Digital Sanskrit Buddhist Canon

Tattvajñānasaṃsiddhiḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Other Version
    N/A
tatvajñānasaṃsiddhiḥ

om namaḥ śrībhagavatyai vajravārāhyai||



ānandāmbudhimaṇḍanādupagatā sambuddhalakṣmīrasau|

sarvākāraguṇānvitā jagadaghadhvāntaughavidhvaṃsinī||

jyotirjñānanidherdhṛtiḥ smṛtinidheḥ śāntirmanīṣānidheḥ|

pāyādvajravirāsinī bhagavatī lokatrayaṃ durgateḥ||1||



śrīvajradevīpadapadmareṇu, rājiṃ namaskṛtya guroḥ padaṃ ca||

śrīsambaraṃ saṃvṛtavodhicittaṃ, prajñākṛpādvaitapadaṃ praśastam||2||



vajradevīpadadvaṃdvavandanānandavarttinā||

bhikṣuṇā jñānandreṇa candrevasuvaśarmaṇā||3||



sādhanaṃ vajravārāhyāḥ svārthaṃkiñjidvibhajyate||

subhāṣitaprade nityaṃ matiḥ kalpanasotsukā||4||



tataḥśradvāpareṇedaṃ mandasvalpadhiyā mayā||

karttavya na mama doṣo vīkṣaṇīyo mahājanaiḥ||5||



om namaḥ śrī vajravārāhyai

udyātā talacakrato'niladhutā vidyucchaṭābhāsvarā, dagdhālitritayā trilokamahitā pīyūṣadhārāplutā||

buddhajñānarasāvilā vikaluṣā svānandasandohadā bhāvābhāvavicāraṇāvirahitā vārāhikā pātu vaḥ||1||



nirmāṇālidineśamaṇḍalagatā kādyādivarṇāvṛtā, prajbālajvalanojvalāmṛtasavā sūkṣmājasūtropamā vidyābuddhakadamvakaṃ dahati yā cakratrayorbhedinī sānandā lalitordvagā sphuratu vo vārāhikā cetasi||2||



praṇipatya vajrapūrvāṃ vārāhīṃ vajrayoginīm|

śirasā svasmṛtaye vakṣye'haṃ tattvajñānasya saṃsiddhim||3||



vijanamano'nukūlasthānaṃ nāthāṃkakaḥ praviśetsudhīḥ||

tatra sukumāramāsanamupaviśya vibhāvayecchuddhiṃ||4||



tadanu ca ṣaṣṭhajinena tryakṣarajaptena vajradharahṛdayaṃ||

saṃlikhyānāmikayā, lohitakusumārcitaṃ kuryāt||5||



tadanu paramādyapātre karakamalaṃ dakṣiṇetaraṃ kṣiptvā

vidadhīta savanaṃ yathopadeśaṃ śayasparśāt||6||



pravidhāya karanyāsaṃ bṛddhāṅguṣṭhāṅgulisamāyogāt

kurvītāṅganyāsaṃ ṣaḍbhirvīreśvarīmantraiḥ||7||



tadanu cakravajravaropari raṅgāruṇoyogajasamamamantraṃ|

bhujagabhavaiḥ suviśiṣṭaiḥ sicayagatairavakirecchanakaiḥ||8||



tatra jinahṛdayacakraṃ śikhikoṭikaṃ samabhilikhya

tadgarbhe mantrālīṃ gāṅgeyaśalākayā vilikhet||9||



cakrasya vāhyabhāge pūrvottarapaścimārkidigdeśe|

satsvastikānabhilikhetkrameṇa vāmahastena||10||



ākṛṣya vajradevīmpraviśya mantrākṣareṣu baddhvā paritoṣayet

suvidhānāt jaḥ hu va horiti paṭhitvā||11||



tadanu saparyā vividhāstasyā vidadhīta maṃtrarūpāyāḥ

bhakṣyairbhojyairlehyaiḥ peyaiścoṣyaiḥ sakāmaguṇaiḥ||12||



vividhairvalaiḥ samadanairupahāraiḥ pañcabhiratiparārdhyaiḥ||

gītaivadyairnnṛtyaiḥ pradakṣiṇāpraṇatinutibhiśca|| 13||



pratidivasaṃ pratipakṣaṃ pratimāsaṃ vā tithau daśamyāṃ||

kuryādyathoktapūjāvidhimasyāḥ siddhimākāṃkṣaṇaḥ||14||



atha kṛtavāhyārcanavidhirurukaruṇo nirmitāridhyāvje||

vyasuhṛyoṣṇaguvimvāṃ dhyāyātpūrvoditāṃ devīm||1||



saṃdhyāsindūravarṇāṃ kharakaranikarāyāstasaptārkkakāntīṃ

karttrīṃ sarvārttihaṃtrīṃ sphuradamṛtaghṛṇīṃ vibhratīṃ savyadoṣṇā||

vibhrāṇāṃ vāmadoṣṇā kamalamatisitaṃ raktapūrṇadhvajāḍhyāṃ

kālyā dambholikālyā parigataśirasaṃ muktamūrddhokhahastāṃ||2||



muṇḍālīmaṇḍitāṅgīṃ mukhagaladasṛjaṃ svādaguṃ muktanādāṃ ,

savye corddhaṃkirāsyāṃ varaśubhagamanāṃ krodhamūlānanāntāṃ||

sānandāṃ sānurāgāṃ vividharasayutāmarddhaparyyaṅkanṛtyāṃ

mudrāṣaṇmudritāṅgīṃ vyapagatavasanāṃ ṣoḍaśāvdāṃ varāṅgīm||3||



jñānākarṣādividhiḥ prāgiva kṛtvā vidhānavinmaṃntrī||

svastikamalikābhimukhaṃ bhramantamekaṃ drūtaṃ dhyāyāt||4||



tadanu viyadvatī dhātau trikūṭagirigahvare bhramaccakraṃ

prāguktamiva dhyāyādraktaṃ jājyalyamānaṃ sat||5||



tatra sthiramivātivegānnirvātaniṣkampadīpamiva dīptaṃ|

drāvayedurusukhacakraṃ śravadamṛtasārakṛtasavanam||6||



kāyatrayasvabhāvaṃ paramaṃ sahajātmakaṃ jagadvyāpinaṃ

sphuradamitaśāntasantatiṃ paśyetpaścātsukhaṃ paścāt||6||



pratidivasaṃ pratisandhyaṃ yathākṣaṇamvā vibhāvayedetat|

yāvatsiddhinimittaṃ tāvadidamucyate vyaktam||7||



ayatnajaprītilayānubandhanāt|

yadā bhavedvyaktamidaṃ vibhāvitam||

kaśācapeṭādiha naiva vedanā|

tadā bhavetsiddhiradūravarttinī||8||



pratāḍitānāṃ paṇavādikānāṃ paṭudhvanirnaśrutagocaraścet||

yadāpyate bodhiranuttarāgrā svapne cirāddhyānavatāgrasiddhiḥ||9||



dṛṣṭvā siddhinimittaṃ pitṛvanagirikuñje vṛkṣamūlādau||

nivasannutpannakramayogamajasraṃ sudhīḥ kuryāt||10||



siddhau vasudhādīnāṃ bhavatī layo hyuttarottarakramaśaḥ

khyāti tadā gaganābhaṃ prabhāsvaraṃ jñānamātraṃ sat||11||



jānīyāttaccihnaiścihnāni tu pañcadhā vidustajjñāḥ||

ata eva tāni yogī samāhito lakṣayenmanasā||12||



prathamaṃ mṛgatṛṣṇābhaṃ dhūmākāraṃ dvitīyakaṃ cihnaṃ||

khadyotavattṛtīyaṃ caturthaṃ dīpojvalaṃ spaṣṭaṃ||13||



vigatābhragaganasadṛśaṃ pañcamaṃ cihnaṃ prakāśamavikalpaṃ||

evaṃ lavdhanimitto mudrāṃ mahatīmavāpnoti||14||



utthātukāmaḥ praṇipatya yoginīṃ

nāthaṃ ca kasthaṃ samudīrya mūḥ kṛtiṃ||

utthāya kṛtyaṃ vidadhīta tatvadhī-

stiṣṭhetsadā yogayugena yogavit||15||



iti tattvajñānasaṃsiddhau bhāvanāvidhiḥ||2||



adhyeṣitaśca bahuśaḥ śiṣyaiḥ kṛtamaṇḍalaiḥ padāvjanataiḥ||

mantrī tithau daśamyāṃ vidadhītānugrahanteṣāṃ||1||



saṃpūjya maṃtrarūpāṃ devīṃ cakrasthitāṃ vihitayomaḥ

ādāya maṃtrajaptaṃ paramādyaṃ niṣkramettasmāt||2||



atha vihitapañcamaṇḍalamūrddhasthāṃ tadantadakṣiṇaṃśiṣyaṃ

kusumasrajaṃ dadhānaṃ dhyātakenāthaṃ guruḥ paśyet||3||



tadanu ca yathoktaṃ devīcakraṃ prodyanmarīcikaṃ rayavat||

dhyātvāntabāsigātre vajrabhṛttasya saṃdadyāt||3||



evaṃ syādāveśastatkalikā prakampanaṃ vāṣpaḥ||

pāto jñānotpādaḥ svārūpañcāpi paripādyāḥ||4||



tadanu kathayetsamādhiṃ pūjāmaṃtraṃ ca vajrayoginyāḥ||

śraddhānvitasya guṇino gurubuddhābhinnasadbhakteḥ||6||



kathayenna yogamenaṃ sadyaḥ pratyayakaraṃ susiddhaṃvā||

śraddhāvirahitamanaso bhaktivihīnaśiṣyasya||7||



vidadhāti yastu pūjāṃ devīcakrasya maṃtrayuktasya||

tasyāpayānti bhayānyaṣṭau pāpāni ca mahānti||8||



durbhagatā dāridryaṃ vyādhijarāduḥkhadaurmanasyāni

bhramakalikaluṣakleśāḥ pīḍā nānāvidhāścāpi||9||



yo japati cakramantraṃ dhyātvā hṛdaye nirodhavācāsau

prāpnotyaṣṭau siddhīḥ pañcābhijñāṃstathāṣṭaguṇāna||10||



dhyāyati yaḥ kiravaktrāṃ pratidavasaṃ yatnataścatuḥsaṃdhyaṃ

hariharahiraṇyagarbhairjetumaśakyāṃ mṛtiṃ jayati||11||



vastrānnapānadhanadhānyaviśālabhūmiḥ

prāsādadivyaśayanāsanasādhanāni||

tasyodbhavanti dayitā vividhāśca vidyā,

yo bhāvayatyaśanikolamukhīṃ sacakrāṃ||12||



iti tatvajñānasaṃsiddhau sānuśaṃsā śiṣyānugrahavidhiḥ||



maṃtroddhāramataḥ paramadhidhāsye vajrayoginīhṛdayaṃ

karṇātkarṇamupāgatamāsyādāsyaṃ tathākramataḥ||1||



pūrvoditamiva cakra saṃlikhyaṃ marudgaṇālayopetāṃ||

tatra likhetparipāṭita ālikāliṃ tathaiva koṇaṃ||2||



jhādharagaṃ ḍādharasthaṃ hādharagavibhūṣitaṃ samāyuktaṃ||

trikamādito vilikhyaṃ sadakṣaraṃ tatvaparidīpi||3||



bhorddhagataṃ chorddhasthitasametaṭorddhasthitaṃ tadanu lekhyaṃ||

ḍādharayutaṃ ṣādhāragaṃ ṣorddhasthitayuktaśorddhagataṃ||4||



ñādharayutaḷtalasthaṃ ṭādharayutaporddhasaṃsthitaṃ||

tadanu ṭhādharagānvitaphorddhagaṃ aivāmayutaṃ haṭāntasthaṃ||5||



casamadhyagataṃ ṭhasavyagasametaṃ bhādharasusaṃsthitaṃ

tadanu hathamadhyagataṃ tavāmayuktaṃ ṭhalamadhyaga paścāt||6||



sarvakarāntaphamadhyagaṃ tṛtīyavargādivāmagasametaṃ||

ṇorddhayutaṃ lādharagaṃ chorddhasthaṃ bhatalagaṃ ṭhasavyayutaṃ||7||



torddhagayutaṃ ṣādharagaṃ thorddhadasaṃyuktaṃ ṇādharagaṃ paścāt||

phādharagaṃ ṭhādharasaṃyuktaṃ phorddhasthaṃ ṇorddhayuktaṃ lādharagaṃ||8||



ḍādharaśūnyasametaṃ trivatalagaṃ corddhasthitaṃ ratalaṃ||

thādharayutaṃ śādharagaṃ ñādharasamāyuktaṃ cāpi||9||



sayamadhyagaṃ jhavāmagasametamuktākṣarakṛto rahasyaḥ||

maṃtroyamaśanīdevyā lekhyo japyo vibhāvyaśca||10||



cintāmaṇiḥ kalpakuṭhāgrakumbhaḥ

śrīkāmadugdhenurapi praśastāḥ

te sādhyamānā dadatīha vittā-

nyayantu saukhyaṃ sadhanaṃ dadāti||11||



iti tatvajñānasaṃsiddhau mantrauddhāravidhiḥ||



yasminnayaṃ pātragatevyalikhya, pūjānimittaṃ vidhinā vidhijñaḥ||

bālasya rakṣā vidhivadvidheyā, vaddhena dokaṇṭhaśikhāsuvāhau||



dṛṣṭvā'payānti bhujagāḥ śiśukaṃ sarakṣaṃ,

bhūtā grahā niśicarāḥ sapiśācasaṃghāḥ||

anye ca bālakabharyārttikarāḥ subhīmāḥ

siṃhaṃ yathā vanacarā valinambhayārttāḥ||2||



saṃprāpya sadupadeśaṃ dṛṣṭvā saṃpratyayaṃ ca yogasya

siddhiriyaṃ samabhilekhi sphuradamalajñānasavaṃsatiḥ||3||



tasmāttatsaṃprāptyai saṃsevyaṃ saguroḥ padāmburuhaṃ||

sānnā pradānabidhinā kāyakleśaiḥ praṇāmaiśca||4||



tatvajñānāgrasiddhirvahuhitajananī yā janasyeva loke

satvānāṃ yanmayosītkuśalamakaluṣaṃ pūrvacadrāṃśuśubhraṃ||

bhūyāsustena lokāḥ kalimalavikalā śuddhāsambodhibhājo

labdhvā mudrāmudārāṃ bhavabhayaśamanīṃ sarvasatvārthakartrīṃ||5||



samāptoyaṃ tatvajñānasaṃsiddhirnāma svādhiṣṭhānaśceti

śubham sarvadā
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project