat pañcaraṅgikavastraiḥ pariveṣṭya śucau pradeśe sthāpayitavyam | yatraiva idaṃ sūtrāntaṃ sthāpitaṃ bhavati, tatra catvāro mahārājānaḥ saparivārāḥ, anyāni ca anekāni ca devakoṭiniyutaśatasahasrāṇi upasaṃkramiṣyanti | tatredaṃ sūtraṃ pracariṣyati | te ca bhagavan idaṃ sūtraratnaṃ prakāśayiṣyanti | tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistaravibhāgaṃ ca tasya tathāgatasya nāmadheyaṃ dhārayiṣyanti, teṣāṃ nākālamaraṇaṃ bhaviṣyati | na teṣāṃ kenacit śakyamojo'pahartum, hṛtaṃ vā ojaḥ punarapi pratisaṃharati | bhagavānāha- etametad mañjuśrīḥ, evametat, yathā vadasi | yaśca mañjuśrīḥ śrāddhaḥ kulaputro vā kuladuhitā vā tasya tathāgatasya pūjāṃ kartukāmaḥ, tena tasya tathāgatasya pratimā kārāpayitavyā, sapta rātriṃdivamāryāṣṭāṅgamārgasamanvāgatena upavāsamupavasitavyam | śucinā śucimāhāraṃ kṛtvā śucau pradeśe (nānāpuṣpāṇi saṃstārya nānāgandhapradhūpite nānāvastracchatradhvajapatākāsamalaṃkṛte tasmin pṛthivīpradeśe susnātagātreṇa śucivimalavasanadhāriṇā nirmalacittena akaluṣacittena avyāpādacittena sarvasattveṣu maitracittena (upekṣācittena) sarvasattvānāmantike samacittena bhavitavyam | nānātūryasaṃgītipravāditena sā tathāgatapratimā pradakṣiṇīkartavyā tasya tathāgatasya pūrṇapraṇidhānāni manasi kartavyāni | idaṃ sūtraṃ pravartayitavyam | yaṃ cetayati, yaṃ prārthayati, taṃ sarvābhiprāyaṃ paripūrayati | yadi dirghamāyuḥ kāmayate, dirghāyuṣko bhavati | yadi bhogaṃ prārthayate, bhogasamṛddho bhavati | yadi aiśvaryamabhiprārthayate, tadalpakṛcchreṇa prāpnoti | yadi putrābhilāṣī bhavati, putraṃ pratilabhate | ye iha pāpakaṃ svapnaṃ paśyanti, yatra vāyasaḥ sthito bhavati durnimittaṃ vā, yatra amaṅgalaśataṃ vā sthitaṃ bhavati, taistasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūjā kartavyā | sarvaduḥsvapnadurnimittāmāṅgalyāśca bhāvāḥ praśamiṣyanti | yeṣāmagryudakaviṣaśasrapratāpacaṇḍahastisiṃhavyāghraṛkṣatarakṣudvīpikāśīviṣavṛścikaśatapadadaṃśamaśakādibhayaṃ bhavati, taistasya tathāgatasya pūjā kartavyā | te sarvabhayebhyaḥ parimokṣyante | yeṣāṃ corabhayaṃ taskarabhayam, taistasya tathāgatasya pūjā kartavyā ||



punaraparaṃ mañjuśrīḥ ye śrāddhāḥ kulaputrā va kuladuhitaro vā ye yāvajjīvaṃ triśaraṇamupagṛhṇanti, ananyadevatāśca bhavanti, ye pañca śikṣāpadāni dhārayanti, ye ca bodhisattvasaṃvaraṃ caturvaraśikṣāpadaśataṃ dhārayanti, ye punarapiraṃ niṣkrāntagṛhavāsā bhikṣavaḥ, pañcādhike dve śikṣāpadaśate dhārayanti, yā bhikṣuṇyaḥ pañcaśataśikṣāpadāni dhārayanti, ye ca yathāparigṛhītācchisāsaṃvarādanyatarācchikṣāpadāt bhraṣṭā bhavanti saced durgatibhayabhītāḥ, tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ dhārayeyuḥ, na bhūyasteṣāṃ tryapāyagamanaduḥkhaṃ pratikāṅkṣitavyam | yaśca mātṛgrāmaḥ prasavanakāle tīvrāṃ duḥkhāṃ kharāṃ kaṭukāṃ vedanāṃ vedayati, yā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyamanusmaret, pūjāṃ ca kuryāt, sā sukhaṃ ca prasūyate, sarvāṅgaparipūrṇaṃ putraṃ (ca) janayiṣyati abhirūpaḥ prāsādiko darśanīyastīkṣṇendriyo buddhimān | sa ārogyasvalpābādho bhaviṣyati, na ca śakyate amanuṣyaistasya ojo'pahartum ||



atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-śraddadhāsi tvamānanda pattīyasi yadahaṃ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasyārhataḥ samyaksaṃbuddhasya guṇān varṇayiṣyāmi ? athavā te kāṅkṣā vā vimatirvā vicikitsā vā atra gambhīre buddhagocare ? athāyuṣmānānando bhagavantametadavocat-na me bhadanta bhagavan atra kāṅkṣā vā vimatirvā vicikitsā vā tathāgatabhāṣiteṣu sūtrānteṣu |tat kasya hetoḥ ? nāsti tathāgatānāmapariśuddhakāyavāṅbhanaḥsamudācāratā | imau bhagavan candrasūryau evaṃ maharddhikau evaṃ mahānubhāvau pṛthivyāṃ prapatetām, sa sumerurvā parvatarājaḥ sthānāccalet, na tu buddhānāṃ vacanamanyathā bhavet | kiṃ tu bhadanta santi sattvāḥ śraddhendriyavikalāḥ | idaṃ buddhagocaraṃ śrutvāṃ evaṃ vakṣyantikathametannāmadheyasmaraṇamātreṇa tasya tathāgatasya tāvanto guṇānuśaṃsā bhavanti ? te na śraddadhanti na pattīyanti, pratikṣipanti| teṣāṃ dīrgharātramanarthāya na hitāya na sukhāya vinipātāy bhaviṣyati | bhagavānāha-asthānamānanda anavakāśaḥ, yena tasya tathāgatasya nāmadheyaṃ śrutam, tasya sattvasya durgatyapāyagamanaṃ bhavet, nedaṃ sthānaṃ vidyate | duḥśraddhānīyaṃ ca ānanda buddhānāṃ buddhagocaram | yat tvamānanda śraddadhāsi pattīyasi, tathāgatasyaiṣonubhāvo draṣṭavyaḥ | abhūmiratra sarvaśrāvakapratyekabuddhānāṃ sthāpayitvā ekajātipratibaddhān bodhisattvān mahāsattvāniti | durlabhaḥ ānanda manuṣyapratilābhaḥ, durlabhaṃ triratne śraddhāgauravam, sudurlabhaṃ tathāgatasya nāmadheyaśravaṇam | tasya bhagavatastathāgatasya bhaiṣajyaguruvaidūryaprabhasya ānanda bodhisattvacaryāma(ryā a) pramāṇam, upāyakauśalyamapyapramāṇam, apramāṇaṃ cāsya praṇidhānaviśeṣavistaram | ākāṅkṣamāṇo'haṃ tasya tathāgatasya kalpaṃ vā kalpāvaśeṣaṃ vā bodhisattvacārikāyāṃ vistaravibhaṅgaṃ nirdiśeyam | kṣīyeta ānanda alpam, na tveva śakyaṃ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistarāntamadhigantum ||



tena khalu punaḥ samayena tasyāmeva parṣadi trāṇamukto nāma bodhisattvo mahāsattvaḥ saṃnipatito'bhūt saṃniṣaṇṇaḥ | utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-bhaviṣyanti bhadanta bhagavan sattvāḥ paścime kāle paścime samaye nānāvyādhiparipīḍitā dīrghavyādhinā (kṣīṇagātrāḥ) kṣuttarṣābhyāṃ śuṣkakaṇṭhoṣṭhā maraṇābhimukhā rorudyamānebhirmitrajñātisālohitaiḥ parivāritā andhakārāṃ diśaṃ paśyanto yamapuruṣairākarṣyamāṇāśca | tasya kalevare mañcaśayite vijñānaṃ yamasya dharmarājasyāgratāmupanīyate | yacca tasya sattvasya sahajānubaddhameva yatkiṃcit tena puruṣeṇa kuśalamakuśalaṃ vā kṛtaṃ bhavati, tat sarvaṃ sulikhitaṃ kṛtvā yamasya dharmarājasya upanāmyate | tadā yamo'pi dharmarājastaṃ pṛcchati, gaṇayati yathākṛtaṃ cāsya kuśalamakuśalaṃ vā tathājñāmājñāpayati | tatra ye te mitrajñātisālohitāstasyāturasyārthāya taṃ bhagavantaṃ bhaiṣajyaguruvaidūryaprabhaṃ tathāgataṃ śaraṇaṃ gaccheyuḥ, tasya ca tathāgatasya pūjāṃ kuryuḥ, sthānametadvidyate yat tasya tadvijñānaṃ punarapi pratinivarteta, svapnāntaragata ivātmānaṃ saṃjānīte | yadi vā saptame divase yadi vā (ekaviṃśatime) divase yadi vā pañcatriṃśatime divase yadi vā ekonapañcāśatime divase tasya vijñānaṃ punarapi nivarteta, smṛtimupalabheta | tasya kuśalamakuśalaṃ vā karmavipākaṃ svayameva pratyakṣaṃ bhavati | jñātvā sa jīvitahetau na kadāpi pāpamakuśalaṃ karma kariṣyati | tasmācchrāddhena kulaputreṇa vā kuladuhitā vā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūjā kartavyā ||



athāyuṣmānānandastrāṇamuktaṃ nāma bodhisattvametadavocat-kathaṃ kulaputra tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya pūjā kartavyā ? trāṇamukto bodhisattva āha-ye bhadanta ānanda mahato vyādhitaḥ parimocitukāmāḥ, taistasyāturasyārthāya sapta divasāni āryāṣṭāṅgasamanvāgatamupavāsamupavasitavyam, bhikṣusaṃghasya ca āhārapānaiḥ sarvopakaraṇairyathāśakti pūjopasthānaṃ kartavyam | bhagavato bhaiṣajyaguruvaidūryaprabhasya nāmadheyaṃ triṣkṛtvā rātryāṃ triṣkṛtvā divase manasi kartavyam | navacatvāriṃśadvāre idaṃ sūtramuccārayitavyam | ekonapañcāśad dīpāḥ prajvālayitavyāḥ | sapta pratimāḥ kartavyā | ekaikayā pratimayā sapta sapta dīpāḥ prajvālayitavyāḥ | ekaiko dīpaḥ śakaṭacakrapramāṇaḥ kartavyaḥ | yadi ekonacatvāriṃśatime divase āloko na kṣīyate, veditavyaṃ sarvasaṃpaditi | pañcaraṅgikāḥ patākāḥ ekonapañcāśadadhikāḥ kartavyāḥ ||



punaraparaṃ bhadanta ānanda yeṣāṃ rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāmupadravā vā upasargā vā pratyupasthitā bhaveyuḥ, vyādhipīḍā vā svacakrapīḍā vā paracakrapīḍā vā nakṣatrapīḍā vā candragrahasūryagrahapīḍā vā akālavātavṛṣṭipīḍā vā avagrahapīḍā vā samutthitā, amāṅgalyā vā saṃkrāmakavyādhirvā vipad vā samupasthitā, tena rājñā kṣatriyeṇa mūrdhābhiṣiktena sarvasattveṣu maitracittena bhavitavyam, bandhanagatāśca sattvā mocayitavyāḥ | tasya ca bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya yathāpūrvoktapūjā karaṇīyā | tadā tasya rājñaḥ kṣatriyasya mūrdhābhiṣiktasya etena kuśalamūlena ca tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistareṇa tatra viṣaye kṣemaṃ bhaviṣyati subhikṣam | kālena vātavṛṣṭiśasyasaṃpado bhaviṣyanti, sarve ca viṣayanivāsinaḥ sattvā ārogāḥ sukhitāḥ pramodyabahulāḥ | na ca tatra viṣaye duṣṭayakṣarākṣasabhūtapiśācāḥ sattvānāṃ viheṭhayanti | sarvadurnimittāni ca na paśyanti | tasya ca rājñaḥ kṣatriyasya mūrdhābhiṣiktasya āyurvarṇabalārogyaiśvaryābhivṛddhirbhaviṣyati |

athāyuṣmānānandastrāṇamuktaṃ bodhisattvamevamavocat-kathaṃ kulaputra parikṣīṇāyuḥ punarevābhivivardhate ? trāṇamukto bodhisattva āha-nanu tvayā bhadanta ānanda tathāgatasyāntikācchrutam-santi akālamaraṇāni | teṣāṃ pratikṣepeṇa mantrauṣadhiprayogā upadiṣṭāḥ | santi sattvā vyādhitāḥ | na ca guruko vyādhiḥ bhaiṣajyopasthāpakavirahitaḥ | yadi vā vaidyā (bhaiṣajyaṃ) kurvanti | idaṃ prathāmamakālamaraṇam | dvitīyamakālamaraṇaṃ yasya rājadaṇḍena kālakriyā | tṛtīyamakālamaraṇaṃ ye'tīva pramattāḥ pramādavihāriṇaḥ, teṣāṃ manuṣyā ojo'paharanti | caturthamakālamaraṇaṃ ye agnidāhena kālaṃ kurvanti | pañcamaṃ cākālamaraṇaṃ ye ca udakena mriyante | ṣaṣṭhakālamaraṇaṃ ye (siṃha) vyāghravyālacaṇḍamṛgamadhyagatā vāsaṃ kalpayanti mriyante ca | saptamamakālamaraṇaṃ ye giritaṭāt prapatanti | aṣṭamamakālamaraṇaṃ ye viṣakākhordavetālānuprayogeṇa mriyante | navamamakālamaraṇaṃ ye kṣuttṛṣopahatā āhārapānamalabhamānā ārtāḥ kālaṃ kurvanti | etāni saṃkṣepato'kālamaraṇāni tathāgateṇa nirdiṣṭāni | anyāni ca aprameyāṇyakālamaraṇāni ||



atha khalu tatra parṣadi dvādaśa mahāyakṣasenāpatayaḥ saṃnipatitā abhūvan yaduta kiṃbhīro nāma mahāyakṣasenāpatiḥ, vajraśca nāma mahāyakṣasenāpatiḥ, mekhilo nāma mahāyakṣasenāpatiḥ, antilo nāma mahāyakṣasenāpatiḥ, anilo nāma mahāyakṣasenāpatiḥ, saṇṭhilo nāma mahāyakṣasenāpatiḥ, indalo nāma mahāyakṣasenāpatiḥ, pāyilo nāma mahāyakṣasenāpatiḥ, mahālo nāma mahāyakṣasenāpatiḥ, cidālo nāma mahāyakṣasenāpatiḥ, caundhulo nāma mahāyakṣasenāpatiḥ, vikalo nāma mahāyakṣasenāpatiḥ | ete dvādaśa mahāyakṣasenāpatayaḥ ekaikānucaraparivāritā ekakaṇṭhena bhagavantamevamāhuḥ-śrutamasmābhiśra bhagavatā buddhānubhāvena tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyam | na bhūyo'smākaṃ durgatibhayam | te vayaṃ sahitāḥ samagrā yāvajjīvaṃ buddhaṃ śaraṇaṃ gacchāmaḥ , dharmaṃ śaraṇaṃ gacchāmaḥ, saṃghaṃ śaraṇaṃ gacchāmaḥ | sarvasattvānāmarthāya hitāya sukhāya autsukyaṃ kariṣyāmaḥ | yo viśeṣeṇa grāme vā nagare vā janapade vā araṇyāyatene vā edaṃ sūtraṃ pracārayiṣyati, yo vā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya nāmadheyaṃ dhārayiṣyati, pūjopasthānaṃ kariṣyati, tāvat taṃ sattvaṃ rakṣiṣyāmaḥ, paripālayiṣyamaḥ, sarvāmāṅgalyācca parimocayiṣyāmaḥ, sarvaeṣāmāśāṃ paripūrayiṣyāmaḥ | atha khalu bhagavāṃsteṣāṃ yakṣasenāpatīnāṃ sādhukāramadāt-sādhu sādhu mahāyakṣasenāpatayaḥ, yad yūyaṃ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya kṛtajñatāmanusmaramāṇānāṃ sarvasattvānāṃ hitāya pratipannāḥ ||



athāyuṣmānānando bhagavantametadavocat-ko nāmāyaṃ bhagavan dharmaparyāyaḥ ? kathaṃ cainaṃ dhārayāmi ? bhagavānāha-tena hi ānanda dharmaparyāyamidaṃ bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistaramiti dhāraya, dvādaśānāṃ mahāyakṣasenāpatīnāṃ praṇidhānamiti dhāraya ||

idamavocadbhagavāna | āttamanā mañjuśrīḥ kumārabhūtaḥ, āyuṣmāṃśca ānandaḥ, trāṇamukto bodhisattvaḥ, te ca bodhisattvāḥ, te ca mahāśrāvakāḥ, te ca rājāmātyabrāhmaṇagṛhapatayaḥ, sarvāvatī parṣat, sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan ||



āryabhaiṣajyaguruvaidūryaprabharājaṃ nāma mahāyānasūtram ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project