Digital Sanskrit Buddhist Canon

Upodghātaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Pundarika Shakya
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanagari version उपोद्घातः
Caryāgitikoṣaḥ

upodghātaḥ

1 sahajavaṃdanā

paraṃ bhāvād dūraṃ na nikaṭabhāvādapi punaḥ
parokṣaṃ nātītaṃ sadapi jagatāṃ nāpi viṣayaḥ |
anāstikyaṃ śūnyaṃ sakalayaminām ekaśaraṇaṃ
jayatyekaṃ tattvaṃ sugatavaravapuratra sahajaṃ || 1 ||

2 saṃdhyābhāṣāvaṃdanā

saṃdhyā hi bhāṣā jayatīha yasyāṃ
vadanti siddhāḥ paramārthatattvaṃ |
prādhānyamarthasya nivedayanto
nighnanti śabde sukṛtābhimānaṃ || 2 ||

āgatiḥ prakṣaṇaṃ proktaṃ, kṛpīṭaṃ ḍamarukaṃ mataṃ |
abhavyaṃ durduraṃ jñeyaṃ, bhavyaṃ kāliñjaraṃ mataṃ || 3 ||

asparśaḥ ḍiṃḍimaṃ proktaṃ, kapālaṃ padmabhājanaṃ |
bhaktaṃ tṛptikaraṃ jñeyaṃ, vyaṃjanaṃ mālatīndhanaṃ || 4 ||

gūthaṃ catuḥsamaṃ proktaṃ, mūtraṃ kastūrikā smṛtā |
svayaṃbhūḥ sihlakaṃ jñeyaṃ, śukraṃ karpūrakaṃ mataṃ |
mahāmāṃsam ālijaṃ proktaṃ, dvīndriyayogaṃ kunduruḥ |
vajraṃ bolam iti khyātaṃ, padmaṃ kakkolakaṃ mataṃ || 6 ||

kulaṃ paṃvidhaṃ khyātaṃ varṇabhedena bheditaṃ |
saṃdhyābhāṣā etāḥ syur buddhāśca paṃcakaulikāḥ || 7 ||

ḍombī vajrakulī khyātā naṭī padmakulī tathā |
śvapacī ratnakulī caiva dvijā tāthāgatī matā || 8 ||

rajakī karmakulī caiva etā mudrāḥ susiddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī || 9 ||

vajragarbha mahāsattva yanmayā kathitaṃ tvayi |
tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhataṃ || 10 ||

yo'bhiṣikto'tra na vadet saṃdhyābhāṣayā |
samavidrohaṇaṃ tasya jāyate nātra saṃśayaḥ || 11 ||

ityupadravacauraiśca grahajvala [=grahajvaraiḥ] vibuddho'pi |
mriyate'sau yadi buddho'pi saṃdhyābhāṣaṃ na bhāṣayet || 12 ||

svasamayavidān prāpya yadi na bhāṣayedidaṃ vacaḥ |
tadā kṣobhaṃ prakurvanti yoginyaścatuṣpīṭhajāḥ || 13 ||

iti sarvataṃtranidāna saṃdhyābhāṣānāmni paṭale tṛtīye deśayitvā punaḥ piṃḍārthanāmnā paṭalena caturthenāha bhagavān -

kolla ire ṭhia bolā mummuṇire kakkolā |
ghaṇa kiviḍ ho vājjai karuṇeki aina-rolā || 1 ||

vārdhakye sthitaṃ bolaṃ maunamaune kakkolaṃ |
dhanaṃ kṛpoṭo bho vādyate kāruṇikam ajinaravaḥ ||
tahi vala khajjaha gāḍhe maaṇā pijiai |

3 siddhavandanā

avicyutaṃ tāṃ karuṇāmupāśritāḥ
dhiyā nayanto ho janaṃ kṛtārthatāṃ |
jagatyaliptāḥ khalu śūnyatābalād
jayanti siddhāḥ paramārthakovidāḥ || 3 ||

4 caturaśītisiddhavaṃdanā

yogavidyāmayān vande siddhāṃścaturaśītikān |
sarvajātikulodbhūtānapyajātiparāyāṇān || 4 ||

5 nāthābhidhabāhyasiddhavaṃdanā

nityameva nāthānāṃ hi nirguṇe sanāthadhiyāṃ
nityameva saguṇe hyanāthamatikāriṇāṃ |
nityameva bāhyakarmakāṇḍe tucchadhāraṇānāṃ
nityameva yoge yogasiddhiṣu vihāriṇāṃ ||
nityameva jātivādakhaṇḍanaparāyaṇānāṃ
nityameva nāthe manaskāravratadhāriṇāṃ |
nityameva seśaṃ saṃvidhāya bauddhasiddhapathaṃ
nityameva naumi caraṇeṣvajāticāriṇāṃ || 5 ||

6 'santa'vandanā

rāmabhaktipramukhaṃ vidhāya seśaṃ nāthapathaṃ
svalpayogacaryaṃ yogamārgaguṇībhāvataḥ |
rāmaṃ nirguṇaṃ vyavasya rāmaṃ saguṇaṃ nirasya
rāmaṃ sahajaṃ manasikṛtya buddhakāyataḥ ||
jātijāvalepaṃ rāmabhaktidhārayā vinīya
kāruṇyaṃ manaḥsu saṃprasārya sarvasārataḥ |
saṃto vijayante ye kabīrāgrābhidhānā bhuvi
teṣāṃ caraṇeṣvahaḥ nato'smi bahumānataḥ || 6 ||

7 'santa' vacanavaṃdanā

vītasarvadoṣāṃ naumi vācamihasarvasattāṃ
nityaṃ deśayantīṃ sattvakāyeṣu mahākṣamāṃ |
dharmaṃ mahākaruṇāparāyaṇāṃ vadantīṃ sadā
sarvavidhāṃ hiṃsāṃ dūrayantīṃ duratikramāṃ ||
prajñayā sadarthopāyayutayā samanvāgatām
arthakriyāṃ kārayantīṃ niyatamanuttamāṃ |
śānteranuśaṃsaṃ saṃdiśantīmaparyantāṃ guṇe
paramaṃ pramāṇamapramāṇagamanopamāṃ || 7 ||

8 sahajatattvanirūpaṇaprasaṃge punaḥ sahajavandanā

anakṣaraṃ yat sugato'nvabhūtvān
yadeva saṃdeśitavānanakṣaraḥ |
samastaśāstreṣu bahu prapaṃcitaṃ
tadeva me bhātu sadarpitākṣaraṃ || 8 ||

9 sahajasya rahasyamayatā gurupramāṇatā ca

yathā kumārī surataṃ sakhīmukhāt
śṛṇoti varṇākṣarato hyagocaraṃ |
tathaiva kalyāṇajano gurormukhāt
karoti karṇe sahajaṃ vijānataḥ || 9 ||

10 sahajasya svakāye'nubhavaḥ

gṛhe'pi tiṣṭhan vijane'pi saṃvasan
prayatnato yogamupāśrito gurau |
adhisvakāyaṃ kurute mahāsukhaṃ
sukhena sākṣād vividhoditaṃ satāṃ || 10 ||

11 kāyaparijñānaṃ

saronadīpaṃkajaṣaṃḍaśomano
yathā sumerurbahudivyasaṃśrayaḥ |
tathaiva nāḍīgaṇacakravibhramo
jināśrayastiṣṭhati merudaṃḍakaḥ || 11 ||

adhastād merudaṇḍasya pradeśe gudasaṃśraye |
vartate prathamaṃ cakraṃ sukhapālābhidhānakaṃ || 12 ||

nābhau hṛtkaṃṭhayoḥ śīrṣe merau cakracatuṣṭayaṃ |
nirmāṇaṃ dharmasaṃbhogau mahāsukhamiti kramāt || 13 ||

caturṣvetuṣu cakreṣu jinaḥ sahajasaṃjñakaḥ |
siddhānāṃ sādhānākṣetraṃ catuṣkāyātmakaḥ sthitaḥ || 14 ||

praveśo jinakāyeṣu yathā nāḍyo bhavetsatāṃ |
sāvadhūtīti vikhyātā kāyamerau kṛtālayā || 15 ||

ubhayoḥ pārśvayorasyā dve nāḍyo tiṣṭhato'pare |
tasmāt pratipadā seyaṃ madhyamā jinagāminī || 16 ||

nāsāpuṭena vāmena lalanāliścandranāḍikā |
kālirdakṣiṇato lakṣyā rasanā sūryanāḍikā || 17 ||

bhavanti bahavo kāye nāḍyo'trārthaparāṅmukhā|
sadarthagāminau tvekā madhyamā sugatapriyā||18||

asmin kalevare puṃsāṃ nāḍīcakramidaṃ tathā |
puṣkariṇyāṃ yathā nālapadmaṃ vihitasaṃśrayaṃ || 19 ||

padmopameṣu cakreṣu mṛṇāladalakalpanā |
tattvaṃ bhāvayituṃ proktā siddhaistattvārthavedibhiḥ || 20 ||

12 sādhanāsaṃketaḥ

maṇipadmasamāyoge'pyacyutād bodhicittataḥ |
ālikālisamāyogāt prāṇānāṃ ca nirodhataḥ || 21 ||

avadhūtīpathenaiva jinakṣetravihāriṇaḥ |
śūnye mahāsukhe pūrṇe cittasyātra dhruvā sthitiḥ || 22 ||

eṣa cittasya viśrāmaḥ siddhānāmarthadeśanā |
aprāṇacittasaṃcārā'himānalakarā sthitiḥ || 23 ||

sahajasya sphuṭīkāre eṣa buddhena saṃgamaḥ |
ehipaśyakadharmo'yaṃ pratyātmaṃ gocaraḥ satāṃ || 24 ||

hāsukhe yanmanaso'calā sthitir
vivṛtya yatnādavadhūtikāpathaṃ |
sphuṭīkṛtiḥ sā sahajasya, tattvataḥ
sa eva caṃḍālikayā samāgamaḥ || 25 ||

dvayaṃdvayaprāptimatāmavicyutau
sudhāmbunaḥ saṃvṛtibodhicetasaḥ |
datra mudrāptiratīva tattanau
rahasyamevaṃpratime karaṇḍake || 26 ||

kṣaṇaṃ vicitraṃ ca vipākavat kṣaṇaṃ
kṣaṇaṃ vimardaṃ ca tato vilakṣaṇaṃ |
iti kṣaṇānaṃ hi catuṣṭaye ratā
dvayaṃdvayaṃ prāpya bhavanti sādhavaḥ || 27 ||

kṣaṇe vicitre surataṃ vahirbahu
kṣaṇe vipāke tu sukhasya vedanā |
kṣaṇe virbheda pariniṣṭhitaṃ sukhe
vilakṣaṇaṃ tad yadakalpitaṃ kṣaṇaṃ || 28 ||

idaṃ hi sarvaṃ sahajaṃ parāparaṃ
vyatītarūpaṃ yadidaṃ ca rūpavat |
tadeva siddheḥ pathikāḥ kathaṃ cana
pramānti vai kuṃduruyogajakṣaṇe || 29 ||

tanoti tṛptiṃ sukhasīkaraḥ pṛthak
mahāsukhādatra mahārṇavopamāt |
paraṃtu tattvaṃ na tadeva vidyate
tadaṃśumātraṃ paramārthamāmṛti || 30 ||

mahāsukhaṃ tanmanasāvikalpitaṃ
sadāgatirgantumalaṃ na vartate |
raveḥ pravṛttirna ca śarvarīpater
na rāgiṇāṃ tatra gatirvirāgiṇāṃ || 31 ||

niraṃjanaṃ tat sahajaṃ gatadvayaṃ
mahāsukhaṃ tat khasamaṃ hyacittakaṃ |
rase samaṃ tattvaphalāmanaskriyaṃ
tathāgatastat paramārthanivṛtiḥ || 32 ||

bhaved hiraṇyasya bhavedutāyasaḥ
karoti bandhaṃ nigaḍo na mocarna |
bhavetsadartho hyasadartha eva vā
na kalpitārthaḥ paramārtha ucyate || 32 ||

akalpitārthe na manaḥ pravartate
vaco varākaṃ tu kathaṃ pravartatāṃ |
tato hi maunāḥ paramārthadeśane
tathāgatā yānti munitvabhājanaṃ || 34 ||

na tat tattvaṃ śūnyaṃ na ca punaraśūnyaṃ vilasati
pravṛttaṃ bhāvena prasarati na cābhāvamanugaṃ |
vikalpānāṃ jālaiḥ satatamavadhūtaṃ samarasaṃ
parokṣe pratyakṣe nayanamanasornāpi viṣayaḥ || 35 ||

anāmākhyaṃ tattvaṃ bahutaravikalpairiha janāḥ
sadā nāmnāṃ jālairvividhavidharūpairdiviṣadāṃ |
paṭhanto dhyāyanto vacanabahulairāgamagaṇair
ajānanto hyeva prakaṭamupatiṣṭhanti kudhiyaḥ || 36 ||

sa evaiko devaḥ sakalabahuśākhāgamagaṇaiḥ
sadā saṃdraṣṭavyaḥ śravaṇamananadhyānavidhibhiḥ |
tamevātmārāmāṃ sugatatanujāḥ siddhanivahāḥ
śarīre paśyanto jagati vicaraṃtīha sukṛtaḥ || 37 ||

duradhigamyamidaṃ sahajaṃ padaṃ
virala eva janaḥ śṛṇute tataḥ |
praviralo yatate khalu caryayā
samadhigacchati yaḥ sa tu durlabhaḥ || 38 ||

rahasyato'pyatra rahasyamuttamaṃ
vinirviśantastadidaṃ svacaryayā |
sukhena gāyanti jinātmasaṃbhavāḥ
sugītidohāmiranāsavonmadāḥ || 39 ||

vacāṃsi tānīha parāṃ pavitratāṃ
bhajanti mantrapratimāṇi gṛḍhatāṃ |
sadaiva gamyāni rahasyavedimir
jano'tra ko veda samagrabhāvataḥ || 40 ||

13 kalyāṇamitrānusmaraṇaṃ

yathārutārtho vacasāṃ yathā sphuṭo
bhavedabhīṣṭārthavigāhane kṣamaḥ |
tathā prayatne vihitādaro'bhavaṃ
prabodhacandrasya vaco'nupālayan || 41 ||

viśodhyamāne kriyamāṇaṭippaṇau
vimudyramāṇe yugapad yathākṣaṇaṃ |
yadābhavad grantha ihālpamudrito
divaṃ prabodho'tra gato vihāya naḥ || 42 ||

ṣaṣṭhyāṃ hi pauṣaśuklasya budhavārāntime kṣaṇe |
guruvārapravṛttestu pūrvaṃ dinakarodavāt || 43 ||

dhaṃdhāvāre ( 2499) hi bhuvane nirvṛte lokanāyake |
dvandvaikavyomanayane ( 3012) vikramārkasya vatsare || 44 ||

prabodhacandraḥ śrīmān bāgacīvaṃśanandanaḥ |
asmākaṃ paśyatāmeva skandhaśāntimavāptavān || 45 ||

tasyātyantaviyoge'smin mānasaṃ stabdhatāṃ gataṃ |
saṃdṛṣṭāśca diśaḥ śūnyāstamo vyāptaṃ hi sarvataḥ || 46 ||

api cāsyāmavasthāyāṃ tatpuṇyasmaraṇena ca |
yatnena śodhito granthaṣṭippaṇībhiryathā purā || 47 ||

tasyaivādiṣṭamārgeṇa tatkṛtīḥ pravilokya ca |
ūhena ca svakenāpi yathābuddhibalaṃ mayā || 48 ||

tadatra kukṛtaṃ yadyat tanmaivālpamedhasaḥ |
yadyaddhi sukṛtaṃ sarvaṃ tattasyaiva mahādhiyaḥ || 49 ||

namāmi taṃ mahodāramānasaṃ puṇyakīrtanaṃ |
amṛtenātra varṇana yo hyanusmaryate'niśaṃ || 50 ||

carcā nṛṇāmiha mukhe mukha eva yasya
yo vidyayātra bhavatīha jano'rcanīyaḥ |
yenātra śodhanavidhardṛḍhabījamuptaṃ
taṃ svargataṃ suhṛdamatra namāmi bhaktyā || 51 ||

vācāmadhīśvaramudāravicāravantaṃ
vidyādhimuktimanasaṃ mṛducittavantaṃ |
sacchātravṛndasahakarmigaṇānavantaṃ
krīto guṇairhi bhavato'tra nato bhavantaṃ || 52 ||

candraṃ vilokya janatāstamupetavantaṃ
dhīrā bhavatyudaoakālamapekṣamāṇā |
atyantameva suhṛdīha gate'tra candre
dharyaṃ bhavenmama kathaṃ nu mahāndhakāre || 53 ||

nāma tvadīyamamṛtaṃ rasanāvalehyaṃ
smartuṃ nidhirnu bhavato'tra vacovilāsaḥ |
lekhastavāsti sakalo'dhyayanasya pātraṃ
tvaṃ nāsi kintu vapuṣātra sadānamasyaḥ || 54 ||

śūnyaṃ jagat sakalameva jino'nuśāsti
prāpnoti kālavaśataḥ sakalo'tra śūnyaṃ |
nirmānti kāyamiha lokahitāya buddhāḥ
taṃ kintu kālamatigamya na dhartumīśāḥ | 55 ||

yā śūnyatā harati pāṃḍudalānyaraṇye
yā nūtāni kurute mṛdupatrakāṇi|
yāmantareṇa gatirasti na hi prapaṃce
sarveśvarī jayati sā vigataprapaṃcā || 56 ||

karuṇāśūnyate yasya mahatyau deśane śubha |
taṃ nataḥ śūnyarājānaṃ śāntibhikṣustathāgataṃ || 57 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project