Digital Sanskrit Buddhist Canon

Tattvaratnāvalokaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तत्त्वरत्नावलोकः
tattvaratnāvalokaḥ

om namaḥ śrīsadgurupādebhyaḥ|


anupamasukharūpī śrīnivāso'nivāso

nirupamadaśadevīrūpavidyaḥ savidyaḥ|

tribhuvanahitasaukhyaprāptikāro'vikāro

jayati kamalapāṇiryāvadāśāvikāsāḥ||1||



śrīmantranītigatacārucaturthaseka-

rūpaṃ vidanti nahi ye sphuṭaśabdaśūnyam|

nānopadeśagaṇasaṃkulasaptabhedai-

steṣāṃ sphuṭāvagataye kriyate prayatnaḥ||2||



saṃbhrāntabodhā nikhilā hi tīrthyā-

stattvasya sādhyasya ca rūpavittau|

tebhyaḥ prakṛṣṭaḥ kila tattvavettā

vedāntavādīti [jana] pravādaḥ||3||



ānandarūpaṃ svavidaprakampyaṃ

vedāntinaḥ sādhyamuṣanti sāntam|

saśrāvakākhaḍgajināśca sādhya-

micchanti rūpādyupadhervirāmam||4||



ākāraśūnyaṃ gaganendurūpaṃ

pratyātmavedyaṃ karuṇārasaṃ ca|

sallakṣaṇairbhūṣitamarthakāri

dānādiniṣyandamapetasaukhyam||5||



sānandasallakṣaṇamaṇḍitāṅgaṃ

saṃbhujyamānaṃ daśabhūmisaṃsthaiḥ|

sattvārthakāri pravadanti sādhyaṃ

dānadiṣaṭpāramitānayasthā||6||



saṃpūrya dānādiguṇānaśeṣān

saṃbuddhya kṛtyaṃ sakalaṃ ca kṛtvā|

yabhdūtakoṭeḥ karaṇaṃ ca sākṣāt

sādhyaṃ tadapyasti nirodharūpam||7||



svābhāṅgaṇā(nā)śleṣi tadarthakāri

duḥkhaiḥ sukhaiścaiva vimuktirūpam|

aśītyanuvyañjanabhūṣitāṅga-

mapetakalpaṃ pravadanti sādhyam||8||



svadevatākāraviśeṣaśūnyaṃ

prāgeva saṃbhāvya sukhaṃ sphuṭaṃ sat|

mahāsukhākhyaṃ jagadarthakāri

cintāmaṇiprakhyamuvāca kaścit||9||



kṛtvā sākṣāt svādhipaṃ sātarūpaṃ

paścāt tyaktvā sātamātraṃ phalaṃ syāt|

śuddhaṃ sākṣācchakyate naiva kartuṃ

tenākāro bhāvitaḥ svādhipasya||10||



gagaṇasamaśarīraṃ lakṣaṇairbhūṣitāṅgaṃ

nirupamasukhapūrṇaṃ svābhayā saṃgataṃ ca|

sphuradamitamunīndraḥ sarvasattvārthakāri

pravadati punaranyaḥ sādhyamucchedaśūnyam||11||



kṛtvā sākṣāt svādhipaṃ sātarūpaṃ

bhāvopekṣājñānamātraṃ phalaṃ syāt|

āsaṃsārasthāyi sattvārthakāri

cintāratnaprakhyamekāntaśāntam||12||



kṛtvā sākṣānmaṇḍalaṃ sātarūpaṃ

paścāttasya svecchayā nirvṛtiṃ ca|

sattvārthasyāpyastyabhāvo na vāsmin

prādurbhāvo nirvṛtādasti yasmāt||13||



kṛtvā sphuṭaṃ rūpamabhīṣṭameṣāṃ

paścānnirodhaṃ phalamāha kaścit|

abhinnarūpaśca yato nirodho

na pakṣabhede'pi tato'sti bhedaḥ||14||



prajñājñānāduttaraṃ bodhicittā-

svādasturyaṃ seṣa(ka)māhāvaraṃ tat|

yasmāt sarvo bhāvanāsu prayāso

vyarthaḥ prāptastatphalasya prasiddheḥ||15||



prajñājñānāduttaraṃ prāptarāmā-

svādasturyaṃ sekamāhādhamaṃ tat|

yasmāt sarvo bhāvanādau prayatno

buddhoddiṣṭo niṣphalaḥ saṃprasaktaḥ||16||



dambholibījaśrutidhautaśuddha-

pāthojña(ja)bhūtāṅkurabhūtapuṣṭi|

turīyaśasyaṃ paripākameta(ti)

sphuṭaṃ caturthaṃ viduṣo'pi gūḍham||17||



pañcapradīpāmṛtabinducandra-

bhrūmadhyabindudbhavamaṇḍalāni|

vāyoḥ svarūpaṃ galaśuṇḍikādya-

matattvarūpaṃ svayamūhanīyam||18||



svapnendrajālapratibimbamāyā-

marīcigandharvapurāmbucandraiḥ|

anyaiśca sarvairupamābhidheyai-

rnaivā'sti sādhyaṃ kathitādihānyat||19||



gambhīraśūnyapratibhāsamātra-

śāntātisūkṣmānabhilāpyaśabdaiḥ|

nirlepanī[rū]panirañjanādyai-

rbhrāntirna kāryā'parasādhyasattve||20||



||tattvaratnāvalokaḥ samāptaḥ||



kṛtiriyaṃ paṇḍitavāgīśvarakīrtipādānām||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project