Digital Sanskrit Buddhist Canon

Anuttarasandhirityaparanāmā sarvaśuddhiviśuddhikramaḥ dvitīyaḥ

Technical Details
[2]

anuttarasandhirityaparanāmā
sarvaśuddhiviśuddhikramaḥ dvitīyaḥ

namaḥ śrīvajrasattvāya

namaste'stu namaste'stu namaste'stu namo namaḥ|
evaṃ stute namaste'stu kaḥ stotā kaśca saṃstutaḥ||1||

yathā jalaṃ jale nyastaṃ ghṛtaṃ caiva yathā ghṛte|
svakīyaṃ ca svayaṃ paśyej jñānaṃ yatreha vandanā||2||

kintu sarvajñagatibhirvinā tannopalabhyate|
tamaḥpaṭalasañchannaṃ prasādād dvīpamāpnuyāt||3||

śūnyaṃ ca atiśūnyaṃ ca mahāśunyaṃ tṛtīyakam|
caturthaṃ sarvaśūnyaṃ ca phalahetuprabhedataḥ||4||

prajñopāyasamāyogānniṣpannamupalabdhakam|
upalabdhācca niṣpannāt sarvaśūnyaṃ prabhāsvaram||5||

hetukramaviśuddhaṃ tu vijñānatrayayogataḥ|
śūnyatrayasamāyogāllabhyate'nuttaraṃ padam||6||

ālokaśśūnyaṃ prajñā ca cittaṃ ca paratantrakam|
tasyedānīṃ pravakṣyāmi prakṛtispharaṇaṃ sphuṭam||7||

virāgo madhyamaścaiva adhimātrastathaiva ca|
manogatāgataṃ caiva śokāditṛtīyaṃ tathā||8||

saumyaṃ vikampo bhītaśca madhyabhīto'tibhītakaḥ|
tṛṣṇā madhyatṛṣṇā cātitṛosṇoopādānakaṃ tathā||9||

niḥśubhaṃ kṣuttṛṣā caiva vedanā samavedanā|
ativedanā kṣaṇaścaiva vettividdhāraṇāpadam||10||

pratyavekṣaṇaṃ lajjā ca kāruṇyaṃ snehatastrayam|
cakitaṃ saṃśayaścaiva mātsaryaṃ ceti kīrtitāḥ||11||

trayastriṃśat prakṛtayaḥ svasaṃvedyāḥ śarīriṇām|
saṃvṛtisphuṭarupeṇa niśāsaṃjñā pradarśitāḥ||12||

strīsaṃjñā tathā proktā mandākārā tathaiva ca|
vāmasaṃjñā punaścaiva candramaṇḍalapaṅkajam||13||

dṛḍhīkaraṇahetutvāt sabinduḥ prathamaḥ svaraḥ|
niśākarāṃśusaṅkāśa ālokajñānasambhavaḥ||14||

ālokābhāsamityutkam atiśūnyamupāyakam|
parikalpitaṃ tathā proktaṃ proktaṃ caitasikaṃ tathā||15||

rāgo raktaṃ tathā tuṣṭaṃ madhyatuṣṭātituṣṭakam|
harṣaṇaṃ caiva prāmodyaṃ vismayo hasitaṃ tathā||16||

hlādanāliṅganaṃ caiva tathā cumbanacūṣaṇam|
dhairyaṃ vīryaṃ ca mānaśca kartṛhartṛbalāni ca||17||

utsāhaḥ sāhasaṃ caiva tathā cottamasāhasam|
madhyamaṃ sāhasaṃ rādraṃ vilāso vairameva ca||18||

śubhaṃ ca vāk sphuṭā satyamasatyaṃ niścayastathā|
nirupādānadātṛtve codanaṃ śūratā tathā|

alajjā dhūrtaduṣṭaśca haṭhaḥ kuṭila eva ca|
catvāriṃśat prakṛtayaḥ kṣaṇikāścātiśūnyajjāḥ||20||

divāpuruṣasaṃjñā ca kharākāraśca dakṣiṇaḥ|
sūryamaṇḍalasaṃjñā ca vajrasaṃjñā tathaiva ca||21||

kalā saiva tu vijñeyā bindudvayavibhūṣitā|
divākarāṃśuisaṅkāśā ālokābhāsayogajā||22||

ālokasyopalabdhiśca upalabdhaṃ tathaiva ca|
pariniṣpannakaṃ caiva avidyā caiva nāmataḥ||23||

mahāśūnyapadasyaite paryāyāḥ kathitā jinaiḥ|
madhyarāgakṣaṇaścaiva vismṛtirbhrāntireva ca||24||

tūṣṇīṃbhāvaśca khedaśca ālasyaṃ dandhatā tathā|
avidyāyāḥ kṣaṇāḥ sapta vijñeyāḥ sukṣmayogibhiḥ||25||

na bījaṃ vindusaṃyuktaṃ na vāyurdvāranirgataḥ|
yadālokopalabdhaṃ tu tat pariniṣpannalakṣaṇam||26||

etāḥ prakṛtayaḥ sūkṣmāḥ śataṃ ṣaṣṭyuttaraṃ divā|
rātrau cāpi pravartante vāyuvāhanahetunā||27||

kṣaṇe lave muhūrtte ca nimeṣe mātrake tathā|
kṣaṇa ityacchaṭāvasthā lavaḥ sarṣapavartanam||28||

āśvāsastu muhūrttaṃ syānnimeṣo'kṣinimeṣaṇam|
mātrā tu hastatālaṃ syāt kṣaṇādīnāṃ tu lakṣaṇam||29||

saṃvittimātrakaṃ jñānamākāśavadalakṣaṇam|
kintu tasya prabhedo'sti sandhyārātridivātmanā||30||

ālokālokābhāsau ca tathālokopalabdhakam|
cittaṃ trividhamityuktam ādhārastasya kathyate||31||

vāyunā sūkṣmarūpeṇa jñānaṃ sammiśratāṃ gatam|
niḥsṛtyendriyamārgemyo viṣayānavalambate||32||

ābhāsena yadā yukto vāyurvāhanatāṃ gataḥ|
tadā tatprakṛtīḥ sarvā astavyastāḥ pravartayet||33||

yatra yatra sthito vāyustāṃ tāṃ prakṛtimudvahet|
yāvat samīraṇotpādo nābhāso niścalo bhavet||34||

ābhāsadvayahetuḥ syādātmabhāvavikalpanā|
ubhayāṃśikameva syād yadālokopalabdhakam||35||

sarvāsāmeva māyānāṃ strīmāyaiva viśiṣyate|
jñānatrayaprabhedo'yaṃ sphuṭamatraiva lakṣyate||36||

rāgaścaiva virāgaśca dvarorantariti trayam|
dvīndriyasya samāpattyā vajrapadmasamāgamāt||37||

jñānadvayasamāyogaḥ samāpattiḥ prakīrtītā|
jñānadvayasamāpattyā yathoktakaraṇena tu||38||

yajjñānaṃ prāpyate yatnāt tadālokopalabdhakam|
yasya vajrābjasaṃyogaḥ saṃvṛtyā tu na vidyate||39||

sidhyate yogasāmarthyāt sakṛdapyanubhūtavān|
yathā prabhedaṃ vijñāya jñānavṛttiṃ svabhāvataḥ||40||

lakṣayet satataṃ yogī tāmeva prakṛtiṃ punaḥ|
payodharā yathā naike nānāsaṃsthānavarṇakāḥ||41||

udbhūtā gaganābhogāllayaṃ gacchanti tatra vai|
evaṃ prakṛtayaḥ sarvā ābhāsatrayahetukāḥ||42||

nirviśya viṣayān kṛtsnān praviśanti prabhāsvaram|
eṣāṃ svabhāvābijñānadajñānapaṭalāvṛtāḥ||43||

kṛtvā śubhāśubhaṃ karma bhramanti gatipañcake|
ānantaryādikaṃ kṛtvā narakeṣu vipacyate||44||

śubhaṃ dānādikaṃ kṛtvā svargādiṣu mahīyate|
anantajanmasāhasraṃ prāpya caivaṃ punaḥ punaḥ||45||

pūrvakarmavipāko'yamiti śocati mohataḥ|
prakṛtyābhāsayogena yena kliśyanti jantavaḥ||46||

jñātvā tameva mucyante jñānino bhavapañjarāt|
prajñāsvabhāva evāyaṃ candramaṇḍalakalpanā||47||

cittameva svayaṃ paśyet svameva śaśibimbavat|
atha candraṃ samālambya vajracinhaṃ prakalpayet||48||

upāyasūcakaṃ hyetad vajrādyutpattiyoginām|
candravajrādisaṃyogaścittacaitasasaṅgamaḥ||49||

prajñopāyasamāyogājjāyate devatākṛtiḥ|
caturmudrābhirāmudrya devatāgarvamudvahan||50||

vicaret tu sadā mantrī utpattikramayogavān|
yathoktaṃ śrīsamājādau tatra tatra suvistaram||51||

yāvat syād bhāvanāyogastāvat syādādikarmikaḥ|
pariniṣpannayogasya sūcana kriyate'dhunā||52||

śūnyatrayaviśuddhiryā prabhāsvaramihocyate|
sarvaśūnyapadaṃ tacca jñānatrayaviśuddhitaḥ||53||

jñānaśuddhipadaṃ tattvaṃ sarvajñatvamanuttaram|
nirvikāraṃ nirābhāsaṃ nirdvandvaṃ paramaṃ śivam||54||

astīti na ca nāstīti na ca vākyagocaram|
ataḥ prabhāsvarāccūddhājjñānatrayasamudbhavaḥ||55||

dvātriṃśallakṣaṇadharo hyaśītivyañcanānvitaḥ|
sarvākāravaropetaḥ sarvajño jāyate tataḥ||56||

tathā coktaṃ mahāyānasūtre lalitavistare|
abhisambodhikāmo'yaṃ śākyasiṃhastathāgataḥ||57||

mahāśūnyena buddhatvaṃ prāpsyāmītyabhimānataḥ|
nairañcanānadītīre nispādyāsphānakaṃ gataḥ||58||

tilabimbīva sampūrṇāḥ khamadhyasthā jināstadā|
ekasvareṇa taṃ prāhuracchaṭena jinaurasam||59||

aviśuddhamidaṃ dhyānaṃ na caitadiṣṭakāvaham|
prabhāsvaraṃ ātu ālambyamākāśatalavat param||60||

prabhāsvarapade prāpte svecchārūpastu jāyase|
savaiśvaryaṃ tathā prāpya vajrakāye pramodase||61||

evaṃ śrutvā tu taṃ śbdaṃ visarjyāsphānakaṃ tataḥ|
niśārdhasamaye tattvamālambyaiva jinaurasaḥ||62||

ṛjukenaiva kāyena vācāya ṛjureva ca|
sāśano nāśano naiva na maunī nāpyamaunavān||63||

nonmīlitasunetrastu na ca mīlitalocanaḥ|
svacchaṃ vyaktaṃ mahājñānaṃ sarvaśūnyaṃ mahādbhutam||64||

atha paśyati tadvayaktaṃ gurupādaprasādataḥ|
anāgatamatītaṃ ca vartamānaṃ bhavatrayam||65||

tatkṣaṇānnikhilaṃ paśyet prabhāsvaraviśuddhadhṛk|
jalacandramarīcyādimāyāguṇavibhūṣitaḥ||66||

aruṇodgamakāle tu vajropamasamādhinā|
niṣadya bodhimūle tu so'karonmārabhañcanam||67||

samprāpya śākyanāthena tattvajñānamanuttaram|
jagattrayahitārthāya tadeveha pradarśitam||68||

tattvajñānamiti proktamabhisambodhidarśanam|
pañcānantaryakarmā ca mandapuṇyo'pi yo naraḥ||69||

guruprasādādāpnoti cintāmaṇirivāparam|
yatheṣṭaṃ kurute caryāṃ saṃbuddho'yamanāgataḥ||70||

na rāgo na virāgaśca madhyamā nopalabhyate|
na śūnyaṃ nāpi cāśūnyaṃ madhyamā nopalabhyate||71||

sarvabuddhasamāyoga idameva pradarśitam|
trijñānād vyatiriktaṃ yat tattvaṃ sandhyāya bhāṣayā||72||

abhāvetyādigāthābhiḥ paṭale bodhicittake|
śrīsamāje'pi tat proktamabhisambodhilakṣaṇam||73||

rāgādīnāṃ viśuddhiryā paramādye pradarśitā|
sarvaśūnyaṃ samuddiśya sā'pi proktā tathāgataiḥ||74||

nānāsūtreṣu tantreṣu yat tattvamupadarśitam|
sarvaśūnyapadaṃ hyetannānyat tatrābhidhīyate||75||

caturaśītisāhasre dharmaskandhe mahāmuneḥ|
sārāt sārataraṃ proktam abhisambodhilakṣaṇam||76||

jaṭī nagnaśca muṇḍī vā śikhiniḥsaṅgavṛttayaḥ|
taistaiśca vividhairliṅgairabhisambodhikāminaḥ||77||

teṣāṃ tattvavihīnānāṃ vratacaryādikaḥ kramaḥ|
tattvajñānavihīnatvāt tena muktirna labhyate||78||

ādikarmikayogena cāṣṭamīṃ bhūmimāpnuyāt|
ālokatrayadarśī ca daśabhūmyāṃ pratiṣṭhitaḥ||79||

samprāpya hyabhisambodhiṃ śuddhāvāsamupāgataḥ|
buddhakṣetresvavaivartī sarvajña iha janmani||80||

dharmodayābhisambodhiḥ krīḍārāgādivistaraiḥ|
dharmadhātvābhisamabodhiryathālābhaviceṣṭitaiḥ||81||

anutarābhisambodhirabhisambodhiyogataḥ|
prapañcākārādicaryābhirabhyasyantīha yoginaḥ||82||

āḥ kimabhyāsayogena ādiśuddhiḥ svabhāvikā|
prakṛtyaiva hi sā siddhā tathatā na vikalpajā||83||

ya evaṃ kalpayantīha jñānakramamapāsya vai|
tatprabhedamajānānāḥ punaḥ śaikṣā bhavanti te||84||

prakṛtyābhāsabhedajñā caturthaṃ tattvamāśritāḥ|
tridhā nābhyasyate yastu na śīghramāpnuyāt phalam||85||

yathāgnirdārugarbhastho nottiṣṭhenmathanād vinā|
tathābhyāsād binā bodhirjāyate neha janmani||86||

yaḥ śāṭhyabuddhiralaso gurunindakaśca
prāptābhiṣeka iti garvitamānasaḥ syāt|
sarvajñatā na sulabheti vihīnacitto
doṣān sa paśyati gurorna guṇān varākaḥ||87||

sūśrūṣayā virahito laghu tattvamicchen
neti praśstavacanaṃ calayet saroṣaḥ|
dṛṣṭvā sabhāsu gurumasya parāṅmukhastu
kuryāt praṇāmamatha tasya rahogatasya||88||

evaṃ ca daurātmyagataṃ kuśiṣyam
svaputramapyaurasamāryagarhyam|
vaiśyaṃ tathā pārthivamagrabodhiṃ
kuryāt samīpe na hi jātu dhīraḥ||89||

śubhaguṇasusameto jñānavān vīryayukto
gurujanamatha bhaktyā vīkṣate buddhatulyam|
adhigatajinadharmaḥ śāsaneṣu prasannaḥ
sa iha bhavati pātraṃ tasya kuryāt prasādam||90||

śrutabahutaratantro'uyāgameṣu pravīṇo
gurujanaparicaryāhānyalabdhopadeśaḥ|
svahitamapi sa kartuṃ na prabhuḥ śāstracañcu-
rbhavati tadapi śāstraṃ kevalaṃ khedahetuḥ||91||

atha bhavati sabhāgyaḥ prāptatattvopadeśo
jaḍamatirasamartho mīlane'rthasya yastu|
parahitakṛtabuddhirdeśanāyāṃ pravṛtto
vacanaguṇavihīnaḥ so'pyavajñāmupaiti||92||

śrutabahutaratantro jñānavān ṣaṭpadajñaḥ
smṛtimatidhṛtimedhāvīryasampatsametaḥ|
gurucaṇasaparyāprāptatattvopadeśaḥ
prabhavati sa hi vaktuṃ tantrarājopadeśam||93||

śrutabahutaratantreṇāyavajriprasādāt
sphuṭaviracitavācā bodhimārgaṃ vibhajya|
kuśalamupacittaṃ yacchākyamitreṇa tena
prakaṭapaṭuvipākād bodhibhājo bhavantu||iti|94||

anuttarasandhirityaparanāmā

||sarvaśuddhiviśuddhikramaḥ samāptaḥ||
kṛtiriyaṃ śākyamitrapādānām| granthapramāṇamasya śatamekam| dvitīyaḥ kramaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project