Digital Sanskrit Buddhist Canon

Svādhiṣṭhānakramaḥ tṛtīyaḥ

Technical Details
[3]

svādhiṣṭhānakramaḥ tṛtīyaḥ

namaḥ śrīvajragurave

praṇipatya varaṃ vajraṃ vajrasattvādināyakam|
svādhiṣṭhānakramaścaiva vakṣyate kṛpayā mayā||1||

prathamataraṃ tāvad utpattikramānusāreṇa prāptābhiṣekaścaturvidhatantrābhiprāyajñaḥ prāptakāyavākcittavivekaḥ śrutidharaḥ satyadvayādhimokṣo vajraguruṃ samyag ārādhya, tataḥ prasannāya gurave mahatīṃ gaṇapūjāṃ kṛtvā ṣoḍaśābdikāṃ mudrāṃ mahāvajragurave datvā, tadanantaraṃ guruvaktrād āptasvādhiṣṭhānakramopadeśaḥ, tato mālodakasambuddhavajraghaṇṭādānadarpaṇanāmācāryānujñā ityebhiḥ saha guhyābhiṣekaṃ labdhvā ebhiḥ śāstāraṃ guruṃ stūyātḥ|

śauṣīryaṃ nāsti te kāye māṃsāsthirudhiraṃ na ca|
indrāyudhamivākāśe kāyaṃ darśitavānasi||2||

nāmayā nāśuciḥ kāye kṣuttṛṣṇāsambhavo na ca|
tvayā lokānuvṛttyarthaṃ darśitā laukikī kriyā||3||

dakacandravadagrāhya sarvadharmeṣvaniśrita|
anahaṅkāra nirmoha nirālamba namo'stu te||4||

sadā samāhitaścāsi gacchaṃstiṣṭhan svapaṃstathā|
īrṣyāpatheṣu sarveṣu nirālamba namo'stu te||5||

vikurvasi mahāṛddhyā māyopamasamādhinā|
nirnānātvaṃ samāpanna nirālamba namostu te||6||

evaṃ vajraguraṃ sadbhūtaguṇena saṃstutya śravaṇārtham adhyeṣayed anayā gāthayāḥ

sarvajña jñānasandoha bhavacakraviśodhaka|
adya vyākhyānaratnena prasādaṃ kuru me vibho||7||

tvatpādapaṅkajaṃ muktvā nāstyanyaccharaṇaṃ vibho|
tasmāt prasīda buddhāgra jagadvīra mahāmune||8||

evaṃ śrutvā tu tad vākyam adhyeṣaṇaviśāradam|
śiṣyakāruṇyamutpādya svādhiṣṭhānamathārabhet||9||

svādhiṣṭhānakramo nāma saṃvṛteḥ satyadarśanam|
gurupādaprasādena labhyate tacca nānyathā||10||

svādhiṣṭhānakramo yena sādhakena na labhyate|
sūtrāntatantrakalpeṣu vṛthā tasya pariśramaḥ||11||

svādhiṣṭhānakramaṃ labdhvā sarvabuddhāmayaḥ prabhuḥ|
janmanīhaiva buddhatvaṃ niḥsandehaṃ prapadyate||12||

svādhiṣṭhānasamādhiśca prabhāsvarapadaṃ tathā|
satyadvayamiti khyātaṃ phalahetuviśeṣataḥ||13||

svādhiṣṭhānānupūrveṇa prāpyate hi prabhāsvaram|
tasmād vajraguruḥ pūrvaṃ svādhiṣṭhānaṃ pradarśayet||14||

asvatantraṃ jagat sarvaṃ svatantraṃ naiva jāyate|
hetuḥ prabhāsvaraṃ tasya sarvaśūnyaṃ prabhāsvaram||15||

yena cittena bālāśca saṃsāre bandhanaṃ gatāḥ|
yoginastena cittena sugatānāṃ gatiṃ gatāḥ||16||

na cātrotpadyate kaścin maraṇaṃ nāpi kasyacit|
saṃsāra eva jñātavyaścittarūpākṛtiṣṭhitaḥ||17||

vāyuyogād vinā cittasvarūpaṃ naiva gṛhyate|
cittāt prakṛtihetutvāt karmajanmasamudbhavaḥ||18||

tadeva vāyusaṃyuktaṃ vijñānatritayaṃ punaḥ|
jāyate yogināṃ mūrttirmāyādehastaducyate ||19||

tasmādeva jagat sarvaṃ māyopama ihocyate|
māyopamasamādhiṣṭhaḥ sarvaṃ paśyati tādṛśam||20||

rūpaṃ ca vedanā caiva saṃjñā saṃskāra eva ca|
vijñānaṃ pañcamaṃ caiva catvāro dhātavastathā||21||

akṣāṇi viṣayāścaiva jñānapañcakameva ca|
adhyātmabāhyato bhinnaṃ sarvaṃ māyaiva nānyathā||22||

darpaṇapratibimbena māyādehaṃ ca lakṣayet|
varṇān indrāyudheneva vyāpitvamudakendunā||23||

darpaṇe vimale vyaktaṃ dṛśyate pratibimbavat|
bhāvābhāvāvinirmukto vajrasattvaḥ sucitritaḥ||24||

sarvākāravaropeto asecanakavigrahaḥ|
darśayet taṃ suśiṣyāya svādhiṣṭhānaṃ taducyate||25||

iyameva hi saṃlakṣyā māyā nirdoṣalakṣaṇā|
māyaiva saṃvṛteḥ satyaṃ kāyaḥ sāmbhogikaśca saḥ||26||

saiva gandharvasattvaḥ syād vajrakāyaḥ sa eva hi|
vajrasattvaḥ svayaṃ tasmāt svasya pūjāṃ pravartayet||27||

ātmā vai sarvabuddhatvaṃ sarvasauritvameva ca|
tasmāt sarvaprayatnena hyātmānaṃ pūjayet sadā||28||

mantramudrāprayogaṃ ca maṇḍalādivikalpanam|
balihomakriryāṃ sarvāṃ kuryān māyopamāṃ sadā||29||

śāntikaṃ pauṣṭikaṃ cāpi tathā vaśyābhicārikam|
ākarṣaṇādi yat sarvaṃ kuryād indrāyudhopamam||30||

śṛṅgārādyupabhogaṃ ca gītavādyādisevanam|
kalāsu ca pravṛttiṃ ca kuryād udakacandravat||31||

rūpe śabde tathā gandhe rase spraṣṭavya eva ca|
cakṣurādipravṛttiṃ ca māyāvad upalakṣayet||32||

bahunā'tra kimuktena vajrayāne tu tattvataḥ|
yad yad ālambayed yogī tad tad māyaiva kalpayet||33||

darpaṇe pratibimbaṃ ca svapnaṃ māyāṃ ca budbudam|
indrajālaṃ ca sādṛśyaṃ yaḥ paśyed sa prabhuḥ smṛtaḥ||34||

dṛśyate spṛśyate caiva yathā māyā jagat sadā|
na copalambhaḥ saṃvṛtyā māyāvat parikīrtitaḥ||iti||35||

yad yad indriyamārgatvaṃ māyā tattat svabhāvataḥ|
asamāhitayogena sarvaṃ buddhamayaṃ vahet||36||

sarvatra sarvataḥ sarvaṃ sarvathā sarvadā svayam|
sarvabuddhamayaṃ siddhaṃ svamātmānaṃ sa paśyati||37||

gacchaṃstiṣṭhan mahāsattvaḥ sarvasaukhamayaḥ prabhuḥ|
vihārāhārapānādīnākāśāllabhate kṣaṇāt||38||

bhaveyurbhavacchettāraḥ śāstāraḥ pravare jane|
pūjyante sasuraiḥ sarvaiḥ praṇipatya muhurmuhuḥ||39||

yathā śāstari sambaddhe lokayātrāhitaiṣiṇi|
evameva mahāyogī viśvajñānārthasaṅgrahād||40||

nāsti kiñcid asādhyaṃ vai vajrasattvena lakṣitam|
svayaṃ pratyusidhyanti sarvamudrā mahāsukhāḥ||41||

kleśāḥ karmapathā dehaḥ kartāraśca phalaṃ ca vai|
marīcisvapnasaṅkāśā gandharvanagaropamāḥ||42||

imaṃ samādhimajñātvā saṃvṛtāvupalambhataḥ|
jāyante vividhā rogāsteṣāṃ māyā bhiṣagjitam||43||

svādhiṣṭhānopadeśastu yena nāsādyate guroḥ|
śāśvatocchedamālambya sa vaivartī bhavet punaḥ||44||

sarvapūjāṃ parityajya gurupūjāṃ samārabhet|
tena tuṣṭena tallabhyaṃ sarvajñajñānamuttamam||45||

kiṃ tena na kṛtaṃ puṇyaṃ kiṃ vā nopāsitaṃ tapaḥ|
anuttarakṛdācāryavajrasattvaprapūjanāt||46||

yad yadiṣṭataraṃ kiñcid viśiṣṭatarameva ca|
tat taddhi gurave deyaṃ tadevākṣayamicchatā||47||

ācāryo harate pāpam ācāryo harate bhayam|
ācāryastārayet pāraṃ duḥkhārṇavamahābhayāt||48||

yo'haṅkāra[ma]-lāliptaḥ sadbhūtakramadharṣakaḥ|
sāvajñastattvadharmeṣu tasya tattvaṃ na darśayet||49||

satyavāggurubhaktaśca viviktaścaikasandhiokaḥ|
samayācārarakṣī ca kramaṃ tasya pradarśayet||50||

|| svādhiṣṭhānakramastṛtīyaḥ samāptaḥ||
kṛtiriyamācāryanāgārjunapādānām| granthapramāṇamasya ṣaṭpañcāśat|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project