Digital Sanskrit Buddhist Canon

11 abhiratilokadhātvādānaṃ tathāgatākṣobhyasandarśanaṃ ca

Technical Details
11 abhiratilokadhātvādānaṃ tathāgatākṣobhyasandarśanaṃ ca



atha bhagavāllicchavi vimalakīrtimetadavocat-"kulaputra, yadā tathāgataṃ draṣṭumicchasi, tadā kathaṃ paśyasi tathāgatam ?" evamāmantrayate sma | licchavirvimalakīrtibhagavantametadavocat-

"bhagavan, yadā'haṃ tathāgataṃ draṣṭukāmaḥ, tadādhruvaṃ tathāgatādarśanena ( taṃ ) paśyāmi | ( tathāgataṃ ) pūrvāntādanutpannaṃ cāparāntamagacchantaṃca pratyutpanne'dhvanyapyapratiṣṭhitaṃ paśyāmi | tat kasya hetoḥ ?

"( tathāgato ) rūpatathatāsvabhāvaśca rūpāpagataḥ, vedanā-........ saṃjñā ...... saṃskāra........vijñānatathatā svabhāvaśca vijñānāpagataḥ | caturdhātvapratiṣṭhitas ( tathāgata ) ākāśadhātusamaḥ, ṣaḍāyatanānutpannaḥ, cakṣuḥ śrotraghrāṇajihvākāyamanomārgasamatikrāntaḥ | ( tathāgatas- ) traidhātukāsaṃkīrṇaḥ, malatrayarahitaḥ, vimokṣatrayānugataḥ, trividyāprāptaḥ, apratilabdha(śca) sampratilabdhaḥ |



" sa ) sarvadharmeṣvaśleṣaniṣṭhāgataḥ, bhūtakoṭyapagataḥ, tathatāsupratiṣṭhitaḥ so'nyonyavigataḥ | ( tathāgato ) hetvanutpādito'pratyayapratibaddhaḥ, lakṣaṇāpagataḥ, asalakṣaṇaḥ, na caikalakṣaṇo na ca bhinnalakṣaṇaḥ, akalpitaḥ, asaṃkalpitaḥ, avikalpitaḥ | (tathāgataḥ) pāre nāsti, apāre ca nāsti, nāsti madhye'pi; iha vā tena vā tatra vā'nyatra vā nāsti | vijñānena (so)'jñātavyaḥ, vijñānasthānannāsti; ( sa) na ca tamo na cālokaḥ |



"( tathāgato ) nāmāpagato nimittāpagataḥ, ( sa ) nāsti durvalo vā balavān vā, na ca deśastho na ca pakṣasthitaḥ, kuśalākuśalāpagataḥ, saṃskṛtāsaṃskṛtāpagataḥ, kaścidabhilāpyo'rtho nāsti; dānamātsaryaśīladauḥ śīlyakṣāntivyāpādavīryakausīdyadhyānauddhatyaprajñādauṣprajñāsu( so )'nabhilāpyaḥ | ( tathāgato ) nāsti satyaṃ vā mṛṣā vā'vadhāraṇaṃ vā'anavadhāraṇaṃ vā, na ca jagadvidhirna ca jagadabidhiḥ, sarvavādacaryā'tyantasamucchinnaḥ | (sa) kṣetrabhāvo vā kṣetrābhāvo vā nāsti, na ca dakṣiṇīyo na ca dānānupabhogaḥ, na grāhitavyaṃ vā spṛśeyaṃ vā nimittaṃ vā | (so)'saṃkṛtaḥ, saṃkhyāvigataḥ, samatāsamaḥ, dharmatāsamāsamaḥ, atulyavīryaḥ, tulanāsamatikrāntaḥ, gamanaṃ vā, āpannaṃ vā, samatikrāntaṃ vā (sa) nāsti |

"(tathāgato)'dṛṣṭaḥ, aśrutaḥ, amataḥ, avijñātaḥ, sarvagranthāpagataḥ, sarvajñajñānasamatāprāptaḥ, sarvadharmasama(tā)nirviśeṣaprāptaḥ, sarvatra niravadyaḥ, akiñcinaḥ, kaṣāyarahitaḥ, akalpaḥ, avikalpaḥ, akṛtaḥ, anutpannaḥ, ajātaḥ, abhūtaḥ, asaṃbhūtaḥ; abhāvī, anabhāvī, abhayaḥ, anālayaḥ; aśokaḥ anānandaḥ, ataraṃgaḥ, sarvavyavahāranirdeśāvaktavyaḥ |

"tathāgatakāyo hi, bhagavan, īdṛśaḥ; sa evaṃ draṣṭavyaḥ | ya evaṃ paśyati, samyak paśyati saḥ | yo'nyathā paśyati, sa mithyā paśyati" |

tata āyuṣmāṃśāriputro bhagavantametadavocat-"sa kulaputro vimalakīrtiḥ, bhagavan, kasmādbuddhakṣetrāccyutvā, asmin buddhakṣetra āgataḥ ?" bhagavānāmantrayate sma-"śāriputra, imaṃ satpuruṣaṃ 'tvaṃ kasmāccyutvā, iha jāta ?' iti pṛccha" | tata āyuṣmāṃśāriputro licchavi vimalakīrtimetadavocat-"kulaputra, tvaṃ kasmāccyutvā, iha jātaḥ ?" vimalakīrtirāha-



"yaḥ sthavireṇa sākṣātkṛtadharmaḥ, kiṃ tasmiścyutyutpattī staḥkecit ?" āha-"tasmin dharme keciccyutyutpattī na staḥ" | āha-"bhadanta śāriputra, sarveṣu dharmeṣvevameva cyutyuttyapagateṣu, kasmādevaṃ ' tvaṃ kasmāccyutvā, iha jāta ?' iti manyase ? bhadanta śāriputra, māyākāranirmitau cet strīṃ vā puruṣaṃ vā 'tvaṃ kasmāccyutvā, iha jāta ?' iti pṛcchet , tatsamādhānaṃ kim ( abhaviṣyat ) ?" āha-"nirmāṇañceccyutyutpattyapagataṃ, tat kiṃ vyasarjayiṣyat ?" āha-"bhadanta śāriputra, nanu na 'sarvadharmā nirmāṇasvabhāvā' iti tathāgatenā'khyātam ?" āha-"tat tatheti, kulaputra" | āha-"sarveṣu dharmeṣu, bhadanta śāriputra, nirmāṇasvabhāveṣu, kasmādidaṃ 'tvaṃ kasmāccyutvā, iha jāta ?' iti manyase ? bhadanta śāriputra, cyutirnāmābhisaṃskārasaṃvarta lakṣaṇā; utpattirnāma-sā'bhisaṃskārasantatilakṣaṇā | tato bodhisattvo yadyapi mriyate, kuśalamūlābhisaṃskāranna kṣapayati | sa yadyapi jāyate, akuśalasantatinna pratisandadhāti" |

atha bhagavānāayuṣmantaṃ śāriputrametadavocat--"śāriputra, ayaṃ satpuruṣa ihā'gatobhiratilokadhātorakṣobhyasya tathāgatasyāntikāt" | āha-"āścaryam, bhagavan, ( yathā ) 'yaṃ satpuruṣaḥ, etāvadviśuddhabuddhakṣetrādāgato ( 'smin ) bahulātyayaduṣṭe buddhakṣetre'bhinandati" | tato licchavirvimalakīrtirabravīt-

"śāriputra, tat ki manyase ? sūryaprabhāsāḥ kimandhakārasahitāḥ ?" āha-"no hīdaṃ, kulaputra" | "nanu tau na sahitau ?" āha-"tau, kulaputra, asahitau | sūryamaṇḍala abhyudgatamātre, sarvāndhakārā vigacchanti" | āha-"kasmājjambudvīpe sūrya udayati ?" āha-"tadhyālokakaraṇārthaṃcāndhakārāpakarṣaṇārtham" | āha-"evameva, bhadanta śāriputra, bodhisattvaḥ sattvapariśodhanārthaṃ ca jñānā'lokakaraṇārtha ca mahā'ndhakārāpakarṣaṇārtha saṃcintyāpariśuddhakṣetreṣu jāyate | kleśaiḥ sārdhanna virahati, sarvasattvānāṃ tu kleśāndhakāraṃ vinodayati" |

tataḥ sarvāsāṃ tāsāṃ parṣadāṃ 'sā'bhiratilokadhātuśca so'kṣobhyastathāgataśca te bodhisattvāśca te mahāśrāvakā asmābhirdraṣṭavyā' iti bhāvanā'bhūt |



atha bhagavān sarvāsāṃ tāsāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya, licchavi vimalakīrtimetadavocat--"kulaputra, iyaṃ hi parṣattāmabhiratilokadhātuṃ cākṣobhyaṃ tathāgataṃ draṣṭumicchati; tena tasyai parṣade deśaya" | atha licchavaye vimalakīrtaya evaṃ bhavati sma-

"asmāt siṃhāsanād anutthāya, tāmabhiratilokadhātuṃ ca bodhisattvānām anekaśatasahasrāṇi ca sacakravāḍa parvataparivṛtabhavanān devanāgayakṣagandharvāsurāṃśca ( tāṃ lokadhātuṃ ) sanadītaḍāgotsasarassamudraparikhāṃ ca sasumerugiryalpaharmyā ca sacandrasūryatārakāṃ ca sadevanāgayakṣagandharvasthānāṃ ca sabrahmabhavanaparivārāṃ ca sagrāmanagaranigamajanapadarāṣṭranaranarīgṛhāṃ ca sabodhisattvaśrāvakaparṣadaṃ cākṣobhyasya tathāgatasya bodhivṛkṣaṃ cāpi parṣatsāgare niṣaṇṇaṃ ca dharma deśayantamakṣobhyaṃ tathāgataṃ ca tāni padmāni, daśadikṣu yāni sattveṣu buddhakārya kurvanti, ( tatsarvam upādāsyāmi ) | ( yās )tisro ratnaniḥśreṇyo jambudvīpādyāvat trayāstriśabhavanaṃ, tāsvabhyāryaniḥśreṇīṣu trayastriṃśā devā akṣobhyasya tathāgatasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca jambudvīpam upayānti, ( tāsu ca ) jambudvīpasya manuṣyāstrayastriṃśānāṃ devānāṃ darśanāya trayastriṃśabhavanam ārohanti, ( tāśca ) tāmevaṃrupām apramāṇaguṇasañcayām abhiratilokadhātum āpskandhādyāvadakaniṣṭhabhavanaṃ kumbhakārasya cakramivopādāya, kevalaṃ chittvā, dakṣiṇapāṇinā ca puṣpamālāmiva gṛhītvā, asyāṃ ca sahālokadhātau prakṣepsyāmi | prakṣipya, asyai sarvaparṣade nirdekṣyāmi" |

tato licchavirvimalakīrtiretādṛśaṃ samādhi samāpadyate smaitādṛśaṃ caddhryabhisaṃskāramabhisaṃskaroti sma, ( yathā-)'bhiratilokadhātuṃ, tāṃ kevalaṃ chittvā, dakṣiṇapāṇinā gṛhītvā, asyāṃ sahālokadhātau prakṣipati sma |



tatra ye śrāvakabodhisattvadevamanuṣyā divyacakṣurabhijñāprāptāḥ, te krandati sma--"bhagavan, upādīyāmahe | sugata, upādīyāmahe | sugata, asmabhyaṃ śaraṇaṃ kurva"-iti yācante sma |

vinayārtha bhagavān tānetadavocat-"bodhisattvena vimalakīrtinohyadhve; sa hi madgocaro nāsti" |

tatrānyadevamanuṣyādibhiḥ-kutrohyāmahe-hyajñātamadṛṣṭam | sā'bhiratilokadhāturasyāṃ sahālokadhātau prakṣipyamāṇā'pi, asyāṃ lokadhātau pūrṇatvaṃ vonatvaṃ vā na jñāyete sma, na ca saṃbādho vā bandhanaṃ vā | sā'pyabhiratilokadhāturanūnatvā yathāpūrva, paścāttathā dṛśyate sma |

atha bhagavāṃśākyamunistāḥ sarvāḥ parṣada āmantrayate sma-"he mitrāṇi, paśyatābhiratilokadhātuṃ cākṣobhyaṃ tathāgataṃ cemān buddhakṣetraśrāvakabodhi sattvavyūhān" | te'vocan-"dhruvam, bhagavan, paśyāmaḥ" | āha--"( yo ) bodhisattva etādṛśaṃ buddhakṣetraṃ parigrahītukāmaḥ, (tena) tathāgatasyākṣobhyasya bodhisattvānāṃ sarvacaryā anuśikṣitavyāḥ" |



tathā hyabhiratilokadhātusaṃdarśanasyārddhiprātihāryeṇa cākṣobhyatathāgatasaṃsarśanenāsyāḥ sahālokadhātoścaturdaśadevamanuṣyaprajā'yutairanuttarasamyaksambodhicittānyutpāditāni | sarve'pi tasyāmabhiratilokadhātau janituṃ praṇidhānamakārṣuḥ, bhagavāṃśca sarveṣāṃ teṣāmabhiratilokadhātāvupapatti vyākaroti sma |

licchavirvimalakīrtistathā hi sarvāstān, yāvat paripācanīyānasyāṃ sahālokadhātau, sattvān vipācya, tāmabhiratilokadhātuṃ yathāsthānaṃ punaḥ pratiṣṭhāpayati sma |

tato bhagavānāyuṣmantaṃ śāriputrametadavocat-"nanu paśyasi, śāriputra, tāmabhiratilokadhātuṃ cākṣobhyaṃ tathāgatam ?" āha-

"dhruvam, bhagavan paśyāmi | sarvasattvebhyo'stu tādṛśo buddhakṣetraguṇavyūhaḥ | sarve sattvāśca bhavantu kulaputro licchavirvimalakīrtiryathā tādṛśarddhisampannāḥ | lābhā naḥ sulabdhā yadvayaṃ tādṛśaṃ satpuruṣaṃ paśyāmaḥ | ye sattvāḥ pratyupannasya vā parinirvṛtatathāgatasya vemaṃ dharmaparyāyaṃ śṛṇvantyantaśaḥ, lābhāsteṣāmapi sulabdhā bhaveyuḥ | kaḥ punarvādo ya ( imaṃ dharmaparyāyaṃ ) śrutvā, adhimucyante pattīyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyantyadhimucya, deśayiṣyanti prapaṭanti parebhyaśca saṃprakāśayiṣyanti bhāvanā'dhigamānuyuktā ( bhaviṣyanti ) ?

"ye sulabdhā imaṃ dharmaparyāyaṃ, dharmaratnanidhi te pratilapsyante | ya imaṃ dharmaparyāyaṃ svādhyāyanti, te bhavanti tathāgatasya sahāyāḥ | ya etaddharmādhimuktan satkurvanti paryupāsanti ca, te hi bhūtā dharmapālāḥ | ya imaṃ dharmaparyāyaṃ samyag likhanti dhārayiṣyanti mānayiṣyanti, teṣāṃ gṛhe tathāgato vihariṣyati | ye'smin dharmaryāye'numodante, te parirakṣanti sarvapuṇyāni | ye kecidito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya, parebhyo deśayeyuḥ, te hi mahādharmayajñaṃ kuryuḥ | ye( ṣām ) asmin dharmaparyāye kṣāntiśca chandaśca buddhiścāsāvabodhanādarśanādhimuktayaḥ, tebhyastadeva vyākaraṇam |



abhiratilokadhatvādānasya tathāgatākṣobhyasaṃdarśanasya ca parivarta ekādaśaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project