Digital Sanskrit Buddhist Canon

Śrī Vajravārāhīsādhana

Technical Details
Śrī Vajravārāhīsādhana

oṃ namaḥ śrīvajrayoginyai

śrīvajradevīcaraṇāravindaṃ
saṃcinnasaṃkalpavibandhapāśam|
praṇamya vakṣyāmi yathopadeśaṃ
tatsādhanaṃ vikramasena yatnāt| (1)

śmaśāne girigahvare ca
srotasvatīsāgarasaṃnidhau ca|
anyatra va hṝdyatame pradeśe
dhyāyād imaṃ yogam abhīṣṭasiddhyai| (2)

vaṃ vīkṣya bījaṃ hṛdi padmamadhye
bandhūkapuṣpadyutim ādadhānam|
tadraśmisaṃdīptanabhastalasthaṃ
paśyet samantāt sugatādivṛndam| (3)

tadbījaraśmiprabhavair vicitraiḥ
saṃpūjya devān kusumādibhis tān|
kṛtvārcanāṃ saptavidhāṃ jinoktāṃ
kuryāc caturbrahmavihāracintām| (4)

(p 226)

tatra saptavidhārcanā yathā pāpadeśanā puṇyānumodanā
triśaraṇagamanaṃ puṇyapariṇāmanā bodhicittotpādo
mārgāśrayaṇam ātmabhāvaniryātanaṃ ceti|

etasya pāpādikadeśanāder
nirūpaṇaṃ yat kramato yathā tat|
eṣāṃ purastāt pratideśayāmi
mayā samastaṃ yad akāri pāpam|(5)

gurvādibhiḥ puṇyam upārjitaṃ yat
tat sarvam evābhyanumodayāmi|
kṛtaṃ kariṣyāmi karomi yac ca
sattvā jināḥ santu śubhena tena| (6)

ratnatrayaṃ vai śaraṇaṃ prayāmi
syāṃ dharmarājo jagato hitāya|
mārgaṃ jinānām aham āśrayāmi
gṛhṇīta nāthāḥ svatanuṃ dadāmi|(7)

caturbrahmavihārās tu maitrīkaruṇāmuditopekṣālakṣaṇāḥ - te cānukramato yathā:

yathā janānāṃ svasute pravṛttiḥ
snehānuviddhā niyamena vṛttā|
tathā bhaved yānyasute'pi teṣāṃ
tāṃ dveṣahantrīṃ kurutātra maitrīm|(8)

(p 228)

duḥkhāt tathā duḥkhanimittabhūtāt
proddhartum icchāṃ sakalān janaughān|
āghātacittapratipakṣabhūtāṃ
vibhāvayet tāṃ karuṇāṃ jagatsu| (9)

anantasattvoddharaṇaṃ na śakyam
evaṃ viṣādasya vighātadakṣām|
kīṭo'pi buddho'bhavad ity avekṣya
saṃjātavīryo muditāṃ vibhāvya| (10)

mamedam asyāham iti pravṛddhaṃ
cittaṃ yad etat sa ca moha eva|
tasyopahantrīm aparigrahatvād
imām upekṣāṃ paricintaya tvam| (11)

pratītyajatvāj jalacandratulyaṃ
paśyed alīkaṃ bahir antaraṃ ca|
svabhāvaśuddhādikamantrapāṭhāt
śunyādhimokṣaṃ vidadhīta mantrī| (12)

tatredaṃ mantradvayam| oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho'ham| oṃ śūnyatājñānavajrasvabhāvātmako'ham iti|

(p 230)

athātra huṃkārajaviśvavajraṃ
dṛṣṭvā samantāt sphuradaṃśujālam|
tenaiva bhūmīm atha pañjaraṃ ca
paśyed vitānaṃ śarajālakaṃ ca| (13)

pūrvottarādikramato diśāsu
sumbhādimantrāṃś caturo niveśya
tadraśmijālaprabhavān vidadhyāt
prākāranāmnaś caturo bahir vai| (14)

kākāsyakādyāḥ punar aṣṭadevīḥ
sumbhādimantraprabhavāḥ prapaśyet|
hūṃjāṣṭakūpeṣu niveśya mārān
ākoṭanaṃ kīlanam ācarantīḥ| (15)

tatrāmī te mantrāḥ| oṃ sumbha nisumbha huṃ huṃ phaṭ| oṃ gṛhṇa gṛhṇa huṃ huṃ phaṭ| oṃ grihṇāpaya grihṇāpaya huṃ huṃ phaṭ| oṃ ānaya ho bhagavān vajra huṃ huṃ phaṭ| atrāṣṭau devyo yathā kākāsyā ulūkāsyā śvānāsyā sūkarāsyā yamadāḍhī yamadūtī yamadaṃṣṭriṇī yamamathanī ceti|

(p 232)

atropadeśaḥ| vāmahastasyāṅguṣṭhatarjanībhyāṃ coṭikāṃ dattvā "oṃ sumbha nisumbha huṃ huṃ phaḍ" ityādimantrān
uccārayan kṛṣṇaharitaraktapītavarṇān pātālabrahmāṇḍavyāpi-
jvalanmahākāyān < vajraprākārān > vāmāvartena pūrvādidikṣu yathākramaṃ niveśayet| pañjarād bahiḥ
etanmantracatuṣṭayaniṣpannāḥ kakasyadicatasro deviḥ,
etanniṣpattikāla eva dakṣiṇāvartenāgneyyāder ubhayamantrakoṇasya raśmisaṃbhūtā yamadāḍhyādicatasro devīḥ paśyet|
etā aṣṭau dvibhujaikavaktrāḥ| atra prastāve nābher adhaḥ śūlākārāḥ, dakṣiṇe vajramudgara dharāḥ, vāme
ātmarūpakīlakahastāḥ| spharaṇayogena gatvā digvidiksthita­sakalavighnavṛndam ānīya hūṃkāraniṣpanneṣv aṣṭasu kūpeṣu svamantrasamānavarṇaprākārasamīpavartiṣu praveṣya
kīlanākoṭana mantroccāraṇapūrvakaṃ vighnavṛndaṃ kīlayitvā koṭayitvā ca prākāreṣu līyamānās taḥ paśyet|

(p 234)

atra kīlanamantro yathā - oṃ gha gha ghātaya ghātaya sarvaduṣṭān phaṭ| oṃ kīlaya kīlaya sarvapāpān phaṭ hūṃ hūṃ hūṃ| vajrakīla vajradhara ājñāpayati| sarvavighnānāṃ kāyavākcittavajraṃ kīlaya hūṃ phaḍ iti| ākoṭanamantro yathā - oṃ vajramudgara vajrakīlākoṭaya hūṃ phaḍ iti|

tatpañjarāntarnivasacchmaśāna­
madhyasthitām ūrdhvaviśālarūpām|
paśyet trikoṇāṃ śaradindugaurāṃ
dharmodayāṃ raktasarojagarbhām|(16)

tatpadmamadhyasthitayo ravīndvor
madhyasthitaṃ visphuradaṃśujālam|
vaṃkārabījaṃ sphuṭavidrumābhaṃ
vibhāvayet spaṣṭataraṃ yathā syāt| (17)

niḥsṛtya bījodbhavaraśmijālāt
kṛtvā janaughān jinabodhibhājaḥ|
tatraiva bīje niveśitāntar­
buddhādikāṃ samparibhāvayed vai| (18)

(p 236)

candrārkabīja prabhavāṃ trinetrāṃ
kāśmīravarṇāṃ dvibhujaikavaktrām|
ālīḍha-m-ākrānta śiraḥkucāgrām
uttānayor bhairavakālarātryoḥ| (19)

utkṣiptavāmasthitapadmabhāṇḍāt
patatpravāhaṃ rudhiraṃ pibantīm|
savajrasavyetara - --
bhūtarjanītarjitaduṣṭavṛndām| (20)

khaṭvāṅgasaṃśobhitavāmabhagāṃ
vilambiraktāktanṛmuṇḍamālām|
nagnāṃ kvaṇannūpurabhūṣitāṅghrīṃ
daṃṣṭrākarālaṃ vadanaṃ vahantīm| (21)

vajreṇa viśvadhvanipūrvakeṇa
krāntottamāṅgāṃ cyutakeśabandhām|
vajrāvalīmadhyavirājamāna­
lalāṭapaṭṭasthitapañcamuṇḍām| (22)

(p 238)

cakrīcalatkuṇḍalacārukaṇṭhi-
samullasadrocakamekhalābhiḥ|
abhyullasanmastakakarṇakaṇṭha­
hastadvayagranthikaṭipradeśām| (23)

sphuradgabhastisthagitatrilokām
ākrāntadehāṃ navayauvanena|
mahāsukhākārarasaikapūrṇaṃ
vārāhikām ātmatanuṃ vidadhyāt| (24)

athātra nābhau hṛdaye ca vaktre
śiraḥ śikhāyāṃ sakaletarāṅge|
mantrais tu ṣaḍbhiḥ kavacaṃ vidhāya|
jñānapraveśaṃ samaye vidadhyāt|(25)

amī te ṣaṇ mantrāḥ - oṃ vaṃ, hāṃ yoṃ, hrīṃ moṃ, hreṃ hrīṃ, huṃ huṃ, phaṭ phaḍ iti| ete
vajravārāhīyāminīmohinīsaṃcālinīsaṃtrāsinīcaṇḍikāsvarūpāḥ
raktanīlaśvetaharitadhūmradhūsaravarṇāś ca|

hṛdisthacakrasthitavaṃmayūkha-
prabhūtapuṣpādibhir arcayitvā|
praveśayet tāṃ samaye nabhaḥsthām|
sarpir yathā sarpiṣi vāri vāri| (26)

(p 240)

jñānasattvapraveśe tu ākarṣaṇapraveśanabandhanatoṣaṇakarāḥ jaḥ hūṃ vaṃ hor iti catvāro mantrā boddhavyāḥ|

mantreṇa sekaṃ dadhato nabhaḥsthān
tathāgatāṃs tān vyavalokya samyak|
śeṣābhiṣekodakabindujātaṃ
vairocanaṃ paśya śironiviṣṭam|(27)

tatrāyaṃ sekamantraḥ:

yathā hi jātamātreṇa snāpitāḥ sarvatathāgatāḥ|
tathā'haṃ snāpayiṣyāmi śuddhaṃ divyena vāriṇā| (27i)

"oṃ sarvatathāgatābhiṣekasamayaśriye hūṃ" iti|

atrāyam upadeśaḥ| hṛdbījaraśminā, aṣṭābhir yoginībhir yathā hityadikaṃ vāriṇetyantaṃ paṭhantībhir īṣadāvarjitapacamṛtabhṛtavāmakarakapālebhyo
nijajñānamṛtavāridhārābhir abhīṣicyamānaṃ mahāsukhamayam ātmānaṃ vibhāvya, śeṣāṃbuniṣpanna<ṃ> śirasi vairocanaṃ dṛṣṭvā, oṃ sarvatathāgatābhiṣeketyādimantram uccārayed iti|

(p 242)

nabhaḥsthadevīr abhipūjayantīr
vārāhikāṃ tāṃ stuvatīr ca vīkṣya|
yad vakṣyamāṇakramasādhitaṃ vai
pīyūṣam āsvādanam asya kuryāt| (28)

gatvā samastāṃ spharaṇena kāṣṭhāṃ
kṛtvā ca sarvaṃ jagadarthakṛtyam|
bīje svamūrtiṃ viśatīḥ prapaśyed
ākhedam evaṃ punar eva kuryāt| (29)

atha svacittaṃ sthiratāṃ vinetuṃ
paśyet susūkṣmāṃ sphuradaṃśurekhām|
nābhisthacandrārkasamudgavarti-
susūkṣmavaṃnādasamucchritā yā| (30)

atropadeśakramalabdhamārgo
vibhāvanīyo'nupalambhayogaḥ|
sattvārthasampādanahetubhūta­
prabhāsvaratvapratilambhahetoḥ| (31)

(p 244)

vibhāvanāyāṃ parijātakhedo|
mantrī japen mantravaraṃ vidhānāt|
vṛkṣeṇa cintāmaṇinopamoktā|
svayaṃ jinair yasya daśākṣarasya| (32)

tato'pi khinno vihared yatheccham|
svadevatāhaṃkṛtim ādadhānaḥ|
itthaṃ japadhyānasadābhiyogāt
ṣaṇmāsataḥ siddhim upaiti yogī| (33)

yo'nārataṃ bhāvayituṃ na śaktaḥ|
so'pi prasidhyed yadi tasya samyak|
pratyūṣamadhyāhnadināvasāna­
saṃdhyākhyakāle kṣaṇabhāvanā syāt| (34)

tatrāyaṃ daśākṣaro hṛdayamantraḥ| oṃ vajravairocanīye svāhā| asya japavidhir yathā, bhāvanāyāṃ khede sati jhaṭiti devatīm adhimucya, tannābhicandre raktavaṃkāraṃ nādaṃ vā dṛṣṭvā, mantram uccārayan, tasmā nādād vā nirgamavāyunā devīsamūhaṃ saṃsphārya, jagadarthaṃ kṛtvā ca punar mantram uccārayan sahaiva mālā sūtrākarṣaṇanyāyena praveśavāyunā tasminn eva bīje nāde vā praveśayen mantrī| evaṃ punaḥ kuryād yāvat khedo bhavatīti|

(p 246)

tatpañjarāntaḥparibhāvitānāṃ
vāyvagnivārikṣitimaṇḍalānām|
svabījajānām uparisthamerau
tathaiva devīm api bhāvayed vā| (35)

prathamo bhāvanākramaḥ| I.

dākinyādicaturdevīś catuṣkaroṭamadhyagāḥ|
kākāsyāṣṭadevīr va, adhikatvena bhāvayet| (36)

vad vā cakratrayāsīna pracaṇḍādivibhāvanām|
samadhikaṃ sudhīḥ kuryād iti syāt pūrṇamaṇḍalam| (37)

mahāsukhacakrasthāṃ vajravārāhīṃ
pūrvottarapaścimadakṣiṇadiksthitābhir
.........mākhaṇḍarohārūpiṇībhiḥ sahitāṃ bhāvayitum icchan-
----- āha -
.....caturdevīś catuṣkaroṭamadhyagā" iti|

(p 248)

tad uktaṃ -
ḍākinī ca tathā lāmā khaṇḍarohā tu rūpiṇī|
nyaset padmadiśaḥ sthāne sarvasiddhipradāyikāḥ| (38)

kṛṣṇā śyāmā raktā gaurā ekavaktrāś caturbhujāḥ|
vāme khāṭvāṅgakapālāḥ dakṣiṇe ḍamarukartrikāḥ| (39)

trinetrā muktakeśāś ca ālīḍhāsanasaṃsthitāḥ|
daṃṣtrākarālavadanāḥ pañcamudrāvibhūṣitāḥ| (40)

vidikṣu catvāro bodhicittakaroṭakāḥ| iti|

ḍākinyādicatuṣṭayaṃ ratnasaṃbhavamudritaṃ boddhavyam|

tatra bhagavatyā hṛdayamantra uktaḥ| upahṛdayamantro yathā -

oṃ sarvabuddhaḍākinīye vajravarṇanīye huṃ huṃ phaṭ svāhā|

aṣṭapadamantras tu yathā -
oṃ namo bhagavati vajravārāhi vaṃ huṃ huṃ phaṭ|

(p 250)

oṃ nama āryaparājite trailokyamāte mahāvidyeśvari huṃ huṃ phaṭ|
oṃ namaḥ sarvabhūtabhayāvahe mahāvajre huṃ huṃ phaṭ|
oṃ namo vajrāsane ajite'parājite vaśaṃkari netrabhrāmiṇi huṃ huṃ phaṭ|
oṃ namaḥ śoṣaṇi roṣaṇi krodhani karālini huṃ huṃ phaṭ|
oṃ namaḥ saṃtrāsani māraṇi suprabhedani parājaye huṃ huṃ phaṭ|
oṃ namo jaye vijaye jambhani mohani huṃ huṃ phaṭ|
oṃ namo vajravārāhi mahāyogini kāmeśvari khage huṃ huṃ phaṭ|

ḍākinyādīnāṃ mantrā yathā| oṃ ḍākinīye huṃ huṃ phaṭ| oṃ lāme huṃ huṃ phaṭ| oṃ khaṇḍarohe huṃ huṃ phaṭ| oṃ rūpiṇīye huṃ huṃ phaṭ|

iti dvitīyo bhāvanākramaḥ| 2|

(p 252)

idānīm eva mahāsukhacakraṃ pūrvottarapaścimadakṣiṇadvāreṣv avasthitābhiḥ kākāsyolūkāsyāśvānāsyāsūkarāsyābhir āgneyanairṛtyavāyavyaiśānakoṇasthitābhir yamadāḍhīyamadūtīyamadaṃṣṭriṇīyamamathanībhiś ca sahitāṃ bhāvayitum icchantaṃ praty āha -

"kākāsyādyaṣṭadevīr vā, adhikatvena bhāvayed" iti|

kākāsyādayaś catasraḥ svanāmamukhāḥ| yamadāḍhyādayas tu manuṣyamukhā dvivarṇās ca| etā aṣṭāv amoghasiddhimudritaḥ, ḍākinyādisamāś ca śavāsanatvaṃ param āsāṃ viśeṣaḥ| tad uktaṃ -

yathā ḍākinījanasya tathā kākāsyādi tu bhedataḥ|
vidiksthās tathā devyo, dvau hi rūpau manoharau| pretāsanā mahāghorāḥ sattvārthakaraṇodyatāḥ| (41)
iti|

(p 254)

āsāṃ mantrā yathā| oṃ kākāsye huṃ huṃ phaṭ| oṃ ulūkāsye huṃ huṃ phaṭ| oṃ śvānāsye huṃ huṃ phaṭ| oṃ sūkarāsye huṃ huṃ phaṭ| oṃ yamadāḍhīye huṃ huṃ phaṭ| oṃ yamadūtīye huṃ huṃ phaṭ| oṃ yamadaṃṣṭriṇīye huṃ huṃ phaṭ| oṃ yamamathanīye huṃ huṃ phaṭ|

iti tṛtīyo bhāvanākramaḥ| 3|

adhunā saṃpūrṇam eva devīcakraṃ bhāvayitum icchantaṃ praty āha -

"yad vetyādi"

cakratrayaśabdena cittacakraṃ vākcakraṃ kāyacakram ucyate|

(p 256)

tatrākāśe meror aṣṭadikṣu cittacakram aṣṭāraṃ nīlavarṇaṃ
nīlavajrāvalīparivṛtaṃ, tasya pūrvottarapaścimadakṣināreṣu
pullīramalayajālandhara-oḍḍiyānārbudākhyeṣu yathākramaṃ
pracaṇḍācaṇḍākṣīprabhāvatīmahānāsā dhyeyāḥ,
āgneyanaiṛtyavāyavyaiśānāreṣu godāvarīrāmeśvaradevīkoṭamālavākhyeṣu
vīramatīkharvarīlaṅkeśvarīdrumacchāyāḥ| iti cittacakram| khecarīṇāṃ saṃgrahaḥ|

tatra bhūmivalaye meror aṣṭadikṣu vākcakram aṣṭāraṃ raktaṃ
raktapadmāvalīparivṛtam| tasya pūrvottarapaścimadakṣiṇāreṣu kāmarūpa-oḍratriśakunikośalākhyeṣu
airāvatīmahābhairavāvāyuvegāsurābhakṣyo bhāvyāḥ,
āgneyanairṛtyavāyavyaiśānāreṣu kaliṅgalaṃpākakāñcīhimālayasaṃjñakeṣu śyāmādevīsubhadrāhayakarṇākhagānanāḥ| iti vākcakram| bhūcarīṇāṃ saṃgrahaḥ|

(p 258)

tato bhūmitale samudravalaye kāyacakram aṣṭāraṃ śuklaṃ śuklacakrāvalīparivṛtam| tasya pūrvottarapaścimadakṣiṇāreṣu pretapurīgṛhadevatāsaurāṣṭrasuvarṇadvīpākhyeṣu cakravegākhaṇḍarohāśauṇḍinīcakravarmiṇyo dhyeyāḥ, āgneyanairṛtyavāyavyaiśānāreṣu nagarasindhumarukulatākhyeṣu suvīrāmahābalācakravartinīmahāvīryāḥ| iti kāyacakram|
pātālavāsinīnāṃ saṃgrahaḥ|

tatra cittavākkāyacakrasthā devyo'nukramāt kṛṣṇā raktāḥ śuklā akṣobhyāmitābhavairocanamudritāś ca, sarvāḥ pracaṇḍādayo devya ekavaktrāś caturbhujāḥ vāme khatvāṅgakapāladharāḥ dakṣiṇe kartriḍamarudharās trinetrā muktakeśā nagnāḥ pañcamudrāvibhūṣitāś ca kaṇṭhāvalambinaraśiroṃālā ālīḍhapadāś ca|

tataḥ pātālatale'gnivāyuvalayamadhye meror aṣṭadikṣu aṣṭasu śmaśāneṣu kākāsyādayo bhāvyāḥ|
sarvāsām eva vajravārāhyādīnāṃ lalāṭe vajramālā|

(p 260)

atha -
devatāhaṃkāralābhāya sarvajñatāptaye tathā
devatāyogato yojyā bodhipākṣikadharmāḥ|
ete punar dharmāḥ saptatriṃśat|

tatra caturviparyāsānāṃ śucisukhanityātmanāṃ pratipakṣatayā catvāry anusmṛtyupasthānāni bhavanti| tad yathā kāyānusmṛtyupasthānaṃ ḍākiṇī, vedanānusmṛtyupasthānaṃ lāmā, dharmānusmṛtyupasthānaṃ khaṇḍarohā, cittānusmṛtyupasthānaṃ rūpiṇī|

gṛhītagrāhi jñānaṃ smṛtiḥ smaraṇaṃ, tasyā upasthānam
upasthāpakaṃ, bahulavacanāt antarbhāvitaṇyarthāt kartari
lyuṭ| tat punaḥ pūrvānubhūtasyopasthāpakatvād
ātmaguṇavismaraṇapratipakṣabhūtam|

bhūtendriyasaṃghātaḥ kāyaḥ, sukhādyanubhavo vedanā, bhūtakoṭir dharmaḥ, pratibhāsamātraṃ cittam| teṣāṃ māyopamatvenānusmaraṇaṃ, tasyopasthāpakaṃ
kāyādyanusmṛtyupasthānam|

(p 262)

catvāra ṛddhipādāḥ| tatra chandarddhipādaḥ pracaṇḍā, vīryarddhipādaś caṇḍāṣī, mīmāṃsārddhipādaḥ prabhāvatī, cittarddhipādo mahānāsā, iti|

saddharmaviṣaye śrutādyabhilāṣaś chandaḥ|

ṛddhiḥ samṛddhiḥ cittasya samādhānaṃ, tasyāḥ pādā aṅgāni ṛddhipādāḥ| chandaś cāsau ṛddhipādaś ceti vigṛhya samāsaḥ|
evaṃ vīryarddhipādādiṣu ca boddhavyam| "ṛty aka," iti prakṛtibhāvād guṇābhāvaḥ| kuśale karmaṇi cetaso'bhyutsāho
vīryaṃ, mīmāṃsātyantavicāraṇā, cittaṃ jñānam|

indati jñānaṃ yasmin sati tad indriyaṃ cakṣurādi| tatsādharmyāt śraddhādikam apīndriyam ucyate| tat pañcavidhaṃ, tad yathā śraddhendriyaṃ vīramatī, vīryendriyaṃ kharvarī, smṛtīndriyaṃ laṅkeśvarī, samādhīndriyaṃ drumacchāyā, prajñendriyam airāvatī|

(p 264)

tatra vīryam uktam| smṛtis coktā| śraddhā tu laukikalokottarāyāṃ samyagdṛṣṭau karmaphalopabhoge ca cittaprasādaḥ| samādhiś cittaikāgratā| heyopādeyasyāvadhārikā buddhiḥ prajñā|

śraddhendriyāśritān dharmān yad udānayaty upaḍhaukayati tad vīryendriyam|
vīryopaḍhaukitasyārthasyāsaṃpramoṣaḥ smṛtiḥ| smṛtīndriyam āśritān dharmān yad abhimukhī karoti tat samādhīndriyaṃ| samādhīndriyeṇaikāgrīkṛtān dharmān yad vidhyati tat prajñendriyam|

indriyāṇy eva taratamādibhedena prakarṣaprāptāni balāny ucyante| tad yathā śraddhābalaṃ mahābhairavā, vīryabalaṃ vāyuvegā, smṛtibalaṃ surābhakṣī, samādhibalaṃ śyāmādevī, prajñābalaṃ subhadrā ceti|

samyag bodher aṅgāni kāraṇāni saṃbodhyaṅgāni| tāni punaḥ sapta, tad yathā samādhisaṃbodhyaṅgaṃ hayakarṇā, vīryasaṃbodhyaṅgaṃ khagānanā, prītisaṃbodhyaṅgaṃ cakravegā, prasrabdhisaṃbodhyaṅgaṃ khaṇḍarohā, dharmapravicayasaṃbodhyaṅgaṃ śauṇḍinī, smṛtisaṃ bodhyaṅgaṃ cakravarmiṇī upekṣā saṃbodhyaṅgaṃ suvīreti|

(p 266)

samādhiś cittaikāgratā| sa cāsau bodhyaṅgaṃ ceti vigṛhya samāsaḥ| evaṃ saṃbodhyaṅgādiṣu boddhavyam| kauśidyānavakāśaṃ vīryam| manaso dharmaikāgratā prītiḥ| ātmātmīyādi vāsanocchedāt kāyavākcittānāṃ kuśale karmaṇi saktatvaṃ prasrabdhiḥ| dharmāṇāṃ nairātmyarūpeṇāvadhāraṇaṃ| dharmapravicayaḥ| sakalasattvārthanimittasaṃbodhipraṇidhānaśrutacintābhāvanāder asaṃpramoṣaḥ smṛtiḥ| audāsīnyacittatopekṣā|

kleśāvaraṇasya pratipakṣabhūtatvād āryāṇi samyagdṛṣṭyādīny aṣṭāṅgāni yasya sa āryāṣṭāṅgo mārgaḥ|
jñeyāvaraṇa prahāṇabhāvanāyai mṛgyate'nviṣyate, iti mārgaḥ| asyāṅgāni yathā samyagdṛṣṭir mahābalā, samyaksaṃkalpaś cakravartinī, samyagvāg mahāvīrya, samyakkarmāntaḥ kākāsyā, samyagājīva ulūkāsyā, samyagvyāyāmaḥ śvānāsyā, samyaksmṛtiḥ sūkarāsyā, samyaksamādhir bhagavatī vajravārāhī|

tatra buddhavākye paramagauravaṃ samyagdṛṣṭiḥ| prārabdhasya kṛtyasyāparityāgaḥ samyaksaṃkalpaḥ| sattvārthāvisaṃvādakaṃ vacanaṃ samyagvāk| daśakuśalānatikrameṇa kṛtyaṃ samyakkarmāntaḥ| nyāyārjitavittenājīvanaṃ samyagājīvaḥ| svaparārthasampannimittaṃ kāyavāṅmanasāṃ karma samyagvyāyāmaḥ| buddhavacanānusmaraṇaṃ samyaksmṛtiḥ| śrivajravārāhīrūpālambanaṃ samyaksamādhiḥ|

(p 268)

rāgādayaḥ| samyak prahīyante ebhir iti kṛtvā samyakprahāṇāni catvāri, tad yathā anutpannānāṃ kuśalānāṃ dharmāṇām utpādanaṃ yamadāḍhī, utpannānāṃ kuśalānāṃ dharmāṇāṃ rakṣaṇaṃ yamadūtī| utpannānām akuśalānāṃ dharmāṇāṃ prahāṇam yamadaṃṣṭriṇī, anutpannānām akuśalānāṃ dharmāṇām anutpādanaṃ yamamathanī ceti|

athātaḥ sampravakṣyāmi kāyamanḍalam uttamam|
pīṭhādikramayogena daśabhūmiviśuddhitaḥ| (42)

pu jā o a go rā de mā kā o tri ko ka la kā hi pre gṛ sau su na si ma ku| ity āgamaḥ| atrārthaḥ, pullīramalayādīnām ādyākṣarāṇi -ityādīni sānusvārāṇy uccāryante|
puṃkārādyakṣarapariṇatāni agre śūnyāni cakrāṇi, pullīramalayādīni pīṭhādisthānāni śiraḥprabhṛtīni jhaṭiti boddhavyāni| teṣu śiraḥprabhṛtiṣv avasthitā nāḍyaḥ, pracaṇḍādidevatāpariṇāmeṇa vyavasthitā bhāvyā iti|

(p 270)

pullīramalaye caṇḍāṃ prapūrvāṃ śirasi sthitām|
jālandhare śikhāyāṃ tu caṇḍākṣīṃ paribhāvayet| (43)

dakṣiṇakarṇato dhyāyād oḍḍiyāne prabhāvatīm|
arbude śirasaḥ pṛṣṭhe mahānāsāṃ vibhāvayet| (44)

iti pīṭhaṃ pramuditā bhūmiḥ|

vāme godāvarī karṇe vīramatīm vicintayet|
rāmeśvare ca bhrūmadhye kharvarīṃ paśya saṃsthitām|
cakṣurdvaye ca devīṇāṃ koṭe laṅkeśvarīm imām| (45)

skandhadvaye samākhyātaṃ mālavadeśasaṃjñakam|
tatra vai cintayet devīṃ drumaccāyeti nāmikām| (46)

(p 272)

ity upapīṭhaṃ vimalā bhūmīḥ|

kakṣayoḥ kāmarūpe tu dhyāyād airāvatīm imām|
oḍre stanadvaye devīṃ mahābhairavikāṃ tathā| (47)

iti kṣetraṃ prabhākarī bhūmiḥ|

nābhau triśakunau paśyed vāyuvegāṃ sphuraddyutim|
kośale nāsikāgre tu surābhakṣīm imāṃ tathā| (48)

ity upakṣetram arciṣmatī bhūmiḥ|

kaliṅge vadane devīṃ śyāmākhyāṃ tu vibhāvayet|
lampāke kaṇṭhadeśe tu subhadrāṃ devatīṃ tathā|(49)

iti chandoho'bhimukhī bhūmiḥ|

kāñcyāṃ tu hṛdaye devīṃ hayakarṇām vibhāvayet|
meḍhre himālaye sthāne khagānanām imāṃ tathā| (50)

iti upacchandoḥ sudurjayā bhūmiḥ|

pretapuryāṃ smarel liṅge cakravegāṃ lasaddyutim|
yā gṛhadevatā tasyāṃ gude syāt khaṇḍarohikā| (51)

(p 274)

iti melāpako dūraṅgamā bhūmiḥ|

nagare'ṅgulikāsv eṣā suvīrā nāma yoginī|
sindhau tatpādayoḥ pṛṣṭhe yoginīṃ tāṃ mahābalām| (52)

iti śmaśānaṃ sādhumatī bhūmiḥ|

marāv aṅguṣṭhayor dhyāyād yoginīṃ cakravartinīm|
kulatāyāṃ mahāvīryā jānudvaye matā tathā| (53)

ity upaśmaśānaṃ dharmameghā bhūmiḥ|

kākāsyādyā mukhe nābhau liṅge gude kramāt sthitāḥ|
ūrṇākarṇākṣināse tu yamadāḍhyādayas tathā| (55)

(p 276)

ḍākinyādyāś caturdevyo hṛdayam āśritya saṃsthitāḥ|
iti saṃpūrṇaṃ sadā bhāvyaṃ kāyamaṇḍalam uttamam| (56)

bāhye piṭhādiṣu nadyā yathā toyena poṣaṇam kurvanti tathā dehe nadyo śravantyo nakhādikaṃ poṣayanti| bāhye vajrapīṭhaṃ mahābodhisthānaṃ, nirañjanā nadī, dehe tu mahāsukhacakraṃ vajrapīṭham avadhūti nirañjaneti matam|

idānīṃ devatānāṃ mantrā ucyante| tatra vajravārāhyā hṛdayopahṛdayāṣṭapadamantrā uktaḥ| mūlamantras tv asyāḥ kathyate:

oṃ namo bhagavati vajravārāhi vaṃ - aparājite trailokyamāte mahāvidyeśvari - sarvabhūtabhayāvahe mahāvajre - vajrāsani
ajite'parājite vaśaṃkari netrabhrāmiṇi - śoṣaṇi roṣaṇi krodhani karālini - saṃtrāsani māraṇi suprabhedani parājaye - jaye vijaye jambhani stambhani mohani -
vajravārāhi mahāyogini kāmeśvari khage -

(p 278)

prottuṅge, hana hana prāṇān, kiṅi kiṅi khiṅkhiṇi khiṅkhiṇi dhuna dhuna vajrahaste śoṣaya śoṣaya vajrakhatvāṅgakāpaladhāriṇi mahāpiśitamāṃsāśini manuṣāntraprāvṛte sāṃnidhya naraśiromālāgrathitadhāriṇi, sumbhanisumbhe, hana hana pāpaṃ mama sarvasattvānāṃ ca, sarvapaśūnāṃ mahāmāṃsacchedani krodhamūrte daṃṣṭrākarālini mahāmudre śriherukadevasyāgramahiṣi sahasragrīve sahasrabāhave śatasahasrānane jvalitatejase jvālāmukhi piṅgalalocane vajraśarīre vajrāsane mili mili timili timili he he he he huṃ huṃ kha kha dhu dhu ru ru, dhuru dhuru muru muru advaite mahāyogini paṭhitasiddhe oṃ dhraṃ he he ha ha bhīme hasa hasa hā hā ho ho

(p 280)

hūṃ hūṃ trailokyavināśini śatasahasrakoṭitathāgataparivāre hūṃ hūṃ hūṃ phaṭ phaṭ siṃharūpe khaḥ gajarūpe āḥ trailokyodare mahāsamudramekhale grasa grasa hūṃ hūṃ phaṭ phaṭ vīrādvaite huṃ huṃ hā hā mahāpaśumohani, mahāyogeśvarī tvaṃ, ḍākini sarvalokānāṃ vandani sadyaḥpratyayakāriṇi hūṃ hūṃ phaṭ bhūtatrāsani
mahāvīre paramasiddhayogeśvari phaṭ hūṃ hūṃ hūṃ phaṭ svāhā|

ḍākinyādīnāṃ mantrā uktāḥ, kākāsyādīnāṃ cāṣṭānām, pracaṇḍādīnāṃ tu kuliśapadakrameṇa mantrāḥ, yathā -

oṃ kara kara pracaṇḍe huṃ hūṃ phaṭ| oṃ kuru kuru
caṇḍākṣīye huṃ hūṃ phaṭ| oṃ bandha bandha prabhāvatīye

(p 282)

huṃ hūṃ phaṭ| oṃ trāsaya trāsaya mahānāśe huṃ hūṃ phaṭ| oṃ kṣobhaya kṣobhaya vīramatīye huṃ hūṃ phaṭ| oṃ hreṃ hreṃ kharvarīye huṃ hūṃ phaṭ| oṃ hraḥ hraḥ laṅkeśvarīye huṃ hūṃ phaṭ| oṃ pheṃ pheṃ drumacchāye huṃ hūṃ phaṭ| oṃ phaṭ phaṭ airāvatīye huṃ hūṃ phaṭ| oṃ daha daha mahābhairavīye huṃ hūṃ phaṭ| oṃ paca paca vāyuvege huṃ hūṃ phaṭ| oṃ bhakṣa bhakṣa vasa rudhirāntramālāvalambini surābhakṣīye huṃ hūṃ phaṭ| oṃ grihṇa grihṇa saptapātālagatabhujaṅgaṃ sarpaṃ vā tarjaya tarjaya śyāmādevīye huṃ hūṃ phaṭ| oṃ ākaḍḍa ākaḍḍa subhadre huṃ hūṃ phaṭ| oṃ hrīṃ hrīṃ hayakarṇe huṃ hūṃ phaṭ| oṃ jloṃ jloṃ khagānane huṃ hūṃ phaṭ| oṃ kṣyāṃ kṣyāṃ cakravege huṃ hūṃ phaṭ| oṃ hāṃ hāṃ khaṇḍarohe huṃ hūṃ phaṭ| oṃ hiṃ hiṃ śauṇḍinīye huṃ hūṃ phaṭ| oṃ huṃ hūṃ cakravarmiṇīye huṃ hūṃ phaṭ| oṃ kili kili suvīre huṃ hūṃ phaṭ| oṃ sili sili mahābale huṃ hūṃ phaṭ| oṃ cili

(p 284)

cili cakravartinīye huṃ hūṃ phaṭ| oṃ dhili dhili mahāvīrye huṃ hūṃ phaṭ|

atra pracaṇḍādimantreṣu prathamo hūṃkāro hrasvaḥ, dvitīyo dīrghaḥ| etac ca gurūpadeśād boddhavyam| bhavyādimatena tu "oṃ pracaṇḍe huṃ huṃ phaṭ, oṃ caṇḍākṣi huṃ huṃ phaṭ" ityādi ca āsāṃ mantrā iti vakṣyate, tathā hi -

svanāmoccāraṇaṃ mantrāṇāṃ huṃhuṃphaṭkārayojitam|

ity asyāgamasyāyam arthas tair upadarśitaḥ| āsāṃ yoginīnāṃ svanāmamantraḥ| ādau paramaoṃkāraḥ, ante ca huṃhuṃphaṭkāraḥ kārya, iti svanāmetyādinā darśitam|

iti cathurtho bhāvanākramaḥ|

pūjādividhayaḥ sarve ye kecid āgamoditāḥ|
balipradānapūrvās te kartavyāḥ siddhikāṅkṣibhiḥ| (57)

devatāyogayuktena balir deyo yato mataḥ|
tasmāt tadyogataḥ paścād balir eṣa nigadyate| (58)

(p 286)

tatra balyamṛtāsvādanam ucyate, tad yathā -

kṛṣṇayaṃkārasaṃbhūtaṃ dhanvābhaṃ vāyumaṇḍalam|
raktam asyopari madhye raṃjātaṃ vahnimaṇḍalam| (59)

tasyopari sthitaṃ śuklam āḥkārajaṃ karoṭakam|
ākrāntakaṃtrayodbhūtatrimuṇḍakṛtacullikam| (60)

pañcāmṛtādi oṃādibījajaṃ tadadhiṣṭhitam|
tadrūpeṇa karoṭasthaṃ raktādyaṃ ca vicintayet| (61)

oṃādīti: oṃ āṃ jrīṃ khaṃ hūṃ lāṃ māṃ pāṃ tāṃ iti pañcatathāgatacaturdevīnāṃ bījāni|

vāyūddīptāgnitāpena vilīnaṃ tatra bījajam|
vīkṣya tad dāḍimīpuṣpavarṇena sadṛśa dyutim| (62)

(p 288)

tato hūṃbhavakhaṭvāṅge sudhātmādhomukhe site|
vilīne śuklaśītalaṃ dravaṃ tasyāvalokayet| (63)

tasyopary ālikālīnāṃ pariṇāmasamudbhavāt|
oṃ āḥ hūṃ ity ato mantrāt kramoparyuparisthitāt| (64)

spharitvā devatācakraṃ kṛtvā sattvaprayojanam|
vilīya tryakṣare viṣṭaṃ tryakṣaraṃ cāmṛte tathā| (65)

tam amṛtaṃ dravaṃ paśyet tryakṣaraiḥ samadhiṣṭhitam|
niṣpādite tasmin baliṃ dadyāt vidhināmunā| (66)

jvālāmudrā phetkārābhayām ānītaṃ devatācakram arghādipuraḥsaraṃ pūjayitvā -

anyonyānugatāḥ sarvadharmāḥ parasparānupraviṣṭāḥ sarvadharmāḥ hūṃ

(p 290)

iti mantrapāṭhapūrvakaṃ candrasūryārūḍhahūṃkāradvaya­
pariṇāmeṇa vajrāñjalikṛtakaratale amṛtabhāṇḍam avasthāpya dhyātvā vā abhimatasiddhyarthaṃ paṭhed idam -

devyaḥ pramāṇaṃ samayaḥ pramāṇaṃ taduktavācaś ca paraṃ pramāṇam|
etena satyena bhaveyur etā devyo mamānugrahahetubhūtā<ḥ>|

iti| tataḥ pūjyapūjāpūjakān abhedena paśyet| pūrvādidikṣu vāmenāvartena vidikṣv agnikoṇam ārabhya dakṣiṇenāvartena bhāṇḍam bhrāmayan hūṃbhavavajrajihvānāṃ devatānāṃ mantradvayaṃ paṭhaṃs tad amṛtam upaḍhaukayet|

tatrāyam mantraḥ -

oṃ kara kara, kuru kuru, bandha bandha, trāsaya trāsaya,
kṣobhaya kṣobhaya, hrauṃ hrauṃ, hraḥ hraḥ, pheṃ pheṃ, phaṭ phaṭ, daha daha, paca paca, bhakṣa bhakṣa
vasarudhirāntramālāvalambini, grihṇa grihṇa

(p 292)

saptapātālagatabhujaṅgaṃ sarpam vā tarjaya tarjaya, ākaḍḍa ākaḍḍa, hrīṃ hrīṃ, jloṃ jloṃ, kṣmāṃ kṣmāṃ, hāṃ hāṃ, hiṃ hiṃ, , kili kili, sili sili, ḍhili ḍhili, dhili dhili, hūṃ hūṃ phaṭ

iti| ayam mantra ekavāram paṭhitavyaḥ|

tad anu ca -

oṃ vajrāralli hoḥ jaḥ hūṃ vaṃ hoḥ, vajraḍākinyaḥ samayas tvaṃ dṛśya hoḥ|

ity ayaṃ mantra| ekadvitricatuḥpañcavārān uccārya ḍhaukayed amṛtam| tata ācamanādikaṃ kṛtvābhimatasiddhyarthaṃ ślokam idaṃ paṭhet -

bhavaśamasamasaṅga bhagnasaṃkalpabhaṅgāḥ
kham iva sakalabhāvaṃ bhāvato vīkṣamāṇāḥ|
gurutarakaruṇāmbhaḥ sphītacittāmbunāthāḥ
kuruta kuruta devyo mayy atīvānukampām| (69)

(p 294)

iti|

tato'ṣṭaśmaśānasthitadikpālādīnāṃ dikṣu vidikṣu ca pūrvavat bhrāmayan mantraṃ dvitrivārān paṭhann upaḍhaukayed amṛtam|
tatrāyam mantraḥ -

oṃ kha kha khāhi khāhi sarvayakṣarākṣasabhūtapretapiśāconmādāpasmāraḍākaḍākinyādaya imaṃ baliṃ gṛhṇantu samayaṃ rakṣantu mama sarvasiddhiṃ prayacchantu yathaivaṃ yatheṣṭaṃ bhuñjatha pibatha jighratha mātikramatha mama sarvākāratayā satsukhavivṛddhaye sahāyakā bhavantu hūṃ hūṃ phaṭ svāhā|

iti dikpālāḥ saṃtuṣṭāḥ santo bhāvakasya siddhiṃ dadato draṣṭavyāḥ|

tad anu teṣāṃ samudāyena tāmbulādikaṃ dattvā cchomakahastena saṃcchomya vāmena nyūnādhikavidhiparipūraṇārthaṃ ghaṇṭāṃ vādayan pūrvaṃ paṭhen mantram amuṃ -

oṃ vajraheruka samayam anupālaya, herukatvenopatiṣṭha, dṛḍho me bhava, sutoṣyo me bhava, supoṣyo me bhava, anurakto me bhava, sarvasiddhiṃ me prayaccha, sarvakarmasu ca me cittaṃ śreyaḥ kuru hūṃ, ha ha ha ha hoḥ bhagavan vajraheruka mā me muñca, heruko bhava mahāsamayasattva āḥ hūṃ phaṭ

(p 296)

iti| tataḥ oṃ yogaśuddhāḥ sarvadharmāḥ yogaśuddho'ham iti paṭhan kamalāvartamudrayā saṃtoṣya tanmudropasaṃhāreṇāliṅganābhinayaṃ
kṛtvānāmikāṅguṣṭhacchoṭikādānapūrvakam, oṃ mur iti mantraṃ paṭhan visarjya tac cakram ātmani praveśayet|

atha bāhyapūjāvidhir ucyate| prātar utthāya svadevatāyogavān yogī śucipradeśe vāmahastaṃ dattvā oṃ sumbha nisumbhetyādimantracatuṣṭayam uccārya
pañcamṛtasugandhādivaṭikayā pañcamṛtādyabhāve'nyatamamiśritayā vā gomayamiśritayā vā madhyavartulaṃ trikoṇaṃ maṇḍalaṃ kṛtvā
tanmadhyāvasthitaraktakariṇikāyāṃ hṛdayanirgataṃ vaṃkāram avasthāpya tadbījaraśmibhir jñānasvabhāvāṃ bhagavatīm ānīya vaṃkāre praveśya tatpariṇatāṃ bhagavatiṃ paśyet|

tato hṛdbījavinirgatapuṣpādyaiḥ saṃpūjya yathāvidhiśodhita vāmakareṇa oṃ āḥ hūṃ iti mantram uccārayan puṣpaṃ dadyāt tad anu hṛdayopahṛdayāṣṭapadaiś ca puṣpaṃ dadyāt| tad anu

(p 298)

śmaśānasthitadikpālādikaṃ tryakṣareṇa saṃpūjya nāmavidarbhitena pūjayet|

tato vāmakaravinyastānāṃ devatānāṃ tattatsthāneṣu tattanmantreṇa vakṣyamāṇena oṃ ha ityādinā puṣpaṃ dadyāt|
­
pūrvakaṃ maṇḍale prakṣipya śirasi puṣpañjaliṃ baddhvā vāmakaragataṃ devatācakram ātmani praveśayet|

tato hṛdayāṣṭapadamantrair anyaiś ca stotraiḥ stutiṃ ca
kṛtvā pāpadeśanādikaṃ dhyānajapapraṇidhānādikaṃ ca kṛtvā -

nyūnādhikavidhicchidrapūraṇārthaṃ śatākṣaramantraṃ paṭhet| tad anu oṃ yogaśuddhāḥ sarvadharmā yogaśuddho'ham
iti mantrapāṭhapūrvakaṃ kamalāvartamudrayā saṃtoṣya tanmudropasaṃhāreṇāliṅganābhinayaṃ kṛtvā cchoṭikāṃ ca dattvā bhūmiṃ spṛśan oṃ mur iti mantreṇa visṛjya tāṃ devatīm ātmani praveśayet| tato maṇḍalarekhāṃ lumped iti|

(p 300)

evam anayā diśā dvitīyādibhāvanākrameṣu devatīnāṃ pūjākramaḥ svayam ūhanīyaḥ|

atha hastapūjāvidhir ucyate| gaṇamaṇḍalādau sveṣṭadevatāyukto mantrī vāmahastavṛddhātarjjanī madhyamānāmikākaniṣṭhāsu nakheṣu ṣaṭsu yathākramaṃ vajrasattvavairocanāmitābhākṣo­
bhyaratnasambhavāmoghasiddhirūpān śuklasitaraktakṛṣṇapītaśyāmavarṇān|

oṃ ha, nama hi, svāhā huṃ, vauṣaṭ he, huṃ huṃ ho, phaṭ haṃ

iti mantrān nyaset| karodare tu jhaṭiti niṣpannaṃ raktaṃ pañcadalakamalaṃ dhyātvā karṇikāmadhye vajravārāhīsvarūpaṃ raktaṃ "oṃ vaṃ" iti < bījaṃ> paśyet|
pūrvottarapaścimadakṣiṇakoṇadaleṣu yathākramaṃ yāminīmohinīsaṃcālinīsaṃtrāsinīcaṇḍikāsvarūpāṇi nīlaśuklapītaharitadhūmradhūsaravarṇāni -

(p 302)

haṃ yoṃ, hrīṃ moṃ, hreṃ hrīṃ, huṃ huṃ, phaṭ phaṭ

iti bījāni paśyet| etatkarasthabījākṣarapratibimbaṃ tricakraṃ vādhaḥ karapṛṣṭhe parisphuvaṃ paśyet|

tataḥ karagatāni sakala bījākṣarāṇi dravadravyeṇa mrakṣayitvā karatalaṃ sarvayoginībhir adhiṣṭhitaṃ dhyātvā taddravādidravyaṃ tryakṣareṇāṣṭapadamantreṇa vā dadyāt|

tataḥ saṃpūjya nyūnādhikavidhicchidrapūraṇārthaṃ śatākṣaramantraṃ paṭhitvā vajrayoginyā adhiṣṭhānārtham

devyaḥ pramāṇaṃ samayaḥ pramāṇam|

ityādinādhyeṣya tatkaragatadravyam aparadravye pātre vā sthāpayitvā, hastalagnena dravyeṇa vāmānāmikāgṛhītena
hṛjjihvāśirāṃsi hūṃ āḥ oṃ ity uccārya mrakṣayaṃs taddevatāvṛndam ātmani praviṣṭam adhimuñced iti| eṣa tu vidhiḥ saṃcāratantrokto boddhavyaḥ|

(p 304)

athavā pūrvoktavidhiśodhitavāmakarasyānāmikayā yathāśodhitamadanena sahitayā trikoṇaṃ vāmāvartena bhūmau maṇḍalakaṃ kṛtvā tanmadhye hṛdayavinirgatabījaniṣpannāṃ vajravārāhīm aṣṭaśmaśānaśobhitāṃ dṛṣṭvā etasyai pañcāmṛtādirūpeṇa niṣpāditaṃ khādyādikaṃ tryakṣareṇāṣtapadamantreṇa vā ḍhaukayitvā padmabhāṇḍādigatadravyam amṛtāyitaṃ madanaṃ vṛddhānāmikābhyāṃ gṛhītvā bhagavatīṃ tryakṣaramantrahṛdayopahṛdayāṣṭapadamantraiḥ saṃtarpayet| śmaśānadevatās tryakṣareṇa tarpayet|

evaṃ saṃpūjya nyūnadhikavidhicchidrapūraṇarthaṃ śatākṣaramantraṃ paṭhitvā devatādhiṣṭhānārthaṃ pūrvavad adhyeṣya ca yogaśuddhāḥ sarvadharmā yogaśuddho'ham iti paṭhan kamalāvartamudrayā saṃtoṣya mudropasaṃhāreṇaliṅganābhinayapūrvakaṃ tricchoṭikābhir oṃ mur iti visṛjya devatām ātmani praveśayet| tato bhūmigatamadanaṃ vāmānāmikayā gṛhītvā hṛjjihvāśirāṃsi hūṃ āḥ oṃ ity uccārya mrakṣayet| karagatam api devatācakram ātmani praviṣṭam avalokayed iti|

(p 306)

evam anayā diśā dvitīyādibhāvanākrameṣu svasvamantrair devatāḥ pūjayed iti|

tad anu śuklahūṃkārapariṇataśuklavajrajihvāṃ dakṣiṇahastasruvetarāhutiḥ svanābhikamale karṇikāvyavasthitāṃ jvālāmālākulāṃ devīṃ juhuyād ityadhyātmahomavidhiḥ|

tad anu -

oṃ āḥ ucchiṣṭavajrādhitiṣṭhemaṃ baliṃ hūṃ hūṃ hūṃ phaṭ svāhā,

iti mantreṇocchiṣṭabalim adhisthāpayet bahir gatveti|

(p 308)

idānīṃ prāguddiṣṭaṃ śmaśānam ucyate -

prācyām udīcyāṃ varuṇānvitāyāṃ
yāmeśvarāyāṃ diśi vai śmaśānam|
caṇḍogranāmātha ca gahvaraṃ ca
karaṅkakākhyaṃ ca subhīṣaṇaṃ ca| (70)

eṣu śmaśāneṣu śirīṣabodhī
kaṅkelicūtau kramato drumāḥ syuḥ|
indraḥ kubero varuṇo yamaś ca|
prācyādikoṇe patayo'nubodhyāḥ| (71)

śrīvāsukis takṣakasaṃjñakaś ca|
karkoṭapadmāv iha santi nāgāḥ|
meghās tv amī garjitaghūrṇitau ca
ghoras tathāvartakaśabdavācyaḥ| (72)

īśānavaiśvānarajātudhāna -
prabhañjanānām atha koṇakeṣu|
caturṣu catvāry atibhīṣaṇāni
kramāc chmaśānāni vasanty amūni| (73)

(p 310)

aṭṭaṭṭahāsadhvanivācyam ekaṃ
lakṣmīvanaṃ nāma tathā dvitīyam|
ghorāndhakāraṃ ca yathārthanāma
kilāravākhyaṃ kila śabdapurvaṃ| (74)

vṛkṣāḥ krameṇa trivaṭaḥ karañjaḥ
śrimallatāparkaṭir arjunaś ca|
īśānavaiśvānarajātudhāna-
prabhañjanān koṇapatīn pratīhi| (75)

nāgās tu padmo mahatā viśiṣṭo
hulur dvir uktaḥ kulikaś ca śaṃkhaḥ
eko ghano dvau prapurāṇavarṣau
caṇḍaś caturtho jaladāḥ syur ete| (76)

idaṃ vidhāyopacitaṃ madīyaṃ
puṇyaṃ śaraccandramarīcigauram|
tenāhatāśeṣavikalpadoṣāḥ
śrīvajradevīpadavīṃ labhantām| (77)

śrivajravārāhīsādhanaṃ samāptam| kṛtir iyaṃ paṇḍitamahopādhyāyaśrī-umāpatidevapādānām iti|

(p 312)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project