Digital Sanskrit Buddhist Canon

Yuganaddhakramaḥ pañcamaḥ

Technical Details
[5]

yuganaddhakramaḥ pañcamaḥ

namaḥ śrīvajradharāya

phalahetvātmakaṃ nāthaṃ sarvadvandvavivarjitam|
praṇamya likhyate samyag yuganaddhakramottamaḥ||1||

saṃsāro nirvṛtiśceti kalpanādvayavarjanāt|
ekībhāvo bhaved yatra yuganaddhaṃ taducyate||2||

saṅkleśaṃ vyavadānaṃ ca jñātvā tu paramārthataḥ|
ekībhāvaṃ tu yo vettiṃ sa vetti yuganaddhakam||3||

sākārabhāvasaṅkalpaṃ nirākāratvakalpanām|
ekīkṛtya cerad yogī sa vetti yuganaddhakam||4||

grāhyaṃ ca grāhakaṃ caiva dvidhā buddhirna vidyate|
abhinnatā bhaved yatra tadāha yuganaddhakam||5||

śāśvatocchedabuddhī tu yaḥ prahāya pravartate|
yuganaddhakramākhyaṃ vai tattvaṃ vetti sa paṇḍitaḥ||6||

prajñākaruṇayoraikyaṃ jñātvā yatra pravartate|
yuganaddha iti khyātaḥ kramo'yaṃ buddhagocaraḥ||7||

prajñopāyasamāpattyā jñātvā sarvaṃ samāsataḥ|
yatra sthito mahāyogī tad bhaved yuganaddhakam||8||

yatra sopadhiśeṣaṃ ca tathā'nupadhiśeṣakam|
ityevaṃ kalpanā nāsti tat taddhi yuganaddhakam||9||

yatra pudgalanairātmyaṃ dharmanairātmyamityapi|
kalpanāyā viviktatvaṃ yuganaddhasya lakṣaṇam||10||

jñātvā krameṇa tattvajñaḥ svādhiṣṭhānaprabhāsvaram|
tayoreva samājaṃ yad yuganaddhakramo hyayam||11||

piṇḍagrāhanubhedābhyāṃ praveśastathatālaye|
utthānaṃ ca tato yatra samantād yuganaddhakam||12||

saṃvṛtiṃ paramārthaṃ ca pṛthag jñātvā vibhāgataḥ|
sammīlanaṃ bhaved yatra yuganaddhaṃ taducyate||13||

tathātalambanaṃ naiva vyutthānaṃ yatra naiva hi|
yuganaddhaṃ bhavet tacca yogināṃ padamavyayam||14||

suptaḥ prabuddha ityetadavasthādvayavarjitam|
yuganaddhaṃ vadecchāstā svāpabodhavivarjitam||15||

samādhānāsamādhānaṃ yasya nāstyeva sarvathā|
yuganaddhe sthito yogī bhāvābhāvavivarjitaḥ||16||

asmṛtismṛtinirmuktaḥ satatodayalakṣaṇaḥ|
vicaredicchayā yogī yuganaddhakrame sthitaḥ||17||

rāgārāgavinirmuktaḥ paramānandamūrtimān|
āsaṃsāraṃ sthitiṃ kuryād yuganaddhavibhāvakaḥ||18||

kāryaṃ ca kāraṇaṃ caiva kṛtvā'bhinnaṃsvabhāvataḥ|
yā sthitiryogināṃ buddhā yuganaddhaṃ vadanti tat||19||

utpattikrama eko'yam utpannakrama ityapi|
ekatvaṃ tu dvayoryatra yuganaddhastaducyate||20||

devatā pariśuddheyam aśuddheyaṃ bhavediti|
iti yā kalpanā'bhinnā yatra tad yuganaddhakam||21||

rūpīti cāpyarūpīti kalpanādvayavarjanāt|
yaḥśāntiṃ vetti yogīndraḥ sa prāpto yuganaddhakam||22||

evaṃ vai yaḥ sthito yogī yuganaddhakrame sthitaḥ|
ucyate sa hi sarvajñaḥ tattvadarśī ca viśvadhṛk||23||

māyājālābhisambuddhaḥ saṃsārārṇavapāragaḥ|
kṛtakṛtyo mahāyogī satyadvayanaye sthitaḥ||24||

etadevādvayaṃ jñānam apratiṣṭhitanirvṛtiḥ|
buddhatvaṃ vajrasattvatvaṃ sarvaiśvaryaṃ tathaiva ca||25|

vajropamasamādhistu niṣpannakrama eva ca|
vajropamasamādhiścāpyadvayaṃ tacca kathyate||26||

anutpādādayaḥ śabdā advayajñānasūcakāḥ|
asyaiva vācakāḥ sarve nānyat tatrābhidhīyate||27||

mahāmudrātmikāṃ siddhiṃ sadasatpakṣavarjitām|
anenaiva gatā buddhā gaṅgāyāḥ sikatopamāḥ||28||

ghaṭamāno mahāyogī yuganaddhapade sthitaḥ|
bhāvayed yuganaddhaṃ tu caryāṃ cāpi tadanvayām||29||

yathātmani tathā śatrau yathā bhāryā tathātmajā|
yathā mātā tathā vaiśyā yathā ḍombī tathā dvijā||30||

yathā vastraṃ tathā carma yathā ratnaṃ tathā tuṣam|
yathā mūtraṃ tathā madyaṃ yathā bhaktaṃ tathā śakṛt||31||

yathā sugandhi karpūraṃ tathā gandhamamedhyajam|
yathā stutikaraṃ vākyaṃ tathā vākyaṃ jugupsitam||32||

yathā rudrastathā vajrī yathā rātrīstathā divā|
yathā svapnaṃ tathā dṛṣṭaṃ yathā naṣṭaṃ tathā sthitam||33||

yathā saukhyaṃ tathā duḥkhaṃ yathā duṣṭastathā sutaḥ|
yathā'vīcistathā svargastathā puṇyaṃ tu pāpakam||34||

evaṃ jñātvā cared jñānī nirviśaṅkastu sarvakṛt|
pracchannavratamāsādya sidhyante sarvasampadaḥ||35||

prakāśya puṇyaṃ yat prāptaṃ pañcakramamanuttaram|
anena krīḍatāṃ loko yuganaddhasamādhinā|| iti|36||

yuganaddhakramaḥ pañcamaḥ samāptaḥ||

kṛtiriyam ācāryanāgārjunapādānām| granthapramāṇamasya ślokāḥ pañcatriṃśat|
|| pañcakramaḥ samāptaḥ||

prajñākaruṇayoraikyaṃ jñātvā yatra pravartate|
yuganaddha iti khyātaḥ kramo'yaṃ buddhagocaraḥ||
(pañcakramaḥ, 5ḥ7)

atyudgāḍharayasthirākṛtighanadhvānabhramanmandara-
kṣubdhadhīradhivīcisañcayagataprāleyapādopamaḥ|
śrīmatpotalake gabhīravivṛtidhvānapratidhvānite
sāndrasvāṃśucayaśriyā valayito lokeśvaraḥ pātu vaḥ||
(subhāṣitaratnakośe vidyākaraḥ)

na satyā nāsatyā na ca tadubhayī nāpyanubhayī
nirullekhā sarvākṛtivaramayī madhyamakadhīḥ|
jinaḥ śāstā saiva sthira-calajagattattvamapi sā
svasaṃvittirdevī jayati sukhavajrapraṇayinī||
(amṛtakaṇikābhidhāyāṃ nāmasaṃgītiṭikāyām, raviśrīḥ)

ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat|
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ||

śubhamastu
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project