Digital Sanskrit Buddhist Canon

Tattvasiddhiḥ

Technical Details


 



ācāryaśāntarakṣitaviracitā



 



tattvasiddhiḥ



 



|ṃamaḥ sakalakaluṣāpahāriṇe śrīvajrasattvāya ||



 



vajrayānaṃ namaskṛtya mahāsukhasukhākaram |



tattvasiddhiṃ pravakṣyāmi sammohavinivṛttaye ||1||



 



etasmin vajramahāyāne ye kecid anupacita-kuśala-vāsanāsantānāḥ,samāropita bhāvabhāvanāḥ,svavikalpānilapreyamāṇa-matayaḥ,sakala-kalikālakalaṅkapaṅkapaṭala-malīmasa-mānasāḥ,asamadhigata-saṃsārasāgarataraṇopāyāḥ,svavikalpānalpasaṅkalpitadhiyaḥ,viṣamagranthisthānadainyapatitāḥ,durbodhagrahāveśavaśākulitacetaso'nupāsitācāryāḥ,paramārthabhāvanopadeśarahitāḥ,śrīmanmahāsukhavajrasattvatvam,analpakalpāsaṃkhyenāpi mārgāntareṇādhigamyaṃ vajrayānopāyayuktānām ihaiva janmani anāyāsasādhyasthira-sarvabhāva [svabhāvam],anādinidha[na]m,anālayam,akhilasattvasantānaṃ,svasaṃvedyasvabhāvam,mahāpuṇyahetum,adhigamalakṣaṇaṃ,tadupāyabhū(taṃ)ca mahāvajrayānaṃ samastayānottamamāgamaṃ lakṣaṇaṃ na pratipadyante,teṣām ajñānatimirapaṭalavinivṛttaye yuktyāgamābhyām abhidhīyate kiñcit ||



 



tatra prajñopāyaparigṛhītā rūpādayo viṣayāḥ paribhogabhāvamāpadyamānāḥ viśiṣṭaphalāvāhakā bhavantītyavaśyameva prekṣāvadbhirabhyupagantavyam | viśiṣṭā hi sāmagrī viśiṣṭameva phalaṃ janayatīti sarvavādiprasiddham | yathāpṛthivyādibhyaḥ samutpannamāmalakaphalaṃ kaṣāyarasamanubhūyate,punaḥ kṣīrāvasekādimadhikaṃ kāraṇamāsādya tadeva madhuratayā pratīyate | tadevaṃ - yathā kāraṇāntarābhisaṃskṛtaṃ kāraṇaṃ viśiṣṭaphalāvāhakatvena pratyakṣeṇaiva dṛśyate,evamete rūpādayo viṣayā mahāmudrāniṣpattau mantramudrādhiṣṭhitānāṃ yogināṃ viśiṣṭataraṃ phalamutpādayantīti sadbhiravadheyam | yato na vai kiñcidekaṃ janakamapitu sāmagrī janikā,tena viśiṣṭāt kāraṇā[ntarā]d hi viśiṣṭameva kāryamutpadyate,acintyatvād hetupratyayasāmarthyasya sarvavidām | [prayogaḥ]- tatra ya ime viśiṣṭakāraṇābhi saṃskṛtāste viśiṣṭameva kāryamārabhante,yathā kṣīrāvasekenā malakādayo madhuraphalā bhavanti,(tathā)viśiṣṭakāraṇābhisaṃskṛtā rūpādayo'pi,iti svabhāvahetuḥ | tadatra viśiṣṭakāraṇāntarābhisaṃskāramātrānubandhasvabhāvaḥ kāryābhimato bhāvo vyāpaka svabhāvaḥ,kāraṇāntarābhisaṃskārastu vyāpyameva | tena yad yad viśiṣṭakāraṇāntarābhisaṃskṛtasvabhāvam,tad tad asati pratibandhake akāraṇavaikalye viśiṣṭakāraṇāntarābhi saṃskārād viśiṣṭameva kārya bhavati iti,tanmātrānubandhitvāt |



 



tasya tasmāt siddhe vyāpyavyāpakabhāve vyāpake sādhye vyāpyaṃ hetuḥ | tadyathā-vyāpake vṛkṣādike sādhye vyāpyaṃ śiśapādiḥ hetuḥ | siddhatvād vyāpyavyāpaka-bhāvasya na kalpe datra kāraṇaṃ vyāpya-vyāpaka-bhāvāt param | evamihāpi jñeyam | ata evoktam -



 



aśeṣayogatantreṣu guhyendutilakādiṣu |



nāsti kiñcidakarttavyaṃ prajñopāyena cetasā ||2||



nirviśaṅkaḥ sadā bhūtvā bhoktavyaṃ pañcakāmakam |



oṣadhīcūrṇasaṃyogāduragasyeva bandhanam ||3||



kāmino nityaraktasya gītavādyaratasyaṃ ca |



kāmasaukhyairatṛptasya sidhyate nātra saṃśayaḥ ||4||



bodhicittaṃ dṛḍhaṃ yasya niḥsaṅgā ca matirbhavet |



vicikitsā naiva karttavyā tasyedaṃ sidhyate dhruvam ||5||



sunirūpya susañcintya praveśaṃ kārayed budhaḥ |



anyathāgnipraveśo'sya kalāṃ nārhati ṣoḍaśīm ||6||



tattvaṃ vijñāya tattvena yo'dhimuktiṃ niṣevate |



sa sidhyatyanyathā tasya mahānirayapātanam ||7||



 



na caitacchakyate vaktuṃ yathaite rūpādayo viṣayāḥ kleśaprasūti-hetutvādapāyahetava iti | kleśānām ātmātmīyagrahābhiniveśapūrvakattvāt na rūpādayo nimittam,yena



 



ātmani sati parasaṃjñā svaparavibhāgāt parigrahadveṣau |



anayoḥ sampratibaddhāḥ sarve doṣāḥ prajāyante ||8||



 



tasmād yasyātmadarśanaṃ tasyaite kleśāḥ sambhavantīti | yastu nairātmyasātmīkaraṇāt samāsāditanairātmyarasaḥ,tasya naite tathā bhavanti |



 



yadi punaḥ viṣayāḥ sarvadā rāgahetava eva tadā kathaṃ samviparītajñānamapi janayanti aśucyādibhirākāraiḥ,abhyāsabalāt,tena yathāsamāropameva khalvete vijñānamupajanayanti | evaṃ viṣayāḥ viśiṣṭasamāropād viśiṣṭapariṇāmācca viśiṣṭaphalaniṣpattau hetubhāvaṃ pratipadyanta iti kiṃ na iṣyate?yathā -



 



parivrāḍ-kāmuka-śunāmekasyāṃ pramadātanau |



aśuciḥ kāminī bhakṣyā iti tisro vikalpanāḥ ||9||



 



na ca ete'pi viśiṣṭasamāropāḥ tathāpariṇāmācca saṃsārabandhahetukā bhavanti iti,trimaṇḍalapariśuddhatvād deya-dāyaka-parigrāhakāpratilabdheḥ | yasmād trimaṇḍalapariśuddheḥ mantra-mudrāpariṇāmaḥ tasmānmantrādibhirāhitaviśeṣā rūpādayo viṣayā anuttarameva phalaṃ kurvanti | yathā viṣādikaṃ mantrādibhiḥ saṃskṛtyopabhujyamānamanyadeva rasāyanādikaṃ phalamāvahata iti,tadanyayā bālānāṃ niyamena pañcatvaṃ karotīti | evaṃ viṣayā api mantra mudrādhiṣṭhitā viśiṣṭatarameva phalaṃ vikurvantīti sutarāmavavoddhavyam | taccoktaṃ śrīparamādye -



 



rāgo dveṣaśca mohaśca trayaite viṣamaṃ gatāḥ |



viṣatvamupayāntyeva viṣamatvena sevitāḥ |



amṛtatvaṃ punarye ca amṛtattvena sevitāḥ ||10||



 



punaścoktaṃ ratnakūṭasūtre - 'tadyathā kāśyapa | ikṣukṣetreṣu śālikṣetreṣu saṃkarakūṭa upakārībhūto bhavati,evameva yo bodhisattvasya kleśa saṃkarakūṭaḥ saḥ sarvajñatāyām upakārībhūto bhavati | tadyathā kāśyapa mantrauṣadhiparigṛhītaṃ viṣaṃ na nighātayati evameva prajñopāyasamanvitobodhisattvaḥ | kleśaviṣairna vinipātyate | punaścoktam ācāryanāgārjunapādaiḥ -



 



vāsanāmūlaparyantāḥ kleśāste'nagha | varjitāḥ |



kleśapravṛttito yāvattvayā'mṛtamupārjitam ||11||



 



punaścoktam upāliparipṛcchāsūtre  - rāgo bodhisattvasya mahāsattvārthatāyāṃ saṃvartate,sattvānurāgatvād iti ||



sāmagrībhedāt kāryabheda- darśanād dharmanairātmyāvabodhācca na tatrābhiniveśaḥ kayañcidapi,sambhavati,kevalaṃ tvanuttaramahāsukhaphalāvāpteḥ nānyat sādhanamasti,tattaireva sukhairāhāravihārādibhistatphalamabhimukhīkriyate yasya puraḥ saraṃ vibhavaḥ sa sādṛśaḥ syāt | kathamanyādṛśodbhūtaḥ tādṛśaḥ syāt | ataevoktaṃ samvaratantre-



 



ātmā vai sarvabuddhatvaṃ sarvaśauritvameva ca |



svādhidaivatayogena tasmādātmaiva sādhayet ||12||



na yogaḥ pratibimbeṣu niṣiktādiṣu jāyate |



bodhicittamahodyogād yoginastena devatāḥ ||13||



svamātmānaṃ parityajya tapobhirna ca pīḍayet |



yathāsukhaṃ sukhaṃ dhāryaṃ sambuddho'yamanāgataḥ ||14||



nātiśaucaṃ na niyamo na tapo na ca duṣkaraiḥ |



tapaścārairna niyamaiḥ sukhairharṣaiśca sidhyati ||15||



 



yathā,bhagavatā rūpādayaḥ tannirjātāḥ sukhapariṇāmanāḥ anuttaraphalaheturuktāḥ tathā sparśanirjātasukhapariṇāmanā api | yadi āgamaviruddhatvānna bhavatī ti ced,āgamaḥ - sparśaviśeṣasukhasaṃsevanāt tatphalamāvahatīti | tatra virodhaḥ tasya pratiṣiddhatvāditi cet,na,pratiṣedhasyaniyataviṣayatvāt | ye hi prajñopāyarahitā ātmātmīyagrahābhiniveśena pariṇāmanānabhijñāḥ sparśaviśeṣaṃ saṃsevante,teṣāmavidyāparigṛhītamūrtīnāṃ viṣayā apāyahetavo bhavantīti | tathā coktaṃ bhagavatā -



bhikṣubhāve sthitā ye ca ye ca tarkaratā narāḥ |



vṛddhabhāve sthitā ye ca teṣāṃ tattvaṃ na deśayet ||16||



 



bhagavatā tān prati sandhārya pratiṣedha uktaḥ | taduktaṃ ca śrīsamāje--



daśakuśalān karmapathānicchanti jñānavarjitāḥ ||17||



tathā vairocanābhisambuddhāvapyuktam -



upāyai rahitaṃ jñānaṃ śikṣā vā'pi hi deśitā |



śrāvakānāṃ mahāvīreṇā va tārāya teṣu vai ||18||



 



na tu prajñopāyaparigṛhītamūrtīnāṃ viśiṣṭaphalānveṣiṇāṃ viśiṣṭa pariṇāmanāphalamanubhavatāṃ paramārthadharmatattvāvabodhāt manāmapi teṣāṃ taddoṣabhāgitā bhavati,kintu mativiśeṣeṇa samanvitāḥ santoṣasya cānuttarasya lābhino bhavanti,akaluṣatvāccittasya | tasmādāśayaviśeṣeṇa kṛta evāyaṃ puṇya puṇyetaravibhāgo,na tu yathāvastu vyavasthitarūpam | uktañca āryadevena -



 



saṅkalpād bodhisattvānāṃ śubhaṃ vā yadi vā'śubham |



sarva kalyāṇatāmeti teṣāṃ vaśyaṃ yato manaḥ ||19||



 



tena saṅkalpakṛteṣu puṇyāpuṇyeṣu yasya viśiṣṭa eva kāraṇāntara kṛtasaṅkalpaviśeṣaḥ,rūpādiṣu sa tasmādāśayaviśeṣād viśiṣṭameva phalaṃ tasya avaśyamakāmakairapi parairapyupagantavyam iti | ata evoktaṃ bhagavatā -



'māyopamā dharmāḥ,adhimuktasya sarvopabhogā yujyante iti | punaścoktam - 'ahaṅkāryaśraddhasya bhikṣoḥ śraddhādeyam aparibhogyam'



 



punaścoktaṃ samvaratantre -



ākāśalakṣaṇaṃ sarva ākāśaṃ cāpyalakṣaṇam |



māyopamaṃ ca vai sarva traidhātukamaśeṣataḥ ||20||



 



dṛśyate spṛśyate caiva yathā māyā hi sarvataḥ |



na copalabhyate caivaṃ sarvasya jagataḥ sthitiḥ |



anayā mudrayā yogī śodhayet bhuvanatrayam || 21||



 



punaścoktaṃ sarvadevasamāgamatantre -



yaireva mūḍhā vadhyante buddhāḥ krīḍanti tairiha |



sarve sampūrṇayogena anyathā yānti dīpavat ||22||



 



punaścoktaṃ -



guptalokottarāṃ caryā vicarantyavikalpataḥ |



pramādaścānyathā jāyet vikalpastatra yujyate ||23||



nirvikalpena bhāvena sarvākāreṇa sarvadā |



sattvamāsthāya niḥśaṅkaḥtadā siddhyatyasaṃśayam ||24||



sattvena nirviśaṅkena sarvāvastho'pi sarvadā |



sarvācārapravṛtto'pi na bandhamupayāsyati ||25||



niḥśeṣācārasañcāro nirvikalpena cetasā |



sarvendriyopabhogena sattvasyo hi na badhyate ||26||



 



punaścoktam -



śūnyarūpamidaṃ sarva śūnyākāreṇa cakṣuṣā |



paśyatāṃ nirvikalpānāṃ satāṃ niḥśaṅkatā bhavet ||27||



 



punaḥ tatra eva -



sarvāṇi vyomarūpāṇi vyomarūpeṇa cetasā |



bhāvanānnirvikalpatvaṃ niḥśaṅkatvaṃ prajāyate ||28||



 



punaścoktam - yogināṃ kīdṛśaṃ vratam?



sopāyaṃ sarvakarmāṇi nirviśaṅkaścaret tadā |



nirviśaṅkena bhāvena vratānāmuttamottamaḥ ||29||



 



tapaḥ kimucyate?



 



nirvikalpena bhāvena sarvakarmāṇi sarvadā |



ācarennirviśaṅkena tapasāmuttamaṃ tapaḥ ||30||



viṣayān sevamānasya nirvikalpena cetasā |



kutsādhitaṃ na vā cetastattapo duratikramam ||31||



yastu sarvāṇi karmāṇi prajñayā viniyojayet |



sarva śūnyapade yojyaṃ tapo hyeṣa mahātmanām ||32||



 



prajñāsaṅkrāntirūpeṇa nirvikalpena cetasā |



niḥśaṅkācārasañcāraḥ tapasteṣāṃ mahātmanām ||33||



prajñopāyaṃ vinā'nyatra yadi cittaṃ ca saṅkramet |



niyataṃ tatsamuddiṣṭaṃ mahābodhipradāyakam ||34||



yogināmabhiyuktānāṃ nirvikalpānugāminām |



teṣāṃ sarvāṇi bhūtāni vilāsārthaṃ ca sṛṣṭavān ||35||



prajñādarpaṇasaṅkrāntaṃ tadākāraṃ ca saṃskṛtam |



prajñājātā smṛti steṣāṃ nirvikalpātmacetasām ||36||



darpaṇaprativimbaṃ ca svapnaṃ māyāṃ ca budbudam |



indrajālaṃ ca sadṛśaṃ yaḥ paśyet sa prabhuḥ smṛtaḥ ||37||



 



taḍidgandharvanagaraṃ vipākañcaiva saṃskṛtam |



tadākāraṃ prapaśyanti tasyāyattāḥ prajāḥ smṛtāḥ ||38||



 



ityuktam |



 



tena na kasyacit sthitirasti yatrābhiniveśaḥ syāt | 'yadā caivaṃbhūtairapi māyopamaiḥ bhāvairviśiṣṭasaṃbhogasañjātasukhasparśa -pariṇāmata na yā kiñcid viśiṣṭaphalaṃ prāpyate,tadā kiṃ neṣyate?"na hi ete sthirāḥ svabhāvataḥ,kintvavabhāsamātralakṣaṇāḥ | yadi ete viśiṣṭabhāvanābhyāsabalād viśiṣṭasukhasaumanasyādikakāryeṣu āryānuttaraphalāvāptihetubhāvaṃ pratipadyante,tadā na kaściddoṣaḥ | tathācoktaṃ śrīparamādye -



ātmā vai sarvabuddhatvaṃ sarvaśauritvameva ca |



svādhidaivatayogena tasmādātmaiva sādhayet ||39||



duṣkarairniyamaistīvraiḥ mūrtiḥ śuṣyati duḥkhitā |



duḥkhād vikṣipyate cittaṃ vikṣepāt siddhiranyathā ||40||



manomūrtidṛḍhatvācca sarvasaukhyaṃ dṛḍhībhavet |



duḥkhaiścalatvamāyāti nirodhaṃ vāpi gacchati ||41||



 



punaścoktaṃ laukikalokottaravajratantre -



sukhena labhyate siddhirna siddhiḥ kāyatāpanaiḥ |



yasmāt samādhisambhūtaṃ buddhatvaṃ sarvasaukhyataḥ ||42||



anāhārādibhistīvraisstathānyaiśca tṛṣādibhiḥ |



kāyatāpāddhi vikṣepo vikṣepāt siddhiranyathā |



hīnasattvā na sidhyanti duṣkarāstena kīrtitāḥ ||43||



 



punaścoktaṃ śrīsamājatantre -



duṣkarairniyamaiḥ kaṣṭaiḥ sevamāno na sidhyati |



sarvakāmopabhogaistu sevayaṃścāśusidhyati ||44||



bhikṣāśinā na japtavyaṃ na ca bhaikṣyaratirbhavet |



japenmantramabhinnāṅgaṃ sarvakāmopabhogakṛt ||45||



kāya-vāk-citta-sausthityaṃ prāpya bodhiṃ samaśnute |



anyathā'kālamaraṇaṃ pacyate narake dhruvam ||46||



 



tena prakṛtiprabhāsvara-sphaṭikopalasadṛśe manasi rūpādibhirā hitasaṃskāraviśeṣa-sukhasaumanasyalakṣaṇaḥ saḥ tatra prajñopāyaparigṛhītasyābhyāsaviśeṣabalāt prakarṣaparyantarūpatāmāsādayediti | tadyathā-prajñādi śilpakalādayaḥ | śabdādi viṣayānubhavasañjātasaṃskāraviśeṣa to yogijñānam asakṛdbhāvanābhyāsasāmarthyāt samāhita paramaśāśvatasvabhāvaṃ bhāvanāprakarṣaparyanta māyāt | svasiddhānte sugatādīnāmiva,loke ca kāmaśokabhayonmādādivat | sparśādi janitasukhasaumanasyādayaśca bhāvyante,tasmātte'pi paramaviśeṣaśālina iti svabhāvaviruddhopalabdhiḥ | ihāpi duḥkhādiviruddhaṃ sukhasaumanasyādilakṣaṇaṃ kāryam,taccābhyāsabalāt sātmībhāvamāsādyamānamupalabhyate yadā,tadā tadviruddhaṃ duḥkhadaurmanasyādikaṃ nivartayati,svaguṇavyūha ca ḍhaukate | tena tadatra sāmagrī bhāvanatayā vyavasthitaṃ tadviruddhasya duḥkhāde ra vakāśamapākaroti | tadyathā - śītādiviruddhamuṣṇādikam upalabhyamānaṃ śītādyabhāvaṃ pratipādayati,yenaikatra sthāne parasparaṃ na viruddhamupalabhyate,evam anayorapi sukhaduḥkhayorna caikatra santānātmani kathamapi sambhavaḥ,tadviruddhatvāt tasya,tena sukhasaumanasyādi sātmīkaraṇe naiva duḥkhādīnāṃ kathamapi sambhāva nī yatāmāropayati iti yuktamuktam - svabhāvaviruddhopalabdhiḥ tadrūpābhāvaṃ pratipādayati | prakarṣaparyantagamane abhyāsaviśeṣo hetuḥ prajñāśilpakalādivat,tadviśeṣa viruddhopalabdheḥ,ityavaboddhavyam |



kiñca bhāvyamānānāmapi yadi viśeṣāṇāṃ tāvadapi nivṛttiriṣyate,tadā pṛthvīkṛtsnādikamapi bhāvanāprakarṣaparyantavartināṃ tathaiva nivṛttimāpādayed iti | na ceṣyate,yasmād ye prakarṣaparyantavartitayā svātmalābhabhāvāḥ na teṣāmāvartanam,yathā pṛthvī kṛtsnādayaḥ | labdhātmalābhāḥ sva viśeṣāśritāḥ sukhasaumanasyādayaḥ,tasmātte'pi na vyāvartante,vyāvṛttau kāraṇābhāvāt | ye tu doṣādayo vyāvṛttibhāginaḥ teṣāṃ ca tadānīṃ nāyaṃ bhāvaḥ | tadanu duḥkhodbhavo'pi na syāt,prakarṣaparyantagamane tanna sambhavati,anyathā mokṣānantaramapi saṃsāraḥ syād iti na ceṣyate prayujyateḥ vā | ye mokṣaṃ prāptasya saṃsārotpatti neṣyante eva te'pi tadānīṃ kāraṇābhāvādavidyāvāsanāyā vinivṛttāḥ | parārthena yā samutpattirna sā sāṃsārikī,pūrvapraṇidhānāve śasāmarthyena tatra pravṛtteḥ,na vāsanāsāmarthyāt | tena yathā mokṣānantaraṃ saṃsāraḥ na,tathā sukhaprakarṣaparyantagamanānantaraṃ duḥkhaṃ cittasyāpi na jāyate,prakṛtipariśuddhatvāt tadeva mecakamaṇisadṛśam | tataḥ yena yena vāsyate tatra tatra cābhyāsabalād viśiṣṭatarasvabhāvamāviṣkaroti aparāvṛttidharmatālakṣaṇam | ata evoktam -



 



yena yena hi bhāvena manaḥ saṃyujyate nṛṇām |



tena tanmayatāṃ yāti viśvarūpo maṇiryathā ||47||



 



tena sarvametad viśiṣṭapariṇāmanayā pariṇāmyamāne viśiṣṭaphalāvāhakaṃ bhavati iti | tena na kiñcit nāmyapariṇāmaṃ nāma | pūrvakarmāvedhasāmarthyācca tathaiva tadbhavatīti,anyathā viśiṣṭapariṇāmanā vyarthā,sarvatra ca aviśvasanīyā syāt | tathā coktaṃ jinajananyām  -



 



'punaraparaṃ subhūte | bodhisattvo mahāsattvo divyānulepanāni dadāti tathāgateṣu tathāgatacaityeṣu vā | tasyaivaṃ bhavati,anena kuśalamūlena anuttarāṃ samyaksambodhimabhisambuddhe,tatra buddhakṣetreṣu sarvasattvānāṃ divyāḥ sparśaviśeṣāḥ abhiniṣpadyantām | iti pariṇāmanā bhavet | punaraparaṃ subhūte !bodhisattvasya mahāsattvasyaivaṃ bhavati,manoratha - saṅkalpenaiva iṣṭān pañcakāmaguṇān buddhānāṃ bhagavatāṃ śrāvakasaṅghānāṃ sarvasattvānāṃ copanāmayeyam | tasyaivaṃ sañjānata evaṃ bhavati -anena kuśalamūlena mama buddhakṣetre anuttarāṃ samyaksambodhimabhisambuddhasya śrāvakasaṅghasya satvānāṃ ca manoratha - saṅkalpenaiva iṣṭāḥ kāmaguṇāḥ prādurbhavantu | punaraparaṃ subhūte | bodhisattvā mahāsattvāḥ sarvasattvaiḥ sārddha samyaksambuddhebhyo vā pañcakāmaguṇadānaṃ dadāti evamādi|



 



itaśca vāsanāvedhasāmarthyād evaṃ dṛṣṭakāryeṣu vartate | mātuluṅgādi phalaṃ loke yathā lākṣādisekād uktarūpam,tathā cāsya citasya bāhya-sparśādisevanāt tadeva sukhādikaṃ saṃskāraviśeṣaprativedhāhitaviśeṣatvāt punaḥ tatraiva abhimukhībhavati | tadanuraktatvāccittasya tadrañjitaṃ ca tatraiva dṛḍhībhavati | tadapi yathā dhattūrakarpāsa vīja dāḍimādīnāṃ kāraṇāntarairāhitaviśeṣaṃ tatra tathaiva phalaṃ pratīyate,āhitasāmarthyāt | evaṃ cittamapi sparśādinirjātasukhasaumanasyādiviśeṣaṃ taduttarottaraviśiṣṭaphalāvāhakaṃ bhavati | tatpratipakṣayānānabhiniviṣṭatvāt na pratipakṣodayaḥ tadvimukhatvāt sukhitvācca | tathā śrīparamādye pradarśitaṃ bhavati -



 



'sarvaduḥkhadaurmanasyādibhyo'vakāśo na deva | deyaḥ ||47||



punaścoktaṃ sarvadevasamāgamatantre -



surāsurāṇāṃ bhūtānāṃ pratibodhirna vidyate |



kīrtayan tena sarvāṅgamānandaṃ copabhuñjate ||48||



atastenāti gacchanti nirvāṇaṃ dīpā yathā |



nirvāṇāgnirmahāghoro bhasmānyapi na muñcati ||49||



na tatra tattvaṃ vidyate nendriyārthā na dhātavaḥ |



na manaścaittakaṃ nāpi nāhaṅkāro na dhīrapi ||50||



na ca sattvaṃ na ca prajñā na cittaṃ naiva kiñcit |



suṣuptāvasthitākāraṃ nirvikalpaṃ nirātmakam ||51||



na saṃjñā na ca ceṣṭā tu na rūpaṃ na guṇaḥ kvacit |



nirvāṇaṃ tatsamuddiṣṭaṃ mokṣaṃ tu niṣkalaṃ bhavet || 52||



jñātvā saṃsārabhāvasya niḥsvabhāvasvabhāvatām |



tadā prabuddho vijñeyo nirvāṇaṃ yadi necchati ||53||



jñātvā sadbhāvasārūpyaṃ niḥsvabhāvasvabhāvatām |



nirvāṇaṃ yaḥ prapadyeta vinā siddhiṃ na vīryavān ||54||



na kṛtanāśaścānyo jāyate hīnacetasaḥ |



yaḥ parāṃ bodhimāsādhya vinā siddheḥ prahīyate ||55||



kiṃ tena na kṛtaṃ pāpaṃ caureṇātmāpahāriṇā |



buddhātmanaḥ śarīrasya siddhiṃ saukhyairna pūrayet ||56||



na tasya vidyate vīryaṃ na ca sattvaṃ pratiṣṭhitam |



yaḥ parāṃ bodhimāsādya nirvāṇaṃ yātyasiddhitaḥ ||57||



nānyo hīnatarastasmāt nānyaḥ syād durjano janaḥ |



yaḥ parāṃ bodhimāsādya tyajate svaśarīrakam ||58||



tadvīryaṃ sarvavīryāṇāṃ yaḥ pravuddhvā pravartate |



sarvendriyopabhogeṣu rataḥ sannā pi badhyate ||59||



 



punaścoktaṃ vimuktisamudyātanatantre -



nāsti tattvavrataṃ puṃsāṃ mahāphala pradaṃ yataḥ |



kvaciccittādhimuktānāṃ vāsanā tyajyate katham ||60||



na tena śodhitaṃ cittaṃ yogatantravratasthitam |



kevalaṃ bhinnadṛṣṭitvāt prabuddho'pi vinaśyati ||61||



na kṛtaghnatastvanye ye prabodhiṃ gatā narāḥ |



dīpavad yānti nirvāṇaṃ na siddhimanubhuñjate ||62||



nānyaḥ sattvena rahitaḥ svaśarīrasya jāyate |



vipratyakṣakāmaśca nirvāṇaṃ yaḥ prapadyate ||63||



prabuddhakāraṇācceha nirvāṇaṃ ye narā gatāḥ |



sukhānantān parityajya siddhamiṣṭaṃ phalaṃ tadā ||64||



 



punaścoktam -



pāradaścāgnisaṃyogād yathābhāvaṃ prapadyate |



dahyate dṛśyate naiva gacchanno dhūma eva vā ||65||



gomayādhārayogena yathā saṃgṛhyate punaḥ |



jñānamevaṃ vijānīyāt mahāmudrā samaṃ tathā ||66||



 



prayogaśca- ye ye prāptaprakarṣaparyantāḥ na te vyāvartante | tadyathā mokṣādayaḥ | prakarṣaparyanta kāraṇasvarūpāḥ sukhasaumanasyādayaḥ,iti svabhāvahetuḥ | itaraśca - ye hi bhāvyante te bhāvanābhyāsasāmarthyāt samāhitaparamaprakarṣaparyantavartino bhavanti,yathā - prajñā-śilpa-kalādayaḥ | bhāvyante ca prajñopāyaparigṛhītāni sparśaviśeṣanirjātāni sukhasaumanasyāni,tasmāttānyapi paramaprakarṣavanti bhavanti | svabhāvahetureva | tadatrāpi prakarṣaparyantagamanamātrānubandhi sātmīkaraṇaṃ,taccābhyāsaviśeṣabalād apunarāvṛttidharmatāmasāvā sādayati | na punastadanyena kenacid api vyāvartate tatsvabhāvatāmupagataḥ | tadyathā- kāṣṭhādau agnidāhitā viśeṣā na tadvyāvartante,dāhādi lakṣaṇaṃ tasyāpunarbhāvadharmitvāt | ata evoktam -



 



na puna rdāhataḥ kiñcid vikārajananaṃ kvacit |



viparyayāt punaḥ kiñcid yathā kāṣṭhasuvarṇayoḥ ||67||



 



hemādau agnikṛta viśeṣaḥ tatsantānavyāvṛttau tadviparītakāraṇataḥ tatsvabhāvabhāvaṃ sampāditaḥ yathā agnijalādiḥ | akhilahuta suvarṇasya asyāpi anya eva kaṭhinasvabhāvādhyāsitaviśeṣaḥ sañjāyate svabhāvādhivāsitaviśeṣāntara utpadyate |tadatra cetasi viṣayopabhogasañjāto harṣātmaviśeṣaḥ | taduttarottaraṃ tasyaiva kāraṇasya saṃsevanena parāṃ niṣṭhām āsādyamānasya na vyāvṛttiḥ,buddhestatpakṣapātāt | yena buddhirhi tadanuraktā satī samāsāditaguṇā ca tadeva kāraṇam ādatte,tadviparīte ca vimukhyān na kathañcid vyāvartate | yathā ca -yatra yatra prakarṣaparyantagamanaṃ,tatra tatra sātmībhāvaḥ,tadyathā -śrotriya sya jātibhāvādau?bhāvanāvaśāt nairghṛṇyam | tadyathā - kasyacit śrotriyasya mahāvratadhāriṇo nairghṛṇyaṃ bhāvanāsātmīkaraṇāt tatsāmyamāsādayati tacca svasaṃvedyaṃ sukhasaumanasyādi sarvasantānavarti svasaṃvedanapratyakṣaṃ siddhaṃ,tadapi tatraiva bhāvanāyogasāmarthyād avicchinnapravāhaṃ vartate |



 



pravāhaviccheda kāraṇābhāvāt duḥkhādi pravāha vicchitikāraṇāni naṃ saṃvidyante | na hi duḥkhādīni hitarūpatayā'vagamya kenacit prekṣāvatā tyajyante,na ca punastadutpatikāraṇamanviṣyate,prekṣāvān kvacid anyathā prekṣāvān na syāt,tadanyo mattakādivat |



 



tena āstāṃ tāvat prakarṣaparyantagamanam,kintu kiñcinmātra sevanenāpi buddhi staddhitānubandhitvāt tadviparītakāraṇārthamiha kathamapi na sañjāyate | na hi kaścijjānanneva ahiviṣa kaṇṭakādīn upādatte | tena hi tatphalāvāhakameva tadabhyāsaviśeṣavalāt sātmībhāvamupāgatam | tāni ca heyarūpatayā buddhyā prāgeva nirastāni,tena tatsantati vicchedaḥ | tadīya svabhāvahetustatsvabhāvatāṃ sādhayati | na cāsiddho hetuḥ | bhāvanāviśeṣeṇāpi viśiṣṭatā labhyate prajñādīnāṃ tenābhyāsastāvad vidyate | nāsiddhatā nāpyanaikāntikatā,yena sukhasaumanasyādyabhyasyamānaṃ na tadvipakṣe duḥkhādauṃ pravartate | na viruddhaḥ,yasmānna sādhyaviparyayaṃ duḥkhaṃ sādhayati | dṛṣṭāntadharmiṇām api sarvavādiprasiddhatvāt | yena ime prajñāśilpakalādayaḥ pratipuruṣābhyāsatayā bheda viśeṣam āsādyamānāḥ saṃlakṣyate | yadapyuktam - rāgapratipakṣā aśubhāḥ,dveṣapratipakṣo maitrī,mohapratipakṣaḥ pratītyasamutpādaḥ | tatra rāgato virāga vinivṛttiḥ,tadviruddhatvāditi cet,na | yadi tathā dhruvamanya rāgasātmīkaraṇe'pi virāgaḥ syāt | ata evoktaṃ mūlatantre  -



 



aho hi sarvabuddhānāṃ rāgajñānamanāvilam |



hattvā rāgaṃ virāgaṃ ca sarvasaukhyaṃ vadanti te ||68||



 



na ca rāgādīnāṃ prakṛtisāvadyatvam,anyathā na srotāpannasya mārgapratilambhaḥ syāt,tasya rāgādyaparihāreṇa pravṛtteḥ | kiñca evamuktaṃ bhagavatā śīlapaṭale - bodhisattvena daśakuśalānyapi parārthena khaṇḍayitavyāni | yathā-kācit kāmārthinī strī bodhisattvaṃ prati prāṇān tyajet,tasyāḥ kāmādisevanena prāṇasandhāraṇaṃ kāryam | tathaiva mahāpāpakāriṇaṃ dṛṣṭvā jīvitād vyuparopayati,na ca tasyāpāyagamanaṃ bhavet,bahutaraṃ puṇyaṃ prasavati| tad yadi ete rāgādayaḥ prakṛtisāvadyāstadā kathaṃ durgatihetavo na bhavanti ?prabhūtaratnapuṇyahetavaśca kathamuktāḥ ?tena na teṣāṃ prakṛtisāvadyatā,kintu pudgala santānaviśeṣād guṇaviśeṣāvāhakā bhavanti | yathā ketakīpuṣpaṃ gandhahastinopabhuktaṃ kastūrikādi bhāvena pariṇamate,itaraiśca hastibhirupabhujyamānaṃ asevyabhāvena pariṇāmayati | tena na tatra ketakīpuṣpadoṣaḥ | tathā rāgādayo'pi viśuddhasantānavartino viśiṣṭameva phalaṃ kurvanti,āśayaviśeṣayogāt | yathā kṣīraṃ sarpādibhirupabhujyamānaṃ viṣādibhāvena pariṇāmayati,anyaiśca manujaiḥ upabhujyamānam amṛtabhāvamāpadyate | evamete rāgādayo'pi āśaya viśeṣabhājini viśiṣṭaphalāvāhakā bhavantīti,na prakṛtiniravadyatvāt | hetu prayogaḥ - ye ye viśiṣṭasantānabhāginaḥ te te viśiṣṭaphalāvāhakāḥ,yathā ketakyādayaḥ,viśiṣṭasantānavartinaśca rāgādaya iti svabhāvahetuḥ | atrāpi viśiṣṭa-santāna-prayogapariṇāmamātrānubandhiviśiṣṭaphalāvāhakatvam apratibandhasāmarthya janayatyeva,antyakāraṇasāmagrīvat | yena hi tasya svabhāvaḥ,so'pi tanmātrānubandhajātaṃ karotyeva,pratibandhasya asambhavāt | pratibandhe sambhave cāpratyayaḥ syāt | tadatrāpi viśiṣṭapariṇāmān nānyadapekṣata iti tanmātrānubandha uktaḥ | na ca tatra kṣepābhāvasya pratibandhaḥ,kṣepābhāvāntasya kṣepābhāvānyasmin | prekṣaṇīyasya asambhavāt | evaṃ tanmātrānubandhiniścayāt svabhāvaheturuktaḥ | tathā rasāyaniko'pi bodhicittara sāvedhāt?tatsāmībhāvamupagataṃ bhāvasaṃviśiṣṭameva rūpāntaraṃ janayati tathā tāmrādiṣu sthirīkṛtapāradādi rasāvedhasāmarthyādanyadevāvasthāntaraṃ janayate | nirdoṣā punarāvṛttidharmakatāmupaitīti atrāpi vijñeyam | anyathā tāmrādiṣu na rasādīnāmāvartakatvaṃ syāt | evaṃ tat sāmarthyadarśanāt sphuṭataramevāvagamyate astitvam,anyathā na kiñcit sāmarthya syāt | tathā coktam -



 



aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām |



ramajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicitta saṃjñam ||69||



 



punaśca



puṇyena sukhitaḥ kāyaḥ pāṇḍityena manaḥ sukhi |



tiṣṭhan parārtha saṃsāre dayāluḥ kena khidyate ||70||



 



kiñca,yayā rasāyanikaḥ dhanikaḥ puruṣaḥ kaścid viśiṣṭauṣadhisaṃyogāt samāsāditatadguṇamāhātmyaḥ,tasya pañcābhijñāḥ pravartante,tathā'nye ca guṇāḥ āsaṃsāraṃ sthiti kurvanti,evameva viśiṣṭaviṣayaparibhogasañjāta rasāyanasya āsaṃsāra-prakṛta-praṇidhividhānasya parārthaparasya samāhitasakala guṇagaṇasya pratividdhabodhicittarasasya kimiti sattvaṃ neṣyate?kiṃ ca -



 



na bodhi niḥkleśāṃ kṛtagati ravāpnoti paramāṃ



udīrṇakleśaśca svahitamapi karttṛ na labhate |



iti prāptyai bodheḥ sthiravihitavīryeṇa bhavatā



na nirdagdhāḥ kleśāḥ tṛṇalavaladhutvaṃ tu gamitāḥ ||71||



smṛtijñānagrastā vividhaguṇaniṣpattilaghavo



gatāḥ kleśā bodhirupakaraṇatāmeva bhavataḥ |



 



anenaivaṃ tvaddhīstadanu na kṛtā bhrāntaviṣayā guṇānāṃ kṣetratvaṃ jagati janidhārā api kṛtāḥ ||72||



 



kiñca,savikalpakameva tadbhāvanāprakarṣaparyantavarti sarvajñajñānam,āhosvit nirvikalpakamiti ?tatra yadi tāvannirvikalpakamevepyate,tadā bhāvanāvikalpasāmarthyānnirjātasya kathaṃ nirvikalpakatvam?na hi savikalpakād vijñānāt nirvikalpakasya jñānasya prasūtiḥ kathamapi sambhavati | atha kleśopakleśavāsanāvinivṛttaṃ nirvikalpakatvaṃ,tadayuktam,yataḥ kleśopakleśavāsanānivṛttau kimaparamasti yad vikalpakaṃ syāt,tadvyatiriktasya anyasya pramāṇābhāvāt | na cāpi prāmāṇikā kācit siddhirasti | tadbhāvānāṃ na pratyakṣatā,tasya indriyālokamanaskāraviṣayasāmarthyāt nirjātatvāt | na grāhakākāra vinirmuktaṃ jñānaṃ pratipādakamasti,tasya tadviparītarūpatvāt | nāpyanumānam,tasyāpi liṅgaliṅgisambandhagrahaṇapūrvakatvāt | grāhya- grāhakākāradvayavinirmuktajñānaṃ vinā bhāvi kāryākhyaṃ svabhāvākhyaṃ vā liṅgaṃ na upalabhyate | nāpyanupalabdhinibandhanāttasya pratipattiḥ syāt,tasyāḥ pratiṣedhaviṣayatvāt |



 



tatra kāryahetustāvadasiddhaḥ,kāryakāraṇabhāvasya hyanupapatteḥ,yato na vinaṣṭāt kāraṇāt kāryamupajāyate,tasya asattvena ajanakatvāt | nāpya vinaṣṭād,utpannasya vyāpāra- samāveśakālaparīkṣāyāṃ kṣaṇabhaṅgāprasaṅgāt | nirvyāpārasya khapuṣpasyeva kuto janakatvam?ata evoktam -



 



na naṣṭāccāpi nānaṣṭād bījādaṅkurasambhavaḥ |



māyotpādavadutpādaḥ sarva eva tvayocyate ||73||



 



yenotpādo nirodhādi sattvajīvādi deśitāḥ |



neyārthā sā tvayā nātha !bhāṣitā samvṛtistu sā ||74||



 



tenārthato janyajanakānupapatteḥ nā tra kāryahetuḥ,liṅgābhāvāt | svabhāvahetorapi parokṣatatsvabhāvatayā na kathañcidapi sambhavaḥ,tanmātrasambandhāsiddheḥ | anupalambhasyāpi pratiṣedhasādhakatvānnātra avasaraḥ | na cāparo heturiṣyate pramāṇāntaraśceti kuto nirvikalpakasya jñānasya niścayo vācyaḥ?tathoktam -



svasmānna jāyate bhāvaḥ parasmānnobhayādapi |



na sannāsanna sadasan kutaḥ kasyodayastadā ||75||



 



tena paramārthena tadvijñānamanupapannam,kathaṃ nirvikalpakaṃ syāt?na hi gaganāmbhoruhādīnāṃ savikalpakatvaṃ nirvikalpakatvaṃ vā iṣyate,nāpi tatreyaṃ cintā pravartate,puruṣārthānupayogitvāt ākāśapadyavat | tadabhyupagame ca na kiñcit prayojanamasti | tanniḥsvabhāvatvāt na kiñcit tatsādhyamupapadyate,na ca sādhyamakurvāṇaṃ sādhanaṃ tatra kīrtyate | tasmāt sarvameva jñānaṃ pratītyasamutpannaṃ grāhyagrāhakākārarūpatayā vartamānaṃ savikalpakamiti pratijānīmahe,yena grāhya-grāhakākāraṃ traidhātukaṃ vijñānaṃ pratyayakalpanamityākhyātam |



 



ata evoktaṃ laṅkāvatārasūtre -



 



āryo na paśyati bhrāntiṃ nāpi tattvaṃ tadantare |



bhrāntireva bhavettattvaṃ yasmāttattvaṃ tadantare ||76||



bhrānti vidhūya sarvāṃ hi nimittaṃ jāyate yadi |



saiva tasya bhaved bhrāntiraśuddhaṃ timiraṃ yathā ||77||



 



tatra kevalaṃ viparītapadārthasamāropavyāvṛttau viśiṣṭapadārthabhāvanāprakarṣaparyantagamanād viśiṣṭaphalam āvirbhavati,sāntara-vyantara-svabhāvābhāvasvabhāvam ekasvabhāvaṃ sukhādi,bhāvanābhyāsaviśeṣāśritatvāt,tadākārasaṃvedanavat | tatsamānajātīyapravāha pravṛttaṃ grāhyagrāhakākārasaṃvidbhedena yuktaṃ adhyavasita svarūpamavicchinna santānaṃ dharmakaṃ svacitta-vaśitāprāptaṃ savikalpakamapi yathāvasthitasakalapadārthaparicchedakam,prajñopāyaparigṛhītamūrtitvāt | ata evoktaṃ laṅgāvatārasūtre -



na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |



 



na ca dhyānaṃ vimokṣo vai na nirābhāsagocaram ||78||



kintu yānaṃ mahāyānaṃ samādhivaśavartinām ||



kāyo manomayo divya-vaśitāpuṣpamaṇḍitaḥ ||79||



 



tadevaṃ kāraṇaviśeṣāt kāryaviśeṣapratipādanena sarva mākhyātam | kiñca nāmajātyādikalpanaṃ samāropitam | arthānvayavyatirekānukāri savikalpakam api jñānaṃ aspaṣṭābham uktam ācārya - dharmakīrtipādairapi laukikapramāṇa parīkṣāyām | yatra grāhyagrāhakapratibhāso bhedena saṃjñāyate,tatrāspaṣṭābhameva jñānaṃ spaṣṭābhatayā bhāti | tadyathā-nāmajātyādikalpanā rahitaṃ jñānaṃ spaṣṭābhaṃ bhavati,grāhyagrāhakasaṃvitti bhedena bhidyate,tena nāmajātyādikalpanāmāśritya ācāryeṇā pyaspaṣṭābhatā darśitā,na grāhyagrāhakasaṃvittibhedāśrayeṇeti,tena viṣayākārānubhavasañjātaviśeṣasya tadvijātīyādhyavasāyābhāvaḥ | tatsātmībhāvamupagatāyāḥ na spaṣṭābhatāyā vādhakamasti,sādhakaṃ ca vidyate | tatsātmībhāvasamāpattilakṣaṇaṃ kāmaśokabhayonmādādi vad coktaṃ prāk |



 



atha grāhya-grāhaka-saṃvityākāratayā ābhāsa mānasya jñānasya prakarṣaparyantagamane sarvavityarthamiṣyate,tannāsti,kalpanājālasiddhatvāt | tatra tasyāpyaśeṣākāraśūnyasya saṃvinmātrasya kathamaśeṣajñeyaparicchedakatvam?na hi nirābhāsasya jñānasya kathamapi paricchedakatvaṃ vidyate,yukti-vyāhataṃ caitat |



 



ekasyānaṃśarūpasya trairūpyānupapattitaḥ |



vedyavedanabhedena svasaṃvitphalamiṣyate ||80||



 



atha svabhāva eva tasyāyaṃ yat tatprakarṣaparyantagamane sarvasaṃvittau sa svabhāvo'smatpakṣe'pi samānaḥ | tathā hi grāhyagrāhakasaṃvittibhedenabhidyamānasyāpi prakarṣaparyantagamane tadeva viśiṣṭarūpaṃ jāyate | yannikhilameva vastujātaṃ yathāvasthitamevāvabudhyate,tasya tatsāmarthya kiṃ kākena bhakṣitam kiñca,sakala kalpanā-kalāpaśūnyaṃ-tadastīti kimapi sthānam anuṣṭheyam | savikalpakaṃ tu jñānaṃ sarvasattvāntaḥsantānavartitayā pratyakṣādipramāṇasiddham,bhāvanāvalācca sātmībhāvasamāpattau sarvamevāvabudhyate | tadyathā,hi-yad yad,evāti bhāvyate tattadeva bhāvanāprakarṣaparyantagamane tatsātmatāmāpādayati-tadyathā śrotriyajātibhāvādau ghṛṇām | bhāvyate ca sarvameva trailokyaṃ tadupabhogatayā iti svabhāvahetuḥ | ata evoktaṃ saṃvaratantre |



 



sarvayogā hi bhagavān vajrasattvastathāgataḥ |



tasyopabhogyaṃ vai sarva traidhātukamaśeṣataḥ ||81||



 



punaḥ sarvadevasamāgamatantre coktam -



 



caturvidhaṃ ca yadbhūtaṃ yatkiñcijjagatīgatam |



sarvopakaraṇaṃ proktaṃ yogināṃ siddha cetasām ||82||



 



mahāmudrāṃ samādhāya mahāsattva mudāharan |



padaśaḥ sarvamevāhaṃ bhāvayet tattvayogataḥ | 83||



 



ityevamādi - bhāvanāprakarṣaparyantagamanamātrāśubandhi-tatsātmībhāvaḥ yatra yatra bhavati,tatra tatra sātmībhāvamāpādayati | bhāvyante sarvadā tattrailokyāntaravarttinaḥ padārthāḥ sukhasaumanasyādisādhanatvena sthitāḥ | ata evoktaṃ saṃvaratantre -



 



yadyadindriyamārgatvaṃ yātaṃtattatsvabhāvataḥ |



asamāhitayogena sarva buddhamayaṃ bhavet ||84||



 



punaścoktaṃ sarvakalpasamuccayatantre-



pañcabuddhāḥ samāsena pañcakāmaguṇāḥ smṛtāḥ ||85||



 



punaścoktaṃ śrī guhayasamājatantro-



rūpaśabdādibhirbhāvaiḥ devatānāṃ prakalpayet ||86||



 



tasmātte'pi tadbhāvanāprakarṣaparyantagamane tatsātmatāmupayānti,tarhi te ca gocaratāṃ pratipadyante | tena savikalpakamapi jñānaṃ bhāvanāsāmarthyanirjātaṃ svabhāvaviśeṣabhājinam aśeṣaguṇālayam -



sarvasiddhiphalaṃ taddhi sarvalokādikārakam |



āsaṃsārasthiterhetuḥ sarvasattvārthakārakam ||88||



jñātavyaṃ tatprayatnena ucchedyo'haṃ prayatnataḥ |



jñāte tasmin bhavet sarvaṃ vijñātaṃ tattvasaṃjñitam ||89||



 



||iti śrītattvasiddhināma -prakaraṇaṃ prāvṛtatantraṃ samāptam || payet ||86||



 



tasmātte'pi tadbhāvanāprakarṣaparyantagamane tatsātmatāmupayānti,tarhi te ca gocaratāṃ pratipadyante | tena savikalpakama


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project