Digital Sanskrit Buddhist Canon

9 nirmāṇabhojyā'dānam

Technical Details
9 nirmāṇabhojyā'dānam



athā'yuṣmataḥ śāriputrasyaitadabhūt-"madhyāhna āpanne, ime mahābodhisattvāścennottiṣṭhanti, ime'nnaṃ kutra bhuñjanta" iti |

tato licchavirvimalakīrtirāyuṣmataḥ śāriputrasya cittavitarka cetasā jñātvā, āyuṣmantaṃ śāriputrametadavocat--"bhadanta śāriputra, tathāgatena ye'ṣṭau vimokṣā ākhyātāḥ, teṣu vimokṣeṣu tiṣṭha, āmiṣasammiśritavicāreṇa dharmammā śrauṣīḥ | bhadanta śāriputra, muhūrta pratīkṣasva; ananubhūtapūrvā'hāraṃ bhakṣayiṣyasi" |

tatastadā licchavirvimalakīrtistathārūpaṃ samādhi samāpadyate sma, īdṛśad rdhyabhisaṃskāramabhisaṃskaroti sma, ( yathā tad ) ūrdhvadiśi buddhakṣetram , ito dvicatvāriśadgaṅgānadīvālukāsamāni buddhakṣetrāṇy) atikramya, yat sarvagandhasugandhā nāma lokadhātuḥ, tebhyo bodhisattvebhyaśca tebhyo mahāśrāavakebhyo darśayati sma | tatra sugandhakuṭo nāma tathāgato'dya tiṣṭhiti, dhriyate, yāpayati | tasmillokadhātau( yo ) daśadikṣu sarvabuddhakṣetrāṇām manuṣyadev (ebhyo ) gandha utpadyate, tasmādviśiṣṭataro ( gandhas ) tasya lokadhātordāruṇa utpadyate | tasmillokadhātau śrāvakapratyekabuddhānāṃ nāmadheyamapi nāsti | kevalaṃ bodhisattvānāṃ gaṇasannipātāya sa sugandhakūūṭastathāgato dharma deśayati | tasmillokadhātau sarvāṇi kūṭāgārāṇi dhūpamayāni; sarvacaṃkramaṇodyānavimānāni ca dhūpamayāni | yatteṣāṃ bodhisattvānāṃ juṣṭānnaṃ, tasya gandhenāprameyalokadhātavaḥ sfuṭāḥ |

tena khalu samayena bhagavān sugandhakūṭastathāgatastairbodhisattvaissahabhojanakhādanārtha niṣaṇṇo ('bhvat ) | tatra mahāyānasamprasthito gandhavyūhatarpaṇo nāma devaputro bhagavataśca teṣāṃ bodhisattvānām upasthāne ca paryupāsane'bhiyukto ( 'bhūt ) | tatastayā sarvāvatyā parṣadā tasmilokadhātau sa bhagavāṃśca te bodhisattvā bhojanāya racitā niṣaṇṇā dṛśyante sma |

atha licchavirvimalakīrtiḥ sarvān tān bodhisattvānetadavocat-"satpuruṣāḥ, yuṣmanmadhye kastasmād buddhakṣetrādāhārā'dānāyotsahate ?" atra maṃjuśriyo'dhiṣṭhānena na kaścidutsahate sma | tato licchavirvimalakīrtimaṃjuśrīkumārabhūtametadavocat-"maṃjuśrīḥ, īdṛśaste parivāro nanu na lajjā ( karaḥ ) ? āha- "kulaputra, tathāgatena 'nāśikṣitāy ātimanyanā kartavye' ti nanu na proktam ?"

atha licchavirvimalakīrtistasyāḥ śayyāyā anutthāya, teṣāṃ bodhisattvānām abhimukhaṃ nirmitabodhisattvasya suvarṇavarṇapratirūpakaṃ lakṣaṇānuvyañjasvalaṅkṛtaṃ kāyaṃ nirmimīte sma | yena sa sarvaparivāro dhyāmīkṛtaḥ, tādṛśo rūpe avabhāsamāgacchati sma |

tato licchavirvimalamīrtistaṃ nirmitabodhisattvametadavocat-"kulaputra, ūrdhvadiśi gaccha; dvācatvāriśadgaṅganadīvālukopamāni buddhakṣetrāṇyatikrabhya, ( tatr ) asti sarvagandhasugandhā nāma lokadhātuḥ | tatra sugandhakūṭo nāma tathāgato 'dya bhojanakhādanārtha niṣaṇṇaḥ | tatropasaṃkramya, tasya tathāgatasya pādau śirasā'bhivandya, etannivedaya-'licchavirvimalakīrtirbhagavataḥ pādau śatasahasrakṛtvaḥ śirasā'bhivandya, bhagavatyalpābādhatām alpātaṅkatāṃ laghūttathānatāṃ yatrāṃ balaṃ sukhamh anavadyatāṃ sukhasparśavihāratāṃ rog ( ābhāvaṃ ) pṛcchati caivamapoi kathayati | bhagavān bhojanasyāvaśeṣam me dadātu | tena sahālokadhātau ( vimalakīrti-) rbuddhakārya kariṣyati | ( ye ) hīnādhimuktikasattvāḥ, ta udārādhimukti janayiṣyanti, tathāgatalakṣaṇān ca vardhanta' iti" |

atha sa nirmitabodhisattvo licchavivimalakīrtaye 'sādhv' iti kṛtvā, pratyaśrauṣīt | ullokitamukhasteṣāṃ bodhisattvānām abhimukhādapakrāmāti sma, te bidhisattvāstu tadgamananna paśyanti sma | tataḥ sa nirmitabodhisattvo ( yena ) sarvagandhasugandhā nāma lokadhātuḥ; tenopagamya, tasya bhagavataḥ sugandhakūṭasya tathāgatasya pādau śirasā'bhivandya, etadavocat-



"bhagavan, bodhisattvo vimalakīrtirbhagavataḥ pādau śirasā'bhivandya, bhagavatyalpābādhatām alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukham anavadyatāṃ sukhasparśavihāratāṃ rog( ābhāvaṃ ) pṛcchati | sa bhagavataḥ pādau satasahasrakṛtvaḥ śirasā'bhivandya, etad yācati-'bhagavān bhojanasya bhojyāvaśeṣamme dadātu | tenāsmin sahālokadhātau ( vimalakīrti- ) rbuddhakārya kariṣyati | ( ye ) hīnādhimuktikasattvāḥ, te buddhadharmodāramatyadhimukti janayiṣyanti, tathāgatalakṣaṇāni ca vardhanta'-iti" |



atha te bhagavataḥ sugandhakūṭasya tathāgatasya buddhakṣetrasya bodhisattvā āścaryādbhutaprāptāḥ taṃ bhagavantaṃ sugandhakūṭaṃ tathāgatametadavocan-"bhagavan evaṃrūpo mahāsattvaḥ kuta āgataḥ ? sa sahālokadhātuḥ kvāsti ? "hīnādhimuktikā" nāma tadasti kim ?" iti te bodhisattvāstaṃ bhagavantamevaṃ pṛcchanti sma |



tato bhagavāṃstān bodhisattvānetadavocat--

"kulaputrāḥ, ito'dhodiśi dvivacatvāriśadgaṅgānadīvālukāsamāni buddhakṣetrāṇy atikramya, asti sahā nāma lokadhātuḥ | tatra śākyamunirnāma tathāgataḥ pañcakaṣāyabuddhakṣetre hīnādhimuktikebhyaḥ sattvebhyo dharma deśayati | tatra so'cintyavimokṣavihārī vimalakīrtirnāma bodhisattvaḥ bodhisattvebhyo dharma deśayati | sa mannāmaparikīrtan ( ārthāya ) cāsya lokadhātoḥ praśaṃsāsamprakāśanā ( -'rthāya ) ca teṣāṃ bodhisattvānāṃ kuśalamūlasutaptakaraṇārthāya nirmitabodhisattvaṃ preṣayati" |



tataste bodhisattvā etadavocan-"bhagavan, tasya bodhisattvasya māhātmyam , yāvadidaṃ nirmāṇañca tasyaivaṃrūpardhibalavaiśāradyāni bhūtāni" | sa bhavānavocat--"tasya bodhisattvasyedṛśām māhātmyam , ( yathā ) daśadikṣu sarvabuddhakṣetreṣu nirmāṇā ( ni ) preṣayati, tāni nirmāṇāni ca teṣāṃ buddhakṣetrāṇāṃ sarvasattvakārya-( ārtha ) buddhakāryeṇa pratyupasthitāni bhavanti" |



atha bhagavān sugandhakūṭastathāgataḥ sarvagandhasamanvāgate bhājane sarvagandhavāsitaṃ bhojanaṃ chorayati sma; tattasmai nirmitabodhisattvāyādāt | tatastadā bodhisattvānāṃ navatiśatasahasrāṇi tena gamikāni--"bhagavan, vayamapi tāṃ sahāṃ lokadhātuṃ, taṃ bhagavantaṃ śākyamuni darśanāya, vandanāya, paryupāsanāya. taṃ ca vimalakīrti ca tān bodhisattvān darśanāya gacchāmaḥ " | sa bhagavānavocat--"kulaputrāḥ, gacchata yasyedānīṃ kālaṃ manyadhve |



"kulaputrāḥ, te sattvā unmādāśca pramattāḥ khalv abhaviṣyan; tena gacchata gandhāpagatabhūtāḥ | tasya sahālokadhātoste sattvā avasādamāsādayanti; tasmāhu svarūpān nivartadhvam | tasmillokadhātau hīnasaṃjñām utpādya, pratighasaṃjñām motpādayata | tat kasya hetoḥ ? kulaputrāḥ, buddhakṣetreṃ hyākāśakṣetram | sattvaparipācanārthāya bhagavanto buddhāḥ sarvān buddhagocarānna darśanti" |



atha sa nirmita bodhisattvastat ( sarvagandhavāsitaṃ ) bhojyaṃ samādāya, bodhisattvānāṃ navatiśatasahasraiḥ sārdha buddhānubhāvena ca vimalakīrteradhiṣṭhānena eekakṣaṇalavamuhūrtena tatraīva tasyāḥ sarvagandhasugandhālokadhātvā antarhitaśca licchavivimalakīrtergṛhe niṣīdati sma |

atha licchavirvimalakīrtiryādṛśāni pūrvasiṃhāsanāni, tādṛśānāṃ navatiśatasahasrāṇyadhitiṣṭhati sma | teṣu te bodhisattvā nyaṣīdan |

tatassa nirmita bodhisattvastadbhojyapūrṇabhājanaṃ vimalakīrtaye'dāt |



tatastasya bhojyasya gandho vaiśālīm mahānagarīṃ saṃnyavikṣat ; sāhasralokadhātuṃ yāvacca ghrāyate smā'svādyagandhaḥ | ye vaiśālyā brāhmāṇagṛhapatayaśca licchavyadhipo licchavicandracchattraśca taṃ gandhamāghrāya, āścaryaprāptā adbhutaprāptāḥ prasannakāyacittā licchavīnāṃ caturaśītisahasraiḥ paripūrṇaiḥ saha vimalakīrtergṛham praviśanti sma |



te tasmin gṛhe bodhisattvān sampūrṇasihāsaneṣu tanmātronnatātimātraviśāleṣu niṣaṇṇān paśyanti sma | dṛṣṭvā, tairadhimuktiśca pramuditotpāditāḥ | sarve te tān mahāśrāvakāṃ ca tān mahābodhisattvānabhivandya, ekānte'sthuḥ | bhūmyavacaradevaputrāśca kāmāvacararūpāvacaradevaputrāśca tena gandhena coditā vimalakīrtergṛhaṃ samāgacchanti sma |



atha licchavirvimalakīrtiḥ śāriputraṃ sthaviraṃ ca tān mahāśrāvakānetadavocat--"bhadantāḥ, tathāgatabhojyam mahākaruṇāparivāsitāmṛtaṃ bhakṣayata, prādeśikacittatāṃ tu mopaprajñāpayata | dānabhoge'samarthā abhaviṣyata" |

tataḥ kecicchrāvakā etanmanyante sma--"svalpabhojanam ihānayaitādṛśapariṣadā kathaṃ bhojanīyam ?" iti | tatassa nirmitabodhisattvastāṃ śrāvakānetadavocat--"āyuṣmantaḥ, yuṣmatprajñāpuṇye tathāgatasya prajñāpuṇyābhyām mā tolayata | tat kasya hetoḥ ? tadyathāpi nāma caturmahāsamudrāḥ kṣīṇāḥ sambhaveyuḥ, ki tvasmin bhojane na kiñcitkṣayo'bhaviṣyat | ( evameva ) sarve sattvā tasya bhojanasya kalpaṃ sumerumātrā'lopān bhakṣayeyuḥ, ki tvidaṃ kṣayannāyāsyat | tat kasya hetoḥ ? so'kṣayaśīlaprajñā samādhimayasya tathāgatabhojanasya bhājanāvaśeṣaḥ kṣayaṃ yātunna śaknoti" |



atha tato bhojanāt sarvāvatī sā parṣat tṛptā bhūtā | na ca tadbhojanaṃ kṣīyate | yaiśca bodhisattvaiḥ śrāvakaiśca śakrabrahmalokapālaistadanyaiśca sattvaistadbhojanaṃ bhuktam , teṣāṃ tādṛśaṃ sukhaṃ kāye'vakrāntaṃ yādṛśaṃ sarvasukhamaṇḍitāyāṃ lokadhātau bodhisattvānāṃ sukham | sarvaromakūpebhyaśca teṣāṃ tādṛśo gandhaḥ pravāti, tadyathāpi nāma tasyāmeva sarvagandhasugandhāyāṃ lokadhātau vṛkṣāṇāṃ gandhaḥ |



tatassaṃprajānallicchavirvimalakīrtirbhagavataḥ sugandhakūṭasya tathāgatasya buddhakṣetrādāgatān bodhisattvānetadavocat--"kulaputrāḥ, tasya tathāgatasya sugandhakūṭasya dharmadeśanā kīdṛśā" ? te'vadan-"sa tathāgato'kṣaraniruktibhyāṃ dharmanna darśayati | tena gandhenaiva bodhisattvā vinitā bhavanti | ye gandhavṛkṣāḥ, yeṣāṃ mūleṣu te bodhisattvā niṣaṇṇāḥ, tebhyo ( yādṛśo ) gandhastebhyo ( bodhisattvebhyaḥ ), tādṛśo niścarati | ghrātamātra eva tasmin gandhe, sarvabodhisattvaguṇā'karo nāma samādhi (staiḥ) pratilabhyate | prāptamātra eva tasmin samādhau, sarveṣu teṣu bodhisattvaguṇā utpadyante" |



atha te bodhisattvā licchavi vimalakīrtimetadavadan--"iha bhagavāṃ śākyamuniḥ kīdṛśāṃ dharmadeśanāṃ prakāśayati ?" āha- "satpuruṣāḥ, ime sattvā hi durvineyāḥ; ebhyaḥ khaṭuṃkadurvineyasattvebhyaḥ khaṭuṃkadurvineyavineyakathāḥ prakāśayati | ke khaṭuṃkadurvineyāḥ vineyāḥ ? khaṭuṃkadurvineyakathā katamā ? tadyathā--

"ime hi nairayikāḥ, iyaṃ hi tiryagyoniḥ, ayaṃ yamalokaḥ, imāni hyakṣaṇāni, ime vihīnendriyāḥ |

"idaṃ hi kāyaduścaritaṃ, ayaṃ hi kāyaduścaritasya vipākaḥ | idaṃ vāgduścaritaṃ, ayaṃ vāgduścaritasya vipākaḥ | idaṃ manoduścaritaṃ, ayaṃ manoduściritasya vipākaḥ |

"ayaṃ hi prāṇātipātaḥ, iyamadattādānaṃ, ayaṃ kāmamithyācāraḥ, ayaṃ mṛṣāvādaḥ, ayaṃ paiśunyavādaḥ, ayaṃ pāruṣyavādaḥ, ayaṃ saṃbhinnapralāpaḥ, iyaṃ hyabhidhyā, ayaṃ vyāpādaḥ, iyaṃ mithyādṛṣṭiḥ, ayaṃ hi teṣāṃ vipākaḥ |

"idaṃ mātsarya, idaṃ mātsaryasya falaṃ; idaṃ dauḥśīlyam ,( idaṃ dauḥśīlyasya falaṃ ); ayaṃ krodhaḥ, ( idaṃ krodhasya falam ); idaṃ kausīdyam , idaṃ kausīdyasya falam ; iyaṃ hi dauṣprajñā, idaṃ dauṣprajñāfalam |

"ayaṃ śikṣāpadasamatikramaḥ, ayaṃ hi prātimokṣaḥ ; idaṃ kāryam , idamakāryam ; ayaṃ yogācāraḥ ; idaṃ prahāṇam ; idamāvaraṇam , idamanāvaraṇam; iyamāpattiḥ, idamāpattivyutthānaṃ; ayaṃ mārgaḥ, ayaṃ kumārgaḥ ; idaṃ kuśalam, idamakuśalam; idaṃ sāvadyam , idamanavadyam ; idaṃ sāsravaṃ idamanāsravam ; idaṃ laukikam ' idaṃ lokottaram ; idaṃ saṃskṛtam , idamasaṃskṛtam ayaṃ hi saṃkleśaḥ, idaṃ vyavadānam; ayaṃ saṃsāraḥ, idaṃ nirvāṇam iti |

"evamanekavidyaṃ dharma deśayan , ( śākyamunistathāgataḥ sattvānām ) aśvakhaṭuṃkacittaṃ pratiṣṭhāpayati | tadyathāpi nāma khaṭuṃkāśvo vā hastī vā 'rvāk marmahatā vinītā bhavanti, evameva khaṭuṃkadurvineyāḥ sattvā api sarvaduḥkhaprakāśanakathāyā vinītā bhavanti" |



te bodhisattvā avadan--"tathā bhagavato buddhasya śākyamunermāhātmyaṃ pratiṣṭhāpitam | āścarya hi hīnadaridrakhaṭuṃkasattvadamanaṃ | ye ( ca ) bodhisattvā evaṃvidha audārike buddhakṣetre'vasthitāḥ, teṣāmacintyamahākaruṇā" |



tato licchavirvimalakīrtirabravīt--"tat tatheti, satpuruṣāḥ; yathā vadatha ( tat ) tathā | ye bodhisattvā ihotpannāḥ, eṣām mahākaruṇā sudṛḍhā | te'tasmillokadhātāvekasyāṃ jātyāṃ sattvebhyo bahvartha kurvanti | tasyāṃ sarvagandhasugandhāyāṃ likadhātau kalpānāmapi satasahasrāṇi sattvebhya īdṛśamartha kartunna śaknuvanti | tat kasya hetoḥ ? satpuruṣāḥ, asyāṃ sahāyāṃ lokadhātau daśa parigrahā'vahāḥ kuśalasaṃnicayadharmāḥ saṃvidyante | te'nyasmin buddhakṣetre na bhavanti | katame daśa ? tadyathā--

"dānena daridrasaṃgrahaḥ; śīlena duḥśīlasaṃgrahaḥ; kṣāntyā kaṭukasaṃgrahaḥ; vīryeṇa kusīdasaṃhgrahaḥ; dhyānena vikṣiptacittasaṃgrahaḥ; prajñayā duṣprajñasaṃgrahaḥ; akṣaṇaprāptebhyo'ṣṭābhyo'kṣaṇebhyo'tikramaṇadeśanā; pradeśakāribhyo mahāyānadeśanā kuśalamūlenānavaropitakuśalamūlasaṃgrahaḥ; caturbhiḥ saṃgrahavastubhiḥ satatasamitaṃ sattvaparipācanam | te daśa pragrahā'vahāḥ kuśalasaṃnicayadharmā anyasmin buddhakṣetre na saṃvidyante" |

bodhisattvā avadan--"anvitāḥ katibhirdharmairbodhisattvāḥ, asyāḥ sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ pariśuddhabuddhakṣetraṃ gamiṣyanti ?" āha- "anvitā aṣṭābhirdharmairbodhisattvāḥ, asyāḥ sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ pariśuddhabuddhakṣetraṃ gamiṣyanti | katame'ṣṭau ? ( bodhisattvaiḥ pratyavekṣitavyam )--

" 'sarvasattvā mayā'nugrahyāḥ, icchaṃstvebhyo na kicid hitaṃ | sarvasattvānāṃ sarvaduḥkhaṃ kṣāmyam , tat-( prāptāni ) sarvakuśalamūlāni sarvasattvebhya utsraṣṭavyānīti | sarvasattveṣvapratihato ( bhavāni ) | śāstarīva sarvabodhisattvanandī ( bhavāni ) | śrutāśrutadharmā śrutvā, (bhavāny- ) apratikṣepaḥ | paralābha īrṣyā'pagataḥ svalābhenāgarvaśca cittanidhyapto (bhavāni) | ātmaskhalitāni pratyavekṣamāṇaḥ paradiṣānna codayāmi | apramādarataśca sarvaguṇān saṃpratīcchamī'( ti ) | tairaṣṭābhirdharmairanvitā bodhisattvāḥ, sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ parisuddhabuddhakṣetraṃ gamiṣyanti" |



atha licchavivimalakīrtinā ca maṃjuśrīkumārabhūtena caivaṃ tasyāṃ parṣadi saṃnipatitebhyastathā hi dharme deśite, śatamātrāṇāṃ praṇisahasrāṇām anuttarasamyaksaṃbodhicittānyutpāditāni | bodhisattvānāṃ daśabhiḥ sahasrairanutpattikadharmakṣāntiḥ pratilabdhā |



nirmāṇabhojyā'dānasya parivarto navamaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project