Digital Sanskrit Buddhist Canon

Śrīguhyasamājamaṇḍalavidhiḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Other Version
    N/A
Śrīguhyasamājamaṇḍalavidhiḥ

namo vajrasattvāya ||

jñeyādyāvṛtinirmuktaṃ jñānādarśādisaṃyutam |
mañjuśrīguhyasaccakraṃ natvā tadvacmi matsmṛtau ||1||

śrīmatsamājasannītyā cakrāmnātakramādataḥ |
udakādyamanujñāntaṃ yo'bhiṣikto gurostataḥ ||2||

tattvāptau guhyacakre'smin guhyaprajñābhiṣekataḥ |
guhyajño yogatattvajñastriyānasandhitattvavit ||3||

vidyāhṛnmantramudrāṇāṃ samādhitritayasya ca |
sāmānyetarasiddhīnāṃ tantranītyā vibhāgavit ||4||

samayasaṃvarastho vā prajñāyogasutatparaḥ |
mantratantraprayogajño bhavyaḥ sattvārthasādhane ||5||

tyāgadhairyādiyukto'pi proktairguṇairananvitaḥ |
sattvārthe naiva bhavyo yatsa dbhistaiḥ syurguṇā hyamī ||6||

kṛpāvān suvrato jāpī śrāddho gambhīratattvavit |
pūrvasevāṃ svacakrasthaḥ kṛtvā maṇḍalamālikhet ||7||

kvacinmanonuge sthāne digdhe saccandanādibhiḥ |
sugandhikusumākīrṇe prāk prātarupaviśya ca ||8||

vimokṣamukhasaṃśuddhau hṛdīndau maṃ prabhojvalam |
dhyātvā śubhābhivṛddhyarthaṃ prakuryāddeśanādikam ||9||

sarvadiktryadhvasaṃbhūtabuddhānāṃ purataḥ sthitaḥ |
hṛtprabhodbhavarūpādyaiḥ pūjāṃ kṛtvā vidhānataḥ ||10||

svāsatsaṃkalpamātrotthaṃ tryadhvajaṃ duṣkṛtaṃ kṛtam |
svapnasvapnādivat sarvaṃ triṣkṛtvā deśayāmyaham ||11||

sambuddhasatsutāryāṇāmanyeṣāṃ yacchubhaṃ śubham |
niḥśeṣamanumodyāhaṃ sambodhau nāmayāmyanu ||12||

yāce'haṃ sarvabuddhānāṃ sarvāmāśvāsadāyikā[m] |
deśanākāśasaṃsthānāṃ bhātu loke'khile'naghā ||13||

śuddhaniḥśeṣasaṃkalpān pratyātmānandavedinaḥ |
saṃbuddhān śaraṇaṃ yāmi svaparārthaphalapradān ||14||

satsattvāśeṣasaddharmamāgamādhigamātmakam |
satsampadāśrayācintyaśaraṇaṃ samupaimyaham ||15||

prāptāśvāsamavaivartyaṃ niṣyandādiphalairyutam |
guhyābhiṣekajaṃ caiva gato'smi śaraṇaṃ gaṇam ||16||

munīndrasūnusanmārgaṃ caryānantāgrabodhakam |
sarvabuddhātmasadbuddhyā samāśrito'smyato'dhunā ||17||

sarvāvṛti(tiṃ) samudghātyānantajñānāmṛtāspadam |
bhramidṛṣṭiprabodhāya bodhau sarvaṃ dadhe manaḥ ||18||

bodhicittācca buddhatvaṃ phala(laṃ) hetorasaṅgataḥ |
pratyātmavedyadharmatvācchūnyajñānātmako hyaham ||19||

om śūnyatājñānavajrasvabhāvātmako'ham |

hūkāraṃ vāpyathoṣṇīṣān(ṣaṃ) śāśvatādikameva vā |
rakṣārthaṃ krodhacakrastho dhyāyādvighnān pramarddayan ||20||

dharmadhātuṃ tato dhyāyāt tryastraṃ śuklordhvasaṃsthitam |
dikcakravarticitrābhamantaḥkhādhobjavajragam ||21||

tatra bhrūṃkāracakrotthaṃ savidyaśāśvatodbhavam |
sphuradbuddhaughakhavyāpi caturastrādisaṃyutam ||22||

śaśisūryasamākrāntaṃ viśvābjadevatāsanam |
vibhaktāśeṣasadratnaṃ kūṭāgāraṃ prabhāvayet ||23||

svaralakṣaṇasaṃyuktaṃ kādivyañjanaraśmikam |
madhyacandrāsane cittaṃ jñānacandraṃ vibhāvya tat ||24||

tatrādyahṛdbhavaṃ vajraṃ raktamādyahṛdāyutam |
kṛtajinābhadehyartha stadahaṃkṛtimān svayam ||25||

sphaṭikendvaṅgamūlāsyaṃ nīlasavyetarāruṇam |
sarvākāravarodāraṃ sadguṇābharaṇāmbaram ||26||

dvibhujāśliṣṭasatprajñaṃ vajraparyaṅkasusthiram |
vajrakhaḍgabhujaṃ savye vāme sanmaṇipadminam ||27||

prajñopāyātmakaṃ śrīmajjagatsampatsamāśrayam |
samantabhadramātmānaṃ bhāvayetspharaṇatviṣam ||28||

mahārāgavineyaṃ tallokamālokya bhājanam |
suratadhvaninā svāntarjinavṛndaṃ niveśayet ||29||

tallocanādisadvidyārūpādiviṣayātmabhiḥ |
protsṛjya navadhā devīḥ svavidyāntarniveśayet ||30||

svayoṣitpadmakarkaṭyāṃ suratodbhavamaṇḍalam |
nirmāyātra jagatkṛtsnamāśvāsāya praveśayet ||31||

khavyāpibuddhasanmitraiḥ svavajrāntardravodbhavaiḥ |
secayedavivartyarthaṃ tattvajñānaphalāptaye ||32||

āśvastaṃ tajjagaddṛṣṭvā bījaiścātaḥ svabhāvajaiḥ |
utsṛjet sarvasattvāṃśca jagaccittātmabhāvajān ||33||

kṣitigarbhādikāñchaṭkāṃścakṣurādisvabhāvajān |
kṣi jra kha ga ṣkamityebhiḥ sa bījācca yathākramam ||34||

rūpavajrādikāñchaṭkān bāhyādhyātmasvabhāvajān |
jaḥ hū vaṃ hoḥ khamityete ra bījācca bahiḥsthitān ||35||

locanādyāstu tā vidyāḥ pṛthivyādisvabhāvajāḥ |
lā mā pā tāmiti tvebhirjagaddharmātmatattvajāḥ ||36||

śāśvatādyāṃstu saṃbuddhān rūpādiskandhasvabhāvajān |
bu ā jrī-bhiśca kha hū-bhyāṃ sarvadharmān samutsṛjet ||37||

om āḥ hū iti taccittaṃ bhāsvaddhobhyāṃ vidarbhitam |
guhyapadmodarāntasthaṃ mṛduniṣyandaśuddhaye ||38||

te ca rāgāgnisaṃdīpte kāyadvayadravīkṛte |
sanmitrābhātaddigdevīgītyā dhyāyāt sucodanāḥ ||
(sanmitrābhāsadigdevīgītyā'dhyeṣetsucodanaḥ) ||39||

tvaṃ vajracitta bhuvaneśvara sattvadhāto -
strāyāhi māṃ ratimanojña mahārthakāmaiḥ |
kāmāhi māṃ janaka sattvamahāgrabandho
yadīcchase jīvitu mahya (mañju)nātha ||40||

tvaṃ vajrakāya bahusattvapriyājñacakra
buddhārthabodhiparamārthahitānudarśī |
rāgeṇa rāgasamayāṃ mama kāmayasva
yadīcchase jīvitu mahya (mañju)nātha ||41||

tvaṃ vajravāca sakalasya hitānukampī
lokārthakāryakaraṇe sada saṃpravṛttaḥ |
kāmāhi māṃ surata carya samantabhadra
yadīcchase jīvitu mahya (mañju)nātha ||42||

tvaṃ vajrakāma samayāgra mahāhitārtha
saṃbuddhavaṃśatilakaḥ samatānukampī |
kāmāhi māṃ guṇanidhiṃ bahuratnabhūtāṃ
yadīcchase jīvitu mahya (mañju)nātha ||43||

utthāpanyanurodhāttaddravaṃ paśyan vipattivat |
māyāvadvastusaṃvittyā svamantrārthaḥ punarbhavet ||44||

kuṅkumākāramūlāsyo nīlasavyasitetaraḥ |
kumārābharaṇākāraḥ prajñānandaikasundaraḥ ||45||

dvibhujāśliṣṭasatprajñaḥ svābhaprajñādharāsya dhṛk |
bhāsvatkṛpāṇasadbāṇanīlotpaladhanuḥkaraḥ ||46||

sphuradbuddhaughanirmāṇaniṣpāditajagattrayaḥ |
svabījodbhavacihnotthamañjuvajraḥ svayaṃ bhavet ||47||

bhavasaṃgādbhavo'nantaḥ śamasaṅgo vipattibhāk |
māyayā kṛtasaṃsevo dharmadhātvātmako bhavet ||48||

om dharmadhātusvabhāvātmako'ham |

sanmitraiḥ kṛtaniṣyandaḥ pākātsarvajñatāmiyāt |
taccakṣurādyadhiṣṭhānamupasādhana miṣyate ||49||

kṣitīśakuliśākāśalokeśaskambhibhadrakaiḥ |
saṃpūrya cakṣurādīni tadbījaiḥ pauruṣaṃ vahet ||50||

dharmasaṃbhoganirmāṇavāhinī jagadarthatā |
cittaguhyādyadhiṣṭhānaṃ sādhanārthamato bhavet ||51||

svahṛtkaṇṭhaśiraścandre hū-āḥ-om-jāṃśca satprabhūn |
vajrābjacakramadhyasthān dhyātvā cittādiguhyakān ||52||

taddhṛtprajñāṅgasaṅgārccī rūpavajrādiraśmibhiḥ |
saṃpūjya sarvadiktryadhvavyāptāśeṣavināyakān ||53||

kṛtārthasampadāṃ teṣāṃ ye hṛtkaṇṭhaśirogatāḥ |
cittavajrādayastāṃstu tadadhiṣṭhāne prayāca(sādha)yet ||54||

cittavajradharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me'dya karotu cittavajriṇaḥ ||55||

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me'dya kurvantu cittavajriṇaḥ ||56||

om sarvatathāgatacittavajrasvabhāvātmako'ham |

dharmo vai vākpathaḥ śrīmāṃstrivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me'dya karotu vāgvajriṇaḥ ||57||

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me'dya kurvantu vāgvajriṇaḥ ||58||

om sarvatathāgatavāgvajrasvabhāvātmako'ham |

kāyavajradharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me'dya karotu kāyavajriṇaḥ ||59||

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me'dya kurvantu kāyavajriṇaḥ ||60||

om sarvatathāgatakāyavajrasvabhāvātmako'ham |

ṣoḍaśānusmṛteḥ śuddhau kurvantīti taduktavān |
tasya cittādyadhiṣṭhānaṃ noktamaprastutoktitaḥ ||61||

triguhyalakṣaṇaṃ vīkṣya māyāprajñāṅgasaṅgataḥ |
mṛduvaimalyasaṃśuddhau mahāsādhanamiṣyate ||62||

saṃcodya diggatān nāthān jñānasattvahṛdayārciṣā |
tatprabhodbhavavidyābhirbhṛtakumbhāmṛtāmbubhiḥ ||63||

svābhiṣiktaḥ prabhuḥ śrīmānkuleśamakuṭottamaḥ |
niṣyandādyaistathā madhyaiḥ svābhāṃ prajñāṃ viśodhayet ||64||

śirohṛnnābhiguhye syāccaraṇānte ca pratyaṇūn |
om-hū-svā-hṛdbhiḥ āḥ- hābhyāṃ śāśvatādikulātmakaiḥ ||65||

āpūrya pañcasaṃbuddhaiḥ hū āḥ aṣṭadalābjikām |
saṃviśodhya tayā buddhān hū-sadvajro'nurāgayet ||66||

om sarvatathāgatānurāgaṇavajrasvabhāvātmako'ham |

hṛccandrakhaḍgahṛdbhābhiḥ khavyāpi buddhamaṇḍalam |
niveśyātmani saccittarūpaṃ vajrābjasaṃsthitam ||67||

jina cakraṃ svabījena tatrotpādya sthirīkṛtam |
utsṛjed vidhinānena jagatsvajñānaśuddhaye ||68||

saṃcodyādhipamakṣobhyaṃ mahādveṣārthakṛjjinam |
vajradhṛgiti cotsṛjya indranīlamaṇiprabham ||69||

sitasavyetarāraktaṃ paramādya bhujānvitam |
saṃhṛtyātmani sacchrīmānsarvabhāvairniveśayet ||70||

jinajigiti cādyābhaṃ mahāmohārthakṛdvibhum |
saccakrādyanvitaṃ tadvad dhyāyāt pūrvendumaṇḍale ||71||

ratnadhṛgiti ratneśaṃ suvarṇābhā samodyamam |
sadratnādyanvitaṃ nāthaṃ kumārāsyaṃ tu dakṣiṇe ||72||

āroligiti vāgīśaṃ mahārāgārthakṛtprabhum |
padmarāgābhapadmādyaṃ kumārāsyaṃ tu pṛṣṭhataḥ ||73||

prajñādhṛgityamogheśaṃ mahogrerṣyārthakṛtkhajam |
vaiḍūryābhaṃ kumārāsyaṃ dhyāyātkhaḍgādyamuttare ||74||

sajaṭāmukuṭāḥ sarve svavidyādvayasaṅginaḥ |
sarvābharaṇasadvastrā dhyeyāḥ padmārkamaṇḍale ||75||

moharatīti āgneyāṃ kṛpopāyajanārthadā |
kāyeśavatsvarūpā syāllocanā svendumaṇḍale ||76||

dveṣaratīti nairṛtyāṃ maitrīpraṇidhikāmadā |
citteśavadratautsukyā māmakī candramaṇḍale ||77||

rāgaratīti vāyavyāṃ modabalasamādhidā |
vāgīśābhārthaśuddhā sā pāṇḍarā candramaṇḍale ||78||

vajraratīti caiśānyāmupekṣājñānasādhikā |
ratneśavatsvarūpā syāccandre tārā manoramā ||79||

cakraṃ raktotpalaṃ divyaṃ paṅkajaṃ pītamutpalam |
śiṣṭaṃ svādhipavaddiṣṭaṃ cihnamāsāṃ kramādataḥ ||80||

āgneyādicatuṣkoṇe pūrvadvāradviparśvayoḥ |
rūpādyā darpaṇādyaiḥ syuḥ kāyādyā tā(dyāstā)stritattvataḥ ||81||

prāgdvāre krodhaparyaṅkaścitteśākārabhāsuraḥ |
yamāntakṛditītighnaḥ skandhajñeyavināśataḥ ||82||

kāyeśābhogradambhī so'vāgdvāre'parājitaḥ |
prajñāntakṛ ditīcchāghnaḥ svātmadṛkkleśahānitaḥ ||83||

mṛtyujanmaughasāṃghātī pṛṣṭhadvāre'śvakandaraḥ |
padmāntakṛditīcchāghno vāgīśābhograghūrṇṇitaḥ ||84||

akṣobhyābhogravighnaghna uttare'mṛtakuṇḍaliḥ |
vighnāntakṛditi dvārakriyāsurāriśuddhitaḥ ||85||

bhrūbhaṅgordhvajvalatkeśababhrubhrūśmaśrulocanāḥ |
vyāvṛtāsyā lalajjihvāḥ sadaṃṣṭrotkaṭahāsinaḥ ||86||

caṇḍamudgaradaṇḍābjasvavajrādi karāstvamī |
krūrabhujaṅgabhūṣāṅgāḥ svābhavidyāṅgasaṅginaḥ ||87||

niṣpannaṃ cakramālokya nijabhāvena sarvataḥ |
hṛdbījābhāṃkuśairbuddhāṃścakrākārasamāhṛtān ||88||

dṛṣṭvā vighnān svavighnaghnaiḥ samutsāryābhirakṣya ca |
dattvārghaṃ mantraṃ saṃjaptaṃ candrādikusumānvitam ||89||

cakre niveśya taccakraṃ cakṣuḥkāyādyadhiṣṭhitam |
prāgvasiktaṃ ca tad dhyāyānniṣyandādyadhimātrataḥ ||90||

buddhānāṃ mukuṭo'kṣobhyaḥ śeṣāḥ svādhipasekinaḥ |
kāyeśākṣobhyavāgīśacitteśairdvāriṇo matāḥ ||91||

ityāsicya svahṛdbhābhiḥ prajñābjaṃ tanniveśitam |
rūpādyaṃ romakūpau(po)tthaṃ rūpavajrādiraśmibhiḥ ||92||

kūṭāgāraprabhonmuktairgaganāntaḥprasarpibhiḥ |
saṃpūjya svaṃ munīndrāṃśca pūjyapūjātmako bhavet ||93||

om sarvatathāgatapūjāvajrasvabhāvātmako'ham |

sarvaḥ(rva)dharmaiḥ stuyāccakraṃ saṃbuddhasvātmamūrtibhiḥ |
pañcajñānāni mudrābhiḥ śatapañcakulaṃ trikam ||94||

akṣobhyavajra mahājñāna vajradhātu mahābudha |
trimaṇḍala trivajrāgra ghoṣavajra namo'stu te ||95||

vairocana mahāśuddha vajraśānta mahārate |
prakṛtiprabhāsvarāgrāgrya deśavajra namo'stu te ||96||

ratnarāja sugāmbhīrya khavajrākāśanirmala |
svabhāvaśuddha nirlepa kāyavajra namo'stu te ||97||

vajrāmṛtamahārāja nirvikalpa khavajradhṛk |
rāgapāramitāprāpta bhāṣavajra namo'stu te ||98||

amoghavajrasaṃbuddha sarvāśāparipūraka |
śuddhasvabhāvasaṃbhūta vajrasattva namo'stu te ||99||

candrārkavāribhaiṣajyagandhavāyvagnicakragam |
praṇavādhiṣṭhitaṃ sārccistritattvairabhimantritam ||100||

hūnyastavajrasajjihvo dhyātvā jñānāmṛtairbhṛtam |
hṛccandrāntargatāśeṣacakraṃ tena pratarpayet ||101||

hṛdraśminirmitairnāthaiḥ svāsatsaṅkalpavarjitaiḥ |
buddhātmakaṃ jagat kṛtvā hṛdbījāntarniveśayet ||102||

hṛccihnavaraṭāntasthaṃ candrahṛdbindurūpakam |
prabhāsvatsvamano dhyātvā jñānasattvaṃ prabhāsayet ||103||

cittavākkāyavajraṃ ca prabodhya raśmimālayā |
niviṣṭāṃ hṛdi tāṃ dhyāyāt svajñānāmṛtavāhinīm ||104||

antastanumataḥ sarvāṃ tayā bhāsya samantataḥ |
prati romaprabhāvyūhairjagadarthaṃ prapūrayet ||105||

dhyātvā sūkṣmaṃ svacihnaṃ vā vidyānāsāgrasaṃsthitam |
municakraṃ svasaṃvedyaṃ satprajñāsaṅgabhāsvaram ||106||

dṛṣṭvā sthairyanimittaṃ tu spharaṇaṃ tadraśminimittaiḥ(rmitaiḥ) |
buddhairnānāvidhaiścihnairvidadhīta punaḥ punaḥ ||107||

kāyavākcittasadvajrāt pañca sajñānaraśmikam |
spharanmantraṃ japaṃ kuryād yugapat kramaśo'thavā ||108||

vajrācchadharma taccakraṃ kāyavākcittavajragam |
nilayanaṃ dṛḍhīkurvañjñānakāyaṃ spharañjapet ||109||

uccārayetspharanprāṇairmantramāyāmasaṃhṛtam |
kāyādisphārasaṃhāraiḥ kuryājjāpaṃ yathākramam ||110||

uccāryaivaṃ viyad vyāpya kāyādyaistaiḥ svaraśmibhiḥ |
prāgvatsaccitrapūjārhaṃ prāṇādvidyaughamutsṛjan ||111||

parigūḍhollasadvidyāsukhāveśavaśīkṛtam |
āyāmājñā(jjñā)nabuddhaughaṃ svātmanyante niveśayet ||112||

viṣyandādyadhimokṣaiśca bindusūkṣmatriguhyajāḥ |
dhyeyā mṛdvādibhirbhedairyogāḥ sevādivattathā ||113||

svahṛttattvaparāmarṣā(rśā)tparīttacittasaṃsṛteḥ |
locanādigaṇodgītaiścakramabhyarcya pūjayet ||114||

mūrdhnīndupraṇavārdrāṃ tu saccittavārivāhinīm |
vidhivatpātayankuryātkāyavākcittaprīṇanam ||115||

viśramyaivaḥ japaṃ kṛtvā kṛtapūjādiko budhaḥ |
tritattavasaṃhṛtā nbuddhāngatasaṅgo visarjayet ||116||

evaṃ tattvadṛśāmuktaṃ jagatkṛtsnaṃ vilokya ca |
praṇidhimā mukhīkuryātkṛpayā taddhitāya tu ||117||

samādhitaḥ samutthāya garvaṃ patyuḥ samudvahan |
cāragatastu sambuddhaviṣayaiḥ saṃprapūjayet ||118||

śrīmañjuvajrasarvātmān svabhāva viṣayānugān |
viṣayānbhāvayannevaṃ svasvaśuddhyā pratiṣṭhitān ||119||

śāśvatādisvabhāvāṃstān pratyātmadharmasaṃsthitān |
śrīmadvajradharākārān śuddhasattvasamanvitaḥ ||120||

sarvaṃ sampādayetkṛtyaṃ svāsatsaṅkalpavarjitaḥ |
saccakrānanta pūjeya sadāmeyāśca yoginaḥ ||121||

svahṛccandre svacakreśaṃ nijabījaiḥ svabhojanam |
samālambya svahṛttattvaiḥ sarvabuddhāmṛtāyitam ||122||

sarvadharmatayā śuddhaṃ tritattvairabhimantritam |
svādhidaivatasaccakraṃ prīṇayaṃstena pūjayet ||123||

homo bāhyo'numeyo'yaṃ cittamātrānmanomayaḥ |
anuttarastvayaṃ jñānāgniskandhendhanadāhataḥ ||124||

kāmairevaṃ samastaiḥ svasvadevātmasvabhāvajam |
parāṃśca pūjayedevaṃ samayaḥ sugatairmataḥ ||125||

tattatkāyādi yatkarma sarvabuddhāṃstu pūjayan |
anurūpaṃ jagatkāryaṃ kuryānnityaṃ samāhitaḥ ||126||

yatkāyavāṅmayaṃ karma mudrāmantrātmakaṃ mahat |
tattatkarma samāsādya sarvabuddhāṃstu pūjayet ||127||

vastunyekatra saṃkalpā nānākārāvabhāsinaḥ |
muktiduḥkhasukhotpādāḥ karmāśeṣā bhavanti yat ||128||

tasmācchubhāśubhaṃ karma kāyādyaṃ kalpanodbhavam |
sarvāsatkalpa nirmukterjñānaistatkalpanā katham ||129||

amoghavajrasaccakrī samayotthāpanāya tu |
hṛtkarma vajrakhaṃ dhyātvā sarvaśuddhyābhiṣecayet ||130||

gurvavajñādike doṣe sadānaṃ bhojyamāvahet |
bāhyasnānaṃ svacakrasthaḥ kuryātsekavidhānataḥ ||131||

sandhyāntare'pi pūjādi japaṃ kṛtvā tu pūrvavat |
hṛdyantargatasaccakraḥ supyātprajñākṛpānvitam ||132||

utthānasamaye śrīmān devīsaṃgīticoditaḥ |
prātarutthāya prāgvattu saṃjapedādikarmikaḥ ||133||

mantraśīlavratairyuktaścakṣuḥkāyādyadhiṣṭhitaḥ |
jñāne kiñcit samāveśī japetsandhyāsvatandritaḥ ||134||

sarvākārasuniṣpannaṃ spharatsaṃhārakārakam |
prāptajñānavaśī kiñcidaniśaṃ yogamāśrayet ||135||

samyagjñānavaśī dhyāyan kuryātkāryaṃ jagaddhitam |
dhātvaṇvantastrisaccakraiḥ pratibimbātmamūrtibhiḥ ||136||

saṃsiddhāvasakṛllabdhvā yogī nimittameva tu |
tritattvāṃ vidhivatpūjāṃ kṛtvā maṇḍalamālikhet ||137||

cakrastho vidhivajjaptvā svayaṃ vādhyeṣito'pi vā |
parārthaṃ ghaṭamāno'pi nimittaṃ prāpya saṃlikhet ||138||

cakrimantraṃ japellakṣaṃ lakṣaṃ vā svādhidaivatam |
anyeṣāmayutaṃ samyak cakriṇāṃ vā'jñayā likhet ||139||

tritattvairgarbhitotsargānanyān hṛdbījagarbhitān |
sānusvārādyavarṇāṃstu nāmno mantrān samuddharet ||140||

kāyavākcittaguhyākhyā karmadharmamahātmikā |
triguhyā samayā mudrā bījaṃ hṛdayamucyate ||141||

karmakartrī tu vidyoktā śāntyādipraticodanāt |
mālāmantrāśca vidyoktā[ḥ] sarvathā tā japedbudhaḥ ||142||

yathāyogaṃ japaṃ kṛtvā labdhvājñāṃ svādhipāditaḥ |
nirodhacakramābhujya svacittaśuddhito likhet ||143||

vighnānutsārya saṃkīlyābhyukṣya kṣmāṃ prārthya yācayet |
samādhitritayaṃ kṛtvā buddhādīnadhivāsya ca ||144||

datvā balyarghamāpūjya homairāpyāyya khe nyaset |
khānayet kṣmāṃ sunirvighnāṃ garttāpūre'pyayaṃ kramaḥ ||145||

ācīrṇapūrvasaṃsevo mañjuvajrātmayogavān |
saṃskṛtya maṇḍalasthānaṃ sahāyaiḥ pūjayānvitaḥ ||146||

vighnāricakrayogasthaḥ svābhiṣekaṃ samādadet |
duṣṭānnikṛntayedevaṃ yogādvā svādhidaivatāt ||147||

om bhūḥ khamiti mantreṇa viyadbhūtāṃ vasundharām |
hū la hū iti vajrātmakṣmāṃ kṛtvā tāmadhiṣṭhayet ||148||

om medini vajrībhava vajrabandha hū |

prāgvadvighnaghnayogātmā sevādyantānurāgaṇaḥ |
ādiyogī svacakraṃ tu protsṛjyāttāmṛtaśca saḥ ||149||

cakrarājāgriyogātmā cakrakarma sukarmakṛt |
karmarājāgriyogīti samādhitrayamuttamam ||150||

etadyogastha ācāryaḥ sarvabuddhātmamūrtikaḥ |
svabhāvaśuddhavajrātmā cakrabhūmadhyasaṃsthitaḥ ||151||

vajraghaṇṭādharo vīro'dhyeṣyastricakranirmitau |
sahāyairvajraghaṇṭāgraiḥ śāśvatādyātmamūrtibhiḥ ||152||

sarvatāthāgataṃ śāntaṃ sarvatāthāgatālayam |
sarvadharmāgranairātmyaṃ deśa maṇḍalamuttamam ||153||

sarvalakṣaṇasampūrṇaṃ sarvālakṣaṇavarjitam |
samantabhadrakāyāgraṃ(gryaṃ) bhāṣa maṇḍalamuttamam ||154||

śāntadharmāgrasaṃbhūtaṃ jñānacaryāviśodhakam |
samantabhadravācāgraṃ(gryaṃ) bhāṣa maṇḍalamuttamam ||155||

sarvasattvamahācittaṃ śuddhaṃ prakṛtinirmalam |
samantabhadracittāgryaṃ ghoṣa maṇḍala sārathe ||156||

vīkṣyāto mañjurāṭ kruddhaḥ sattvadhātuḥ tamistritam |
hū vajrottiṣṭheti svākṣaścakramutkṣipya nirmitam ||157||

maṭkāracandrasūryākṣaḥ sarvādhvadikṣu dīpayan |
jagadālokayandhīmāṃścakrabhūmau parikramet ||158||

pādatalajvaladvajro vajrollālanatatparaḥ |
līlāvajrapadaṃ nṛtyan sadaṃṣṭrotkaṭahūkṛtaḥ ||159||

protsārayetpraduṣṭaughān devādyānvighnamaṇḍalān |
śrṛṇvantu sarvavighnaughāḥ kāyavākcittasaṃsthitāḥ ||160||

ahaṃ mañjuravaḥ śrīmān rakṣācakraprayojakaḥ |
vajreṇādīptavapuṣā sphālayāmi trikāyajān ||161||

laṃghayedyadi kaścinme viśīryetātra nānyathā |
bhūmeḥ parigrahaṃ kṛtvā nirvighnāya prakīlayet ||162||

om gha gha ghātaya ghātaya sarvaduṣṭān phaṭ kīlaya kīlaya sarvapāpān phaṭ hū hū hū vajra kīla[ya] vajradhara ājñāpayati kāyavākcittavajra kīlaya hū phaṭ |

adhaḥ śūlordhvavighnāriṃ dhiyā madhye prakīlayet |
vighnaughān ghātayet sarvān daśadiksaṃvyavasthitān ||163||

saṃvīkṣya kṣmāṃ sunirvighnāṃ tīkṣṇajvālākulaprabhām |
sīmāprākāradigbandhān dhiyā kṛtvādhivāsayet ||164||

tvaṃ devi sākṣibhūtāsi sarvabuddhān(nāṃ)tāyinām |
caryānayaviśeṣeṣu bhūmipāramitāsu ca ||165||

yathā mārabalaṃ bhagnaṃ śākyasiṃghe(he)na tāyinā |
tathā mārabalaṃ jitvā maṇḍalaṃ lelikhāmyaham ||166||

kṣmāṃ saṃlipya sugandhādyaiścitraiḥ puṣpaiḥ prakīrya ca |
candrādyaiścakriṇāṃ sthāne prakuryānmaṇḍalaṃ budhaḥ ||167||

tatrāvāhya tu sa ca(cca)kraṃ kṛtvā sīmādibandhanam |
pūjāstutyāmṛtāsvādaṃ kalaśānadhivāsayet ||168||

vastrācchāditasadgrīvāṃścūtādipallavānvitān |
kalaśānmāṇḍaleyānāṃ tanmantrairadhivāsayet ||169||

pañcavrīhyauṣadhīratnagandhāmbucakrasaṃcayam |
stragbaddhavajramūrdhnānaṃ cakreśena jayaṃ japet ||170||

arghaṃ datvā samāpūjya prakṣipya sitapuṣpakam |
dhūpādhivāsitaṃ tatra sadgandhādyabjabhājanam ||171||

pratidinaṃ trisandhyāsu baliṃ datvā tathā japet |
te ca cakrabahiṣkoṇe jayaścakreśasavyataḥ ||172||

tebhyo'rghabhājane toyaṃ kṣiptvā tenābhiṣecanāt |
ātmanaḥ sarvaśiṣyāṇāṃ jalābhiṣecanaṃ bhavet ||173||

cakrapūjāṃ punaḥ kṛtvā dhūpamutkṣipya pāṇinā |
cakreśaṃ prārthayeddhīmānbuddhāṃśca jānusaṃsthitaḥ ||174||

bhagavā(va)n mañjusadvajra vidyārāja namo'stu te |
icchāmi likhituṃ nātha maṇḍalaṃ karuṇātmakam ||175||

śiṣyāṇāmanukampāyai yuṣmākaṃ pūjanāya ca |
tanme bhaktasya bhagavan prasādaṃ kartumarhasi ||176||

samanvāharantu māṃ buddhā jagaccakrakriyārthadāḥ |
phalasthā bodhisattvāśca yāścānyā mantradevatāḥ ||177||

devatālokapālāśca bhūtāḥ saṃbodhiśāsitāḥ |
śāsanābhiratāḥ sattvā ye kecidvajracakṣuṣaḥ ||178||

amuko'haṃ mahāvajrī mañjuśryudayamaṇḍalam |
likhiṣyāmi jagacchuddhyai yathāśaktyupacārataḥ ||179||

anukampāmupādāya saśiṣyastuṣyatu mama |
maṇḍale sahitāḥ sarve sānidhyaṃ kartumarhatha ||180||

nimantryaivaṃ trivārāṃstān kṛtvā pūjādikaṃ vibhoḥ |
samārakṣya bahirgatvā svaśiṣyān strakkaragrahān ||181||

manīṣiṇo mahotsāhān kṛtajñānnirahaṅkṛtān |
kulino guṇinaḥ śrāddhānrūpavarṇavayo'nvitān ||182||

arthinaścābhiyuktāṃśca saugatānmantrasādhane |
virūpānnirguṇāṃścāpi hīnānapyadhivāsayet ||183||

caturṇāmapyanujñātaḥ parṣadāṃ maṇḍale vidhiḥ |
śikṣāsu svāsu yuktānāṃ mahāyānaratātmanām ||184||

mantrasiddhyarthinaḥ kecit praviśantīha maṇḍale |
puṇyakāmāstato'nye ca paralokārthino'pare ||185||

paralokaṃ samuddiśya śraddhāṃ kṛtvā ca bhūyasīm |
praviśenmaṇḍalaṃ dhīmānnaihikaṃ phalamīhayet ||186||

aihikaṃ kāṅkṣamāṇasya na tathā pāralaukikam |
paralokārthinaḥ puṃsaḥ puṣkalaṃ tvaihikaṃ phalam ||187||

evamuktvā tu tān śiṣyān dhiyā sā(svā)ntarniveśitān |
prāgvadvajrābjasaṃśuddhān gṛhadvāre tu yācayet ||188||

tvaṃ me śāstā mahārata [ācārya samanvāhara] |
icchāmyahaṃ mahānātha mahābodhinayaṃ dṛḍham ||189||

dehi me samayaṃ tattvaṃ bodhicittaṃ ca dehi me |
buddhaṃ dharmaṃ ca saṃghaṃ ca dehi me śaraṇatrayam ||190||

praveśayasva māṃ nātha mahāmokṣapuraṃ varam |
triruccāryaitān śiṣyāñjñātvā yadbhaktivatsalān ||191||

prathānaṃ śiṣyamekaṃ tu kṛtvā brūyādidaṃ vacaḥ |
ehi vatsa mahāyānaṃ mantracaryānayaṃ vidhim |
deśayiṣyāmi te samyag bhājanastvaṃ mahānaye ||192||

buddhāstri-adhvasaṃbhūtāḥ kāyavākcittavajriṇaḥ |
saṃprāptā jñānamatulaṃ vajramantraprabhāvanaiḥ ||193||

mantraprayogamatulaṃ yena bhagnaṃ mahābalam |
mārasainyaṃ mahāghoraṃ śākyasiṃhādibhirvaraiḥ ||194||

lokānuvṛttimāgamya cakraṃ pravartya nirvṛtāḥ |
tasmānmatimimāṃ vatsa kuru sarvajñatāptaye ||195||

deśanādīṃstridhālāpya bodhicittaṃ tato guruḥ |
utpādayedanutpannamutpannaṃ smārayetpunaḥ ||196||

sarvakarmakṛtārakṣya dhyāyāddhṛtkaṇṭhamūrddhasu |
vajramabjaṃ tathā cakraṃ hū āḥ om teṣu vinyaset ||197||

gandhāmbuvajrasanmuṣṭyā hū om āḥ evamāpaṭhan |
hṛcchiraḥ kaṇṭhamālabhya dadyātpuṣpādikaṃ kramāt ||198||

puṣpaṃ mūrdhni puro dhūpaṃ dīpaṃ gandhaṃ punarhṛdi |
dadyātsarvakṛtājaptaṃ śiṣyebhyo yati rādarāt ||199||

dvādaśāṅgulapuṣpāgramakīṭāpāṭitāvraṇam |
āśvatthodumbarāvakraṃ pradadyāddantadhāvanam ||200||

prāgudaṅmukhasaṃsthaistaiḥ khādayitvaiva prakṣipet |
gocarmamātrabhū lipte siddhiṃ śāntyādikāṃ diśet ||201||

ācamya tricalupānaṃ dattvā bāhye niveśya ca |
kuśān śayyopadhānāya bāhuḥ(huṃ) sūtraiḥ surakṣayet ||202||

tricalupānamantraḥ-om hrīḥ viśuddhadharma sarvapāpāni cāsya śodhaya sarvavikalpānapanaya hū |

sarvajñānāṃ kadā loke sambhavo jāyate na vā |
udumbarasyai(sye)va kusumaṃ kadācitkarhicid bhavet ||203||

tato'pi durlabhotpādo mantracaryānayasya hi |
yena sattvārthamatulaṃ kartuṃ śaktā hyanirvṛtāḥ ||204||

anekakalpakoṭibhiryatkṛtaṃ pāpakaṃ purā |
tatsarvaṃ hi kṣayaṃ yāti dṛṣṭvā maṇḍalamīdṛśam ||205||

kimutānantayaśasāṃ mantracaryānaye sthitaḥ |
padaṃ hyanuttaraṃ yāti japanvai mantra(ntraṃ) tāyinām ||206||

ucchinnā durgati steṣāṃ sarvaduḥkhasya sambhavā |
yeṣāṃ caryāvare hyasminmatiratyantanirmalā ||207||

adya yuṣmābhiratulā lābhā labdhā mahātmabhiḥ |
yena yūyaṃ jinaiḥ sarvaiḥ saputrairiha śāsane ||208||

sarve parigṛhītāḥ stha jāyamānā mahātmabhiḥ |
tena yūyaṃ mahāyāne śvo yā(jā)tā hi bhaviṣyatha ||209||

eṣa mārgavaraḥ śrīmān mahāyānamahodayaḥ |
yena yūyaṃ gamiṣyanto bhaviṣyatha tathāgatāḥ || 210||

kṛtvārthadeśanāṃ rakṣāṃ svāpayet kuśasaṃstare |
yatkiñcitpaśyatha svapne prātarme kathayiṣyatha ||211||

rakṣādhiṣṭhādikaṃ kṛtvā tajjapet sārvakarmikam |
pañcakulatricakrāṇāṃ kuṇḍali(lī)sārvakarmikaḥ ||212||

pṛṣṭvā śubhāśubhaṃ svapnaṃ hatvā kuṇḍalināśubham |
śiṣyānsaṃrakṣya tān yogyānsaṃvaraṃ grāhayettataḥ ||213||

cakre'vaivartyasaṃsekaṃ dattvā nātha vadasva me |
cakradevatayostattvamācāryaparikarma ca ||214||

samayaṃ sarvabuddhānāṃ saṃvaraṃ guhyamuttaram |
ācāryaḥ syāmahaṃ nityaṃ sarvasattvārthakāraṇāt ||215||

ācāryatārthinaḥ śiṣyān grāhayitvā tu saṃvaram |
yogamādhāya saccakraṃ saṃpūjya khe dhiyā nyaset ||216||

śāśvatādisvarūpābhaṃ tadvarṇabījasaṃbhavam |
pañcajñānānvitaṃ sūtraṃ pañcaviṃśatibheditam ||217||

yaḥ(jaḥ) kārasūryacandrākṣo mañjuvajrātmavigrahaḥ |
dīptadṛṣṭyaṃkuśākṛṣṭaṃ svavarṇāntarniveśitam ||218||

vairocanādihṛjjñānasūtraṃ sarvakṛtā saha |
prayaccha śāśvatasūtraṃ svacakrasūtraṇāya ca ||219||

tritattvagarbhitaṃ caiva yāvadakṣobhyamarthayan |
anyonyānugatāḥ sarvadharmā ityādyanusmaran ||220||

cakradviguṇato dīrghaṃ dvāraviṃśatibhāgikam |
pañcāmṛtasugandhena temayitvātha rakṣitam ||221||

tryakṣarāntargataṃ yogī valayet sūtradhāriṇā |
trijjaḥ kāraistamāpreṣya jjaḥ jjaḥ jjaḥ ityapi svayaṃ punaḥ ||222||

vāmamuṣṭigraho nābhau pratīcyavāgdiśi sthitaḥ |
khasūtraṃ pātayecchrīmāṃ stathaivādhaḥ prasūtrayet ||223||

om vajrasamayasūtraṃ mātikrama hū |

sattvārthe bhavatāṃ kālo viyadvyāpitathāgatān |
codayetsūtradhvaninā tadihāgamanāya tu ||224||

yakṣapretendranāgeśadiṅmukho'gnyanilāśritaḥ |
prākpratīcyuttarāvākcaturdigbahiḥ prasūtrya ca ||225||

koṇasūtraṃ samāsūtrya cāgneyanairṛtisthitaḥ |
prākpratīcyuttarāvāgdiktathaivāṣṭakamaṇḍalam ||226||

dviguṇīkṛtya tatsūtraṃ cakramadhyeṣu dhārya ca |
cakrākāraṃ tato bāhyaṃ vajrasutradvayaṃ punaḥ ||227||

aiśānyāṃ cakravāḍaṃ ca svānupūrvyā pradakṣiṇāt |
sūtreṇa sūtrayetprājñaḥ sarvadiksamatāṃ vahan ||228||

animittairasiddhiḥ syāt sūtracchede guroḥ kṣayaḥ |
hīnātiriktato rogā diṅmohe śiṣyavibhramaḥ ||229||

caturastraṃ caturdvāraṃ catustoraṇabhūṣitam |
catuḥsūtrasamāyuktaṃ paṭṭastragdāmabhūṣitam ||230||

koṇabhāgeṣu sarveṣu dvāraniryūhasandhiṣu |
khacitaṃ vajraratnaistu sūtrayed bāhyamaṇḍalam ||231||

tasyābhyantarataścakramaṣṭamaṇḍalakopamam |
arddhena bāhyacakrasya samantātparimaṇḍalam ||232||

cakrastambhādyaracitaṃ vajrāvalyāvṛtaṃ śubham |
vibhajecca tato dvāraṃ hīḥkārakrodhadṛṣṭitaḥ ||233||

cakrāṣṭabhāgikaṃ dvāraṃ vedikārahitaṃ matam |
dvārapramāṇā niryūhā devatāpaṭṭikāstathā ||234||

dvārārddhā sarvato vedī kapolaḥ pakṣakastathā |
hārārddhahāracandrārkapaṭṭastragdāmapaṭṭikāḥ ||235||

rajobhūmistarddhena mūlasūtraṃ bhuvo bahiḥ |
cakrādyastambhasūtrāṇāṃ bhūmistulyā rajo bhuvā ||236||

toraṇaṃ triguṇaṃ dvārātpatākāghaṇṭayānvitam |
saddhaṇṭāmārutoddhūtā patākā bāhyakoṇataḥ ||237||

cakrānurūpato'nyeṣāṃ yathāśobhaṃ prakalpanā |
saṃbuddhajñānakāyatvādvāgmī vajrakule smṛtaḥ ||238||

dharmakāyātmasaṃśuddhau cittamaṇḍalamasya tu |
sattvāśayaṃ samāsādya mānādiniyamaḥ kṛtaḥ ||239||

prajñopāyodbhavā siddhirjātyādi niyamena kim |
tadekahastamārabhya yāvaddhastasahastrakam ||240||

evamāsūtrya taccakraṃ dīptadṛṣṭyā rajāṃsi tu |
prākkramajñānasaddīptyā samuktejyābhimantrayet ||241||

om vajracitta(tra) samaya hū |

dharmadhāturayaṃ śuddhaḥ sattvadhātupramocakaḥ |
svayaṃ mañjuravo rājā sarvatāthāgatālayaḥ ||242||

sarvadoṣavinirmuktaścakrābhyantarasaṃsthitaḥ |
aiśānīṃ diśamāśritya gururvāmena muṣṭinā ||243||

śvetaṃ pītaṃ tathā raktaṃ haritaṃ kṛṣṇameva ca |
samapradakṣiṇācchinnāvakrāṃ rekhā prapātayet ||244||

samāṃ ca pātayedrekhāṃ dvāraviśatibhāgikām |
sthūlapāte bhaved vyādhiḥ kṛśayā dhananāśanam ||245||

vidveṣo vakrayā mṛtyuśchinnayā guruśiṣyayoḥ |
apradakṣiṇapāte tu rajasāṃ kīlanaṃ bhavet ||246||

śvetavajramayī sūcī sauvarṇālambanāparā |
padmarāgamayī sūcī tathā marakatāparā ||247||

kṛṣṇābhyantarato jñeyā eṣa raṅgakramo'sya tu |
pūrveṇa tu mahāśvetaṃ dakṣiṇe pītasaṃyutam ||248||

lohitaṃ paścimabhāgaṃ māñjiṣṭhottarasaṃyutam |
madhyato bhūmibhāgaṃ tu indranīlaprabhāsvaram ||249||

prajñopāyātmako nityaṃ saṃlikhet susamāhitaḥ |
yavamātrāntarā rekhā pātanīyā parasparam ||450||

kuṇḍalāmṛtavajreṇa sarvaduṣṭān pramarddayan |
mahāmudrāsya daṃṣṭroktā duṣṭaśatruśca mantrarāṭ ||451||

namaḥ samantakāyavākcittavajrāṇām | namo vajrakrodhāya mahādaṃṣṭrotkaṭabhairavāya asimuṣalaparśupāśahastāya | om amṛtakuṇḍali kha-kha-khāhi-khāhi tiṣṭha-tiṣṭha bandha-bandha hana-hana daha- daha garja- garja visphoṭaya-visphoṭaya sarvavighnavināyakān mahāgaṇapatijīvitāntakarāya hū phaṭ |

evaṃ maṇḍalamālikhya candrasūryakṛtāsanam |
madhye khaḍgaṃ likhecchyāmaṃ suviśuddhādibhāsvaram ||252||

pūrveṇāṣṭāraṃ saccakramādarśādisamujjavalam |
savye ratnaṃ haritābhaṃ navāṅgaṃ samatonnatam ||253||

paścime'ṣṭadalaṃ padmaṃ pratyavekṣādiraktakam |
uttare tu sat khaḍgaṃ kṛtyādipratimaṇḍitam ||254||

upāyairnetramāgneyāṃ nairṛtyāṃ vajramarthanāt |
vāyavyāṃ vikacāsyaṃ tu balātpadmaṃ sakandakam ||255||

aiśānyāmutpalaṃ jñānāt pītaṃ nīlābhraśobhanam |
a(ā)gneyyādicatuṣkoṇe pūrvadvāradvipārśvayoḥ ||256||

darpaṇaṃ ca tathā vīṇāṃ gandhaśaṃkharasāyanam |
vastraṃ dharmodayaṃ(ya)ścaiva dānaśīlādiśodhitam ||257||

śraddhādimudgaraṃ daṇḍaṃ padmaṃ vajraṃ caturthakam |
dvāreṣu sarvathā jñātvā sphuṭaṃ dhyātvā svacakrakam ||258||

prāgvatprajñāṅgasaṃyogād buddhān svāntarniveśya ca |
saccittena viyadvyāpya cakrapārśvakṛtāspadān ||259||

taiḥ samāyātavighnāṃstānsamutsāryābhirakṣya ca |
yamāryādibhirākṛṣyāveśya badhvā vaśaṃ nayet ||260||

cakṣuḥkāyādyadhiṣṭhāyārghābhiṣekābhipūjanam |
kṛtvā stutvātha saṃprīṇya japtvā vibhāvya toṣayet ||261||

prāgvat satpadmabhāṇḍe tu kṛtvā jñānāmṛtāmṛtam |
dikpālān svasvayogasthān prapūjya maṇḍalaṃ viśet ||262||

trailokyavijayo bhūtvā yathāptyābharaṇāmbaraḥ |
kṛtapradakṣiṇaścakraṃ natvā homena pūra(ja)yet ||263||

caturaṅgphalamātyajya tanmānābjapraphullayā |
vedyā hastārddhahastādhaścakravat sārvakarmikam ||264||

dairghāducchrayataḥ khaḍgamaṣṭaikāṅgulamānakam |
kuṇḍamadhye likheccakraratnābjakhaḍgamadhyagam ||265||

bahirveṣṭitavajrālīṃ yogī pūrvamukhasthitaḥ |
japtvā sarvakṛtā rakṣya vāme'rghādyanyadanyat(taḥ) ||266||

nyasyopakaraṇaṃ prokṣya mañjuvajrātmayogavān |
kṣīravṛkṣendhanādīptamagniṃ tryakṣararecitam ||267||

prajvālya vyajanāghātaiḥ kuśān dadyāt pradakṣiṇam |
ādyajahṛt sa ca (ādyahṛjjaṃ ca raṃ) tryastrābjasthaṃ ruṃ(raṃ)bījasambhavam ||268||

dhyātvā pītaṃ trivaktraṃ tu pīnaṃ prajñāṅgasaṅginam |
kuṇḍikābhayadaṇḍākṣamālākaramihānalam ||269||

āvāhya jñānasadvahniṃ prāgvat tritattvaṭakkinā |
abhyukṣaṇādikaṃ tasya kṛtvāsananiveśanam ||270||

strukstruve hastadaṇḍādho vajraratnaistadūrdhvataḥ |
caturastrāṅgulā pātrī dvyaṅgulakhātavajradhā(jrādhaḥ) ||271||

caturaṅgulavajrāntarante padmadalākṛtiḥ |
antarvajrāṅgulaṃ khātaṃ dvyaṅgulābjadalaṃ stuvam ||272||

dhyātvā svadaivataṃ bījaṃ pradīptaṃ strukstruvānane |
dadyātpūrṇāhutiṃ tasmai rephaṃ vinyasya tanmukhe ||273||

juhvīta samidho dhanyaḥ samiddhe'gnau ghṛtaṃ tilān |
dūrvā'khaṇḍaṃ tu dadhyannaṃ kuśān vidhikramādataḥ ||274||

tathatājñānasadvahnerhṛccandre maṃ bhavādhipam |
saccakraṃ juhuyād dhyātvā bāhyapūjādipūrvakam ||275||

om agnaye svāhā | ghṛtasya || om sarvapāpa dahanavajrāya sarvapāpaṃ daha svāhā | tilānām || om vajrāyuṣe svāhā | dūrvāyāḥ || om vajrapuṣṭaye svāhā | akhaṇḍataṇḍulānām || om sarvasampade svāhā | dadhyannasya || om apratihatavajrāya svāhā | kuśānām ||

puṣṭiśāntivaśākarṣe dveṣoccāṭābhicārake |
om svāhā hoḥ jaḥ hū hū phaṭ mantrānte cāpi codanā ||276||

hṛtsattvāt svādhipāt sarvāḥ prīṇyante devatā iti |
dhyāyaṃścandrādikairanyairdravyaiḥ saṃtarpya pūrvavat ||277||

hṛccandracakrasajjihvamante pūrṇāhutiṃ tathā |
abhyukṣyācamanārghaṃ dattvā pūjya stutvā visarjayet ||278||

śeṣaṃ havyaṃ svayogātmā vahnau hutvātha taṃ tathā |
visarjya prāgvidhānena cakramāpūjya saṃviśet ||279||

śiṣyapraveśavidhinā praviśyādau svayaṃ kṛtī |
niṣpādya sekaparyantaṃ prāpyānujñā(jñāṃ) kulādhipān ||280||

mahārāgodbhavaṃ tattvaṃ cakraṃ ca pratibimbavat |
pure śiṣyapraveśārthaṃ tattvaṃ satyaṃ ca śrāvayet ||281||

ākāśotpādacihnatvādanādinidhanaḥ paraḥ |
mahāvajramayaḥ sattvo mañjuvajrādya siddha me ||282||

sarvottamamahāsiddhi māhaiśvaryādhidaivata |
sarvavajradharo rājā siddha me paramākṣara ||283||

nirdoṣaḥ śāśvataścāsi sarvarāgānurāgaṇa |
tattvena siddha me bhagavan mahārāgo mahārata ||284||

atyantaśuddhasarvāgra ādimuktastathāgataḥ |
samantabhadra sarvātmā bodhisattva prasiddha me ||285||

sarvottamamahāsiddhimāhaiśvaryāgramudrayā |
siddhavajra mahotkarṣād vajragarvāpate mama ||286||

sarvasattvamanovyāpī sarvasattvahṛdi sthitaḥ |
sarvasattvapitā caiva kāmo'gryaḥ samayāgriṇām ||287||

yena satyena sajjñānaṃ prajñopāyātmamaṇḍalam |
tena satyena me nātha kāmāṃstvaṃ paripūraya ||288||

pratibimbasamā dharmā acchāḥ suddhā hyanāvilāḥ |
agrāhyā anabhilāpyāśca hetukarmasamudbhavāḥ ||289||

tathātā tattvaniryātā iti satyena maṇḍale |
pratibimbaṃ sphuṭaṃ śiṣyāḥ sarve paśyantvakalmaṣāḥ ||290||

sāmānyasaṃvaraṃ śiṣyaṃ prāgvatkāyādibhāsvaram |
jamanī(yavani)kāntaraṃ prokṣya sarvakṛt kalaśāṃstathā ||291||

raktāmbaraṃ tadāsyaṃ ca pṛcchet kastvamiti priya |
śiṣyeṇāpi tato vācyaṃ subhago'hamiti priya ||292||

saṃpūjya strakkaraṃ dvāri tathaivādattadakṣiṇam |
yogacittaṃ samutpādya hṛdi vajraṃ hṛdā nyaset ||293||

mantraḥ- om sarvayogacittamutpādayāmi surate samayastvaṃ hoḥ sidhya vajra yathāsukham | adya tvaṃ sarvatathāgatādhiṣṭhito bhaviṣyasi | na ca tvayedaṃ sarvatathāgataparamarahasyamamaṇḍalapraviṣṭāya vaktavyaṃ na cāśraddhā[ya dā]tavyamiti vācyam |

yamāryādi svasanmantraiḥ samākṛṣya praveśya ca |
pañcākṣarairathāpyevaṃ vācyaṃ satsaṃvaragrahe ||294||

adya tvaṃ sarvatathāgatakule praviṣṭaḥ | tadahaṃ te vajrajñānamutpādayāmi yena jñānena tvaṃ sarvatathāgatasiddhīrapi prāpyasi kimutānyāḥ siddhīḥ | na ca tvayādṛṣṭamaṇḍalasya purato vaktavyam |

mā te samayo vyathe(vyarthaṃ gacche)diti taddhṛdi vajramāsthāpya |
om vajrasattva svayaṃ te'dya hṛdaye samavasthitaḥ ||295||

nirbhidya tatkṣaṇaṃ yāyād yadi brūyādimaṃ nayam |
padmasthaṃ tryakṣarojvalaṃ pāyayedamṛtaṃ pañca ||296||

idaṃ te nārakaṃ vāri samayātikramād dahet |
samayarakṣaṇāt siddhiḥ piba vajrāmṛtodakam ||297||

om vajrodaka ṭhaḥ || dṛḍhapratijñamidaṃ vadet | adyaprabhṛti tavāhaṃ vajrapāṇiryadahaṃ brūyāmima kuru tat tvayā kartavyam | na cāhamavamantavyo mā te viṣamāparihāreṇa kālakriyāṃ kṛtvā narakapatanaṃ syāt |

brūyādrbūdi tataḥ śiṣyān
sarvatathāgatāścādhitiṣṭhantāṃ vajrasattvo me āviśatu |
vācayitvā ca taddhṛdi ||

vajrāṅkaṃ koṇamāhendre hū dhyāyāt pīta la bhave |
vāruṇaṃ va bhavaṃ śuklaṃ ghaṭāṅka parimaṇḍalam ||298||

nīladhvajāṅkaṃ dhanvābhaṃ vāyavyaṃ ya bhavaṃ calam |
kāye vāci tayorhaḥ āḥ pādādho jhaiḥ samujjvalam ||299||

vāyavye ra bhavaṃ tryastreṇoddīpya śiṣyamāviśet |
āveśaya stobhaya rararara cālaya 2 hū haḥ āḥ jhaiḥ ||300||

jihvāyāṃ raktāmāḥkāraṃ dhyātvāviṣṭaṃ punarvadet |
rāgavajraṃ tamābhujya brūhi vajra śubhāśubham ||301||

tamāveśaṃ dṛḍhīkurvan tiṣṭha vajreti taṃ lapet |
prakṣepayet strajaṃ cakre pratīccha vajra hoḥ vadet ||302||

tāṃ śirasi bandhayet pratigṛhṇa tvamimaṃ sattvaṃ mahābala |
cihnaiḥ cihnasamīpe vā strak prapannāprapannayoḥ ||303||

patecchraddhyāpi tadyogaṃ dadyādbhavyatayāthavā |
sajvālaṃ praṇavaṃ netre dhyātvā ||

om vajrasattvaḥ svayaṃ te'dya cakṣūdghāṭanatatparaḥ |
udghāṭayati sarvaṃ yo vajracakṣuranuttaram ||305||
cakraṃ pradarśayet ||304||

cakrādhipaṃ samārabhya yāvadamṛtakuṇḍalim |
secayedambunā mūrdhni vajrābhiṣiñcivāgbruvan ||306||

secayenmaulinā prāgvaddattvā cādhipadaivatam |
hṛdi saṃgrāhya tadvajraṃ vajreṇāpyabhiṣecayet ||307||

adyābhiṣiktastvamasi buddhairvajrābhiṣekataḥ |
idaṃ tatsarvabuddhatvaṃ gṛhṇa vajraṃ susiddhaye ||308||

āliṅgya vajraghṇṭābhyāṃ svādhipāt-
om vajrādhipati tvāmabhiṣiñcāmi tiṣṭha vajrasamayastvam | om vajrasattva tvāmabhiṣiñcāmi vajranāmābhiṣekataḥ | he amuka vajra !

mūrdhnināmataḥ |

yadyad bhāti svasarvasvaṃ mukhyaṃ tanmañjurāṭ svayam |
dharmāḥ śuddhāḥ prakṛtyā yad buddhajñānacayaḥ sa hi ||309||

svasyaiva cakravartitve śrīdhvanirnāma āditaḥ |
sarve sarvādhipatyā tu vajrānto he niyojitāḥ ||310||

abdhātuśuddhirakṣobhyā makuṭaḥ samatātmakaḥ |
vajraṃ satpratyavekṣātmādhipaḥ kṛtyakaro'rthadaḥ ||311||

jñānaṃ vidyātra vajraṃ syāddhāturgotraṃ vaśīhya(kṛ)taḥ |
vratavyākaraṇāśvāsā vidyāseke'pi nāmnyamī ||312||

idaṃ tatsarvabuddhatvaṃ vajrasattvakare sthitam |
tvayāpi hi sadā dhāryaṃ vajrapāṇi dṛḍhavratam ||313||

om sarvatathāgatasiddhivajrasamaye tiṣṭha eṣa tvāṃ dhārayāmi hīḥ hi hi hi hi hū |

sarvānvajravrataṃ dattvā vajraṃ tattvena grāhayet |
anādinidhanaḥ sattvo vajrasattvo mahārataḥ ||314||

samantabhadraḥ sarvātmā vajragarvāpatiḥ patiḥ |
ghaṇṭāṃ tattvena saṃgrāhya dharmaśabdena vādayet ||315||

iyaṃ sā sarvabuddhānāṃ prajñāghoṣānugā smṛtā |
tvayāpi hi sadā dhāryā bodhiragrā jinairmatā |
tāṃ taddharmeṇa vādayet ||316||

svabhāvaśuddho hi bhavaḥ svabhāvairvibhavīkṛtaḥ |
svabhāvaśuddhaiḥ satsattvaiḥ kriyate paramo bhavaḥ ||317||

adhiṣṭhāya mahāmudrāṃ hṛdbhiḥ sevādikīrtitaiḥ |
samayaiḥ kāmarūpādyairjapenmantramavyaṅgataḥ ||318||

svasaṃvedyasvabhāvaistaiḥ sarvadiktryadhvasaṃsthitaiḥ |
svādhidaivatayogena svaṃ parāṃścaiva pūjayet ||319||

duṣkarairniyamaistairyat sevyamānairna siddhayaḥ |
sidhyante'ntarddhyabhijñākhacārīvākcittakāyajāḥ ||320||

tasmād buddhāśca satsattvā mantracaryāgracāriṇaḥ |
prāptā dharmākṣaraṃ śreṣṭhaṃ sarvakāmopasevanaiḥ ||321||

sevayan kāmaguṇān pañca sukhaduḥkhobhayātmakān |
jñānārthī rāgiṇāṃ yogāt sādhayet sarvameva hi ||322||

kāyavākcittasaṃsiddheryāścānyā hīnajāḥ smṛtāḥ |
sidhyante mantrajāpāttu kāyavākcittabhāvanaiḥ ||323||

yaduktam -

vajraṃ tattvena saṃgṛhya ghaṇṭāṃ dharmeṇa vādya ca |
samayena mahāmudrāmadhiṣṭhāya hṛdā japet ||324|iti ||

tatpratyuktam-

gṛhīta saṃvaraṃ śiṣyaṃ tathaiva dattadakṣiṇam |
yācayedabhiṣekāya praṇāmyaivaṃ tu gāthayā ||325||

bodhivajreṇa buddhānāṃ yathā datto mahāmahaḥ |
mamāpi trāṇanārthāya khavajrādya dadāhi me ||326||

praveśadvārapīṭhasthāṣṭadalābjeṣṭayoginam |
sarvadik tryadhvakhavyāpibuddhacakraiḥ svahṛdbhavaiḥ ||327||

vādyagandhādyupetaistaiḥ prāgvad vidyābhiṣekiṇam |
mahāvajrābhiṣekeṇa secayediti gāthayā ||328||

abhiṣekaṃ mahāvajraṃ traidhātukanamaskṛtam |
dadāmi sarvabuddhānāṃ triguhyālayasaṃbhavam ||329||

dattvāvivartyasaṃsekaṃ cakratattvaṃ tu darśayet |
caturastramavaiṣamyādbuddhābuddhasamatvataḥ ||330||

kāyaviccittadharmāṇāṃ nānaikatvādyayogataḥ |
tatsmṛtistatra yā śraddhā prāgdvāraṃ bodhaye matam ||331||

bhūtabhāviviparyāsahānyanutpattaye tataḥ |
abhūtotpannatathyasya cotpattisthitaye punaḥ ||332||

avāgdvāraṃ caturvīryacchandotsāhasthitirmatiḥ |
paścimaṃ ṛddhipādāstu dvāraṃ tat smṛtiratra tu ||333||

śraddhāvīryasmṛtidhyānaprajñendriyabalātulam |
samādhiruttaraṃ caivaṃ caturdvāraṃ smṛtīndriyaiḥ ||334||

prathamādicartudhyānaiścatustoraṇavadbhavet |
śūraṅgamakhagañjādisamādhirvedikāḥ smṛtāḥ ||335||

vedyāṃ pūjākaravyagragranthādidhāriṇīcayam |
yaccitrābharaṇaṃ tasmāt sarvāśāparipūraṇam ||336||

vinayoddhūtasaddharmanavāṅgaravasarvagam |
mārutoddhūtaviśvāgrapatākāghaṇṭānāditam ||337||

jñāneṣvādarśabodhyaṅgaiḥ sarvadikṣu prabhāsvaraiḥ |
hārārddhahāracandrārkādarśastrakcāmarojjvalam ||338||

cakraratnādisatstambhairvimokṣāṣṭakaśodhitaiḥ |
tasyābhyantarataścakramaṣṭamaṇḍalakopamam |339||

sarvadiktryadhvasambhūta vajrayānapravartanāt |
vajrasūtraparikṣiptaṃ samantātparimaṇḍalam ||340||

raṅgāṇi pañcasaṃbuddhāstu jñānaiḥ sattvarañjanāt |
indriyārthādisaṃśuddhyā savalakṣaṇavivekataḥ ||341||

prajñājñānāmṛtaṃ pītaṃ vajriṇāṃ kalaśaṃ tu tat |
sambhārapūriniṣyandaḥ pūrṇakumbhaḥ kṛpārdrataḥ ||342||

puṣpadhūpamahādīpagandhākhyaṃ yacca maṇḍale |
bodhyaṅgasumanohlādidharmolkāyaśasāṃ cayaḥ ||343||

dharmāhārastu naivedyaṃ hrīrapatrāpyamanbaram |
sugītanṛtyavāditraṃ mahāsukhavivarddhanam ||344||

puraṃ mokṣapuratvācca maṇḍalaṃ sārasaṃgrahāt |
cakratattvaṃ samādarśya devatātattvamādiśet ||345||

śraddhāvīryasmṛtidhyānaśuddhyā saddvārirūpakam |
kāyādau yogadṛ(dhṝ)kcittaṃ prajñāśuddhyā sunirmalam ||346||

dānādiṣaṭbahiḥśuddhyā rūpavajrādibhāvadhṛk |
bhūpāyādyanimittatvāllocanādisvabhāvakam ||347||

arthasattvātmasaṃkalpapravṛttijñānaśuddhitaḥ |
ādarśādiakaṃ ca jñānaṃ sarvabuddhasvarūpakam ||348||

jñānānutpādayogena cakreśākārabhāsvaram |
rūpādibhramasaṃśuddhyā skandhāyatanadhātukam ||349||

mātsaryādiparāvṛttaiḥ paramābhūsu susthiram |
svavipakṣa parāvṛttyā balādyavikalāmalam ||350||

avikalpāttu gāmbhīryamaudāryaṃ svaparodayāt |
gāmbhīryaudāryataścetaḥ prajñopāyātmakaṃ matam ||351||

pratyātmavedyadharmatvād bhedābhedādyasaṃsthitam |
evaṃ prapañcite bhānti phalāḥ pāramitādayaḥ ||352||

samayāgryā tato yogaṃ rūpābdaguṇayuktayā |
kṛtvācāryo'tra saṃviśya jñānāveśaṃ prakalpayet ||353||

vajreṇa padmamāsphoṭya buddhān svāntarniveśya ca |
sthirīkṛtya ca padmasthān prāpyānujñāṃ kulādhipāt ||354||

svanāmoccārya vajrātmā sphārayeccakrayogataḥ |
vajrābjadhvanibhirbuddhānānīya cakrapārśvataḥ ||355||

vighnānutsārya saṃrakṣya dattvārghaṃ pratipūjya ca |
saṃstutya dvāribhirdvārakarma kṛtvātra sādhayet ||356||

cakṣuḥkāyādyadhiṣṭhānasekapūjādikalpite |
vijñapayetsarvasattvārthaṃ kurudhvaṃ sarvasiddhaye ||357||

cakraṃ saṃlikhya samyak prākpratiṣṭhāyāstvayaṃ vidhiḥ |
pratimāpustakādīnāṃ pauruṣāntastu sekataḥ ||358||

kalaśārghavitānādi rakṣāhomādi yatsmṛtam |
tripañcākṣara sanmantrairmantrairvā prāksamuddhṛtaiḥ ||359||

kārayitvā bahiḥsnānaṃ cakravartīva tatsvayam |
uttamaṃ tattvametaddhi prajñopāyātmakaṃ tu yat ||360||

jalamaulī tu niṣyandaḥ pāko vajrādhipāhvakāḥ(kaḥ) |
sambuddhaiḥ pauruṣaḥ seko vaimalyo guhyayogataḥ ||361||

tato rūpādisampannāṃ svabhyastacakrayoginīm |
samayasaṃvarasthāṃ tāṃ cakre madrāmadhiṣṭhya ca ||362||

munīndravṛndaṃ vajrāntaḥ samāveśya ca satsukham |
prapīḍyānāmajeṣṭhābhyāṃ śiṣyavaktre prapātayet ||363||

śiṣyo dṛḍhamatiḥ sarvaṃ pibedvairocanātmanā |
sa bhavedviśvavad viśvo'trā(tya)ho sukheti vāgbruvan ||364||

prajñāsamparkataḥ śrīmān tattvaṃ samupalakṣayet |
iyaṃ te dhāraṇī ramyā sevyā buddhaiḥ prakalpitā ||365||

cakrakramaprayogeṇa samāsvādaya satsukham |
vajraparyaṅkataścittaṃ maṇyantargatamīkṣayan ||366||

maṇḍalaṃ devatātattvamācāryaparikarma ca |
saṃkathya guhyaprajñābhyāṃ siktvā tattvaṃ samuddiśet ||367||

yadāha-

na tathā bodhicaryādyairanyai rvāpi nayaiḥ śubhaiḥ |
prāpyante sarvabuddhādyā yathābhiṣekādito nayāt ||368||

samayaṃ rakṣayedbhartuḥ saṃvaraṃ pālayetsadā |
pañcamāṃsāmṛtāṃ(taṃ) bhakṣyaṃ rakṣo(kṣyo)'nyaḥ samayo'pyataḥ ||369||

ratnaghnaghātasarvastrīparasvādanaṃ vāṅmṛṣā |
etaddhi vidhivadrakṣyaṃ yogatantre ca yatsmṛtam ||370||

tatastathāgato bhūtvā vyākuryādudga(gī)tayānayā |
hṛnmuṣṭicīvarā vāmā dakṣiṇā tu varapradā ||371||

om eṣo'haṃ vyākaromi tvāṃ vajrasattvastathāgataḥ |
bhavadurgatitoddhṛtyātyantabhavasiddhaye ||372||

he vajra nāma tathāgata siddhaye bhūrbhuvaḥ svaḥ |

vyākriyate'nayā yastu mantrī sarvajagatpatiḥ |
bodhāvanuttarāyāṃ hi vyākuryātsugatairapi ||373||

yathā yathā hi vinayaṃ sattvā yānti svabhāvataḥ |
tathā tathā hi sattvārthaṃ kuryādrāgādibhiḥ śuciḥ ||374||

pratidinaṃ catuḥsandhyaṃ samādhitrayayogavān |
bhūtvā sādhaya saṃsiddhiṃ sāmānyetarabhāvanīm ||375||

antarddhirdhātusāhastre dvisāhastreṣvabhijñakaḥ |
vidyādharastrisāhastre vajrī sarvajagatpatiḥ ||376||

śāntipuṣṭyādi yatkarma tadanyadvā yadīpsitam
cakrānurāgayogena sādhayan sidhyate laghu ||377||

taduktam- vajrādhipatayaḥ sarve rāgatattvārthacintakāḥ |
kurvanti rāgajāṃ bodhiṃ sarvasattvahitaiṣiṇīm ||378||

ato bodhyarthiko mantrī kāyavākcittaceṣṭitam |
karma kuryādvidhānena sarvaṃ tadbodhaye matam ||379||

yathā praviṣṭaśiṣyebhyo'nuśaṃsārthibhya ityapi |
samāśvāsaṃ trisamayamato dadyādvidhānataḥ ||380||

dṛṣṭvā praviṣṭvā paramaṃ rahasyottamamaṇḍalam |
sarvapāpairvirnimuktā bhavanto'dyaiva susthitāḥ ||381||

na bhūyo maraṇaṃ vo'sti yānādasmānmahāsukhāt |
adhṛṣyāścāpyabaddhā(dhyā) śca ramadhvamakutobhayāḥ ||382||

nivṛtaṃ bhavaduḥkhaṃ vo'tyantabhavaśuddhaye |
saṃbhūtāḥ śāsināmagrā atyantabhavasiddhaye ||383||

ayaṃ vaḥ satataṃ rakṣaḥ(kṣyaḥ) siddhaḥ samayasaṃvaraḥ |
sarvabuddhaiḥ samaṃ proktājñā paramaśāśvatī ||384||

bodhicittaṃ na vai tyājyaṃ yadvajramiti mudrayā |
yasyotpādanamātreṇa buddha eva na saṃśayaḥ ||385||

saddharmo na pratikṣepyo na ca tyājyaḥ kadācana |
ajñānādvātha mohādvā na vai vivṛṇuyāt sa tu ||386||

svamātmānaṃ parityājya tapobhirna ca pīḍayet |
yathāsukhaṃ sukhaṃ dhāryaḥ saṃbuddho'yamanāgataḥ ||387||

vajraṃ ghaṇṭā ca mudrā ca na vai tyājyā kadācana |
ācāryo nāvamantavyaḥ sarvabuddhasamo hyasau ||388||

jvarairgarairviṣai rogairḍākinyupadravairgrahaiḥ |
vighnairvināyakairghorairmārito narakaṃ vrajet ||390||

tasmāt sarvaprayatnena vajrācāryaṃ mahāgurum |
pracchannavarakalyāṇaṃ nāvamanyet kadācana ||391||

anurūpaṃ ca te deyaṃ gurubhaktaṃ sadakṣiṇam |
tato jvarādayastāpā na bhūyaḥ prabhavanti hi ||392||

nityaṃ svasamayaḥ sādhyo nityaṃ pūjyāstathāgatāḥ |
nityaṃ ca gurave deyaṃ sarvabuddhasamo hyasau ||393||

tad dānāt puṇyasaṃbhāraḥ sambhārādbodhiruttamā |
datte'smai sarvabuddhebhyo dattaṃ bhavati śāśvatam ||394||

adya vaḥ saphalaṃ janma yadasmin supratiṣṭhitāḥ |
samāḥ samayadevānāṃ bhavitāstha na saṃśayaḥ ||395||

adyābhiṣiktā āyuṣmantaḥ sarvabuddhaiḥ savajribhiḥ |
traidhātukamahārājyaṃ(jāḥ) rājādhipatayaḥ sthirāḥ ||396||

adya mārān vinirjitya praviṣṭāḥ paramaṃ puram |
prāptamadyaiva buddhatvaṃ bhavadbhirnātra saṃśayaḥ ||397||

iti kuruta manaḥ prasādavajraṃ
svasamayamakṣayasaukhyadaṃ bhajadhvam |
jagati laghusukhe'dya vajrasattva-
pratisamaśāśvatatāṃ gatā bhavantaḥ ||398||

praṇipatya guroḥ pādau śiṣyāḥ sadbhaktivatsalāḥ |
brūyureva kariṣyāmo yathājñāpayase vibho ||399||

satyeva saṃbhave teṣāṃ pratyekaṃ vāmapāṇinā |
savyāṅguṣṭhakamāgṛhya śāntiṃ kuryād vidhānataḥ ||400||

trisaptāhutimekāṃ vā rājño vā bhūpateratha |
dikpālasvātmaśāntau ca hutvā yācet(ta) dakṣiṇām ||401||

sarvasattvārthakartavye śrutādau vā prati prati |
bhūgajādi suvarṇādau svasiddhau vā sahāyatām ||402||

saṃgṛhya yattadutsṛṣṭaṃ saṃtoṣya dattadakṣiṇān |
sarvāhāravihāraistaiḥ svaparaiścakramarcayet ||403||

saṃgṛhya yogyasacchiṣyān vicitraparamāyubhiḥ |
santarpya copasaṃhṛtya muḥkārāntaiśca tryakṣaraiḥ ||404||

akāretyādi mantreṇa śūnyavaccakramukttamam |
dattvārthine rajaḥ stokaṃ mahattoye rajaḥ sṛjet ||405||

garttāpūre pratiṣṭhāyāṃ home cakre ca yaddhanam |
ācāryasyaiva tatsarvamityāha varavajradhṛk ||406||

ityādikarmikasyāyamuktaścakravidhiḥ sphuṭaḥ |
jñānāveśasulabdhaḥ sattvāveśenaiva kathyate ||407||

dvādaśābde samāveśya saṃpūjya bālabālike |
tābhyāṃ yadracayeccakraṃ cittavākkāyikaṃ matam ||408||

citte tvakṣobhyamāmakyorāde(ve)śaḥ samudāhṛtaḥ |
pāṇḍarāmitayorvāci kāye śāśvatalocane ||409||

cittavākkāyasaṃstobhādracanā tviyamadbhutā |
cittastobhāt parijñānaṃ vākstobhānmantrabhāṣaṇam ||410||

kāyastobhācca khe sthānaṃ stobhāveśe vidhistvayam |
ācāryaśiṣyaseko'tra prāṅnyāyenaiva saṃsthitaḥ ||411||

prāptajñānavaśī kuryāccetasaiva tricakrakam |
tadadhiṣṭhānataścakraṃ dṛśyate svaparairyataḥ ||412||

praveśo'trābhyanujñātaḥ spaṣṭasvapnavadiṣyate |
yatastenottamo jñeyaścittama(vṛ)ttidṛḍhatvataḥ ||413||

triyogināmapi prāgvad vidhirvākkāyacakrayoḥ |
tatsthāne'kṣobhyacihnaṃ syādvākkāyaguhyaśuddhaye ||414||

jñānādikarmisaṃleśisaṃprāptavaśināmapi |
cetasaiva vidhiḥ sarvastaddhīno naiva sidhyati ||415||

vajrācāryāgraśiṣyāṇāṃ niṣyandādiratātmanām |
manasokto vidhiḥ śreṣṭho vāṅmātreṇātra kiṃ bhavet ||416||

vṛttamātrānna buddhatvaṃ śrutamātrācca no bhavet |
cintayāpi na yāvacca bhāvanāto nirudhyate ||417||

yadāha-

alaṃ bahuvisarpiṇyā kathayā mantravādiṃnām |
cetaḥ sādhyaṃ viśeṣeṇa cittāt saṃbodhisambhavaḥ ||418||

yaduktam-

yatphalaṃ bodhicittaṃ tadbuddhajñānamanuttaram |
vajrasattvamayaḥ tasya dharmasaṃbhoganirmitam ||419||iti

prākṛtakalpanā'vṛtternānyad duḥkhaṃ bhavātmakam |
sākṣādasya virodhyevaṃ prajñopāyātma [kaṃ manaḥ] ||420||

[ācāryadīpaṅkarabhadraracito guhyasamājamaṇḍalavidhiḥ samāptaḥ]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project