Digital Sanskrit Buddhist Canon

Abhisambodhikramaḥ caturthaḥ

Technical Details
[4]

abhisambodhikramaḥ caturthaḥ

namaḥ śrīvajrasattvāya

vajrasattvaṃ namaskṛtya sarvaśūnyopadeśakam|
caturtho hyābhisambodhikramo'yaṃ vakṣyate mayā||1||

asau svayambhūrbhagavān eka evādhidaivataḥ|
upadeśapradānāt tu vajrācāryo'dhikastataḥ||2||

tatsamārādhanaṃ kṛtvā varṣaṃ māsamathāpi vā|
tasmai tuṣṭāya gurave pūjāṃ kuryāt tu śaktitaḥ||3||

yathāsvabhāvato mudrāṃ nivedyāsmai suśikṣitām|
gaṇamaṇḍalamadhye tu kuryāt pūjāṃ yathāvidhi||4||

tatastuṣṭo mahāyogī pañcakāmopabhogataḥ|
ālokasyodayaṃ kuryāt samāpattividhānataḥ||5||

kalaśādau susaṃsthāpya bodhicittaṃ prayatnataḥ|
ardharātre cābhisiñcet suśiṣyaṃ kṛpayā guruḥ||6||

abhiṣekaṃ tu samprāpya pratyūṣamaye punaḥ|
sampūjyārādhayet stotrairguruṃ śiṣyaṃ kṛtāñjaliḥ||7||

traidhātukavinirmukta ākāśasamatāṃ gataḥ|
nopariṣyasi kāmeṣu nirālamba namo'stu te||8||

aniḥśrito'si skandheṣu dhātuṣvāyataneṣu ca|
viparyāsavinirmukta nirālamba namo'stu te||9||

avikalpitasaṅkalpa apratiṣṭhitamānasa|
acintyamanasikāra nirālamba namo'stu te||10||

anālayaṃ yathākāśaṃ niṣprapañcaṃ nirañcanam|
ākāśasamacitto'si nirālamba namo'stu te||11||

draṣṭukāmo'bhisambodhiṃ sarvaśūnyasvabhāvikām|
stutvā kṛtāñjaliḥ śiṣyo guraṃ sañcodayet punaḥ||12||

prayaccha me mahānātha abhisambodhidarśanam|
karmajanmavinirmuktam ābhāsatrayavarjitam||13||

prayaccha me mahācārya vajrajñānamanuttaram|
sarvabuddhamahājñānaṃ sarvatāthāgatālayam||14||

prayaccha me mahāvajra kāyavākcittaśodhanam|
anādinidhanaṃ śāntaṃ sarvakleśaviśodhanam||15||

evamārādhito yogī sadbhūtaguṇakīrtanaiḥ|
śiṣye kāruṇyamutpādya kramamevamathārabhet||16||

āloko rātribhāgaḥ sphuṭaravikiraṇaḥ syād divālokabhāsaḥ|
sandhyālokopalabdhaḥ prakṛtibhirasakṛd yujyate svābhiretat|

no rātrirnāpi sandhyā na ca bhavati divā yaḥ prakṛtyā vimuktaḥ
sa syād bodhikṣaṇo'yaṃ varagurukathito yogināmeva gamyaḥ||17||

naiśaṃ dhvāntaṃ vinaṣṭaṃ vyapagatamakhilaṃ sāndhyatejastu yasmin
bhāsvānnodeti yāvat kṣaṇa iha vimale darśayed bhūtakoṭim|

śiṣyāyācāryamukhyo vinihatatimiro bāhyasambodhidṛṣṭyā
prāpnotyadhyātmasaukhyaṃ vyapagatakaluṣaṃ buddhabodhiṃ kṣaṇena||18||

anādibhūtaṃ tvathavādibhūtaṃ
amadhyabhūtaṃ tvatha madhyabhūtam|
anantabhūtaṃ tvathavāntabhūtaṃ
tat sarvaśūnyaṃ pravadanti santaḥ||19||

gamanāgamanaṃ ca yatra nāsti
kṣayavṛddhī na cāpyabhāvabhāvau|
ativismayarūpam arūpyavismayaṃ
sthitimannāpi na cāpi gatvaram||20||

yadasti-nāstivyavahāramuktaṃ
na puṇyarūpaṃ na ca pāparūpam|
na puṇyapāpātmakamagrabhūtaṃ
tat sarvaśūnyaṃ pravadanti buddhāḥ||21||

evaṃvidhaṃ tattvamavāpya yogī
carācarātmā jagadekabandhuḥ|
yaḥ paryaṭejjñānamayo nṛsiṃhaḥ
kṛtsnaṃ jagat so'vyayakāyalābhī||22||

sa jihyakāyo'pyavijihyakāyaḥ
so'nāsano'pyāsanabandhadhīraḥ|
samīlitākṣo'pi vibuddhanetraḥ
samāhitaḥ sanna samāhitau'sau||23||

sa vāgyuto vāgasamanvito'pi
bhogānvitaḥ so'pi virupavṛttiḥ|
sa lokanāthaḥ parabhṛtyabhūto
yastattvavit kṣīṇasamastadoṣaḥ||24||

prāptopadeśakaḥ śiṣyo dvidhā yogamathābhyaset|
piṇḍagrāhakrameṇaiva tathā caivānubhedataḥ||25||

śirasaḥ pādato cāpi yāvaddhṛdayamāgataḥ|
bhūtakoṭiṃ viśed yogī piṇḍagrāha iti smṛtaḥ||26||

sthāvaraṃ jaṅgamaṃ caiva pūrvaṃ kṛtvā prabhāsvaram|
paścāt kuryāt tathā''tmānam anubhedakramo hyayam||27||

śvāsavāto yathā''darśe layaṃ gacchati sarvataḥ|
bhūtakoṭiṃ tathā yogī praviśocca muhurmuhuḥ||28||

gacchaṃstiṣṭhan svapan bhuñjannunmiṣan nimiṣan hasan|
anena dhyānayogena sadā tiṣṭhati tattvavit||29||

sattvārtho'pi kadācit syāt tattatsārūpyaraśminā|
vāyuvijñānayuktena svādhiṣṭhānakrameṇa tu||30||

yathā nadījalāt svacchānmīnamuttiṣṭhate drutam|
sarvaśūnyāt tathā svacchānmāyājālamudīryate||31||

pañcabuddhakulāyattā mahāmudrādikalpanā|
pañcaraśmisamucchreyā gagane śakracāpavat||32||

mudrābandhaṃ prakuryād vā mantraṃ cāpi japed yadi|
sarvamanyat prakuryācca sarvaśūnyapade sthitaḥ||33||

sarvabhuk sarvapaścaiva sarvavandī ca sarvagaḥ|
sarvakṛt sarvaliṅgī ca sarvaśūnyena sidhyati||34||

prāptopadeśaḥ subhagaḥ suśiṣyo
baudhau hi cittaṃ paramārthanāma|
guroḥ sakāśāt punarādadīta
kṛtāñjalirdhāritapuṣpahastaḥ||35||

sarvabhāvavigataṃ skandhadhātvāyatanagrāhyagrāhakavarjitaṃ dharmanairātmyasamatayā svacittam ādyanutpannaṃ śūnyatāsvabhāvamiti|

tatastu gurave dadyād dakṣiṇāṃ tvanurūpataḥ|
ratnaṃ gṛhaṃ vā hastyaśvaṃ grāmaṃ vā śayanāsanam||36||

dāsaṃ dāsīṃ priyāṃ bhāryāṃ putrīṃ cāpyativarṇabhām|
ātmānaṃ cāpi yaddadyāt kimanyadavaśiṣyate||37||

prāptācāryaprasādo vimaladṛḍhamatiḥ sarvabhāvasvabhāvaḥ
svacchaṃ śuddhaṃ susūkṣmaṃ paramaśivamayaṃ buddhanirvāṇadhātum|
nirdvandvaṃ nirvikalpaṃ satatasukhamayaṃ bhāvayet tattvayogī
puṇyāpuṇyād vimuktaḥ svayamiha bhagavān jāyate vajrasattvaḥ||38||

|paramarahasyasukhābhisambodhikramaścaturthaḥ samāptaḥ||

kṛtiriyam ācāryanāgārjunapādānām| granthapramāṇamasya ślokāścatvāriṃśat|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project