Digital Sanskrit Buddhist Canon

6 devī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ६ देवी
6 devī



atha maṃjuśrīkumārabhūto licchavi vimalakīrtim evamavocat-"satpuruṣa, bodhisattvena sarvasattvāḥ kathaṃ draṣṭavyāḥ ?"-

abravīt-"maṃjuśrīḥ, tadyathāpi nāma vijñaḥ puruṣa udakacandraṃ prakṣete, evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṃjuśrīḥ, tadyathāpi nāma māyākāro māyākāranirmitamanuṣyaṃ prekṣate, evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṃjuśrīḥ, tadyathāpi nāmā'darśamaṇḍale mukhaṃ dṛśyam , evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṃjuśrīḥ, tadyathāpi nāma mṛgatṛṣṇikājalam bodhisattvena sarvasattvā draṣṭavyāḥ | maṃjuśrī, tadyathāpi nāma pratiśrutkāghoṣanādiḥ||||||||| ākāśamegharāśiḥ|||| fenapiṇḍasya

pūrvāntaḥ||| )budbudodayavyayau|||||||| kadalīsārāpekṣeva||||||||||| vidyuccyutiriva|||||||| paṃcamadhātusadṛśāḥ|||||| saptamā'yatanasadṛśāḥ||||||||| ārupyeṣu rūpadarśanasadṛśā|||dagdhabījād|||'ṅkuraniṣpattiriva||||||||| maṇḍūkasya romā'cchādanaṃ yathā |||||ṃaraṇārthikasya krīḍāratiriva|||srotā'pannasya satkāyadṛṣṭiryathā||||sakṛdāgāmini tṛtīyabhava iva||||||| anāgāmini garbhāvakrāntiḥ||||||||||| arhati rāgadveṣamohāḥ||||kṣāntilābhibodhisattve mātsaryadauḥśīlyavyāpādavihisācittam|||||||| tathāgate vāsanā|||| jātyandhajanena rūpa darśanam||||||| nirodhasamāpatti( lābhina ) ānāpānaḥ||||| akāśe śakuneḥ padam|||||||||| paṇḍakalāṃgularohaṇaḥ|||||||| vandhyāputraprāptiḥ||||||tathāgatanirbhitasya kleśotpattiḥ|||||vibodhe svapnadṛṣṭadarśanam||||||||| asaṅkalpe kleśaḥ||||||| ahetukatvādagnyotpādaḥ parinirvṛtasya pratisandhiriva bodhisattvena sarvasattvāḥ pratyavekṣyāḥ | maṃjuśrīḥ, evam paramārthata eva nairārmyaprabodhena sarvasattvāḥ pratyavekṣyāḥ" |



abravīt-"kulaputra, yadi bodhisattvena sarvasattvā evam pratyavekṣyāḥ, kathamatha sarvasattveṣu mahāmaitryupapatsyate ?"-

āha-"maṃjuśrīḥ, yadā bodhisattvastathā hi pratyavekṣate-'evaṃ dharma parijñāya, ebhyaḥ sattvebhyo darśayāmi'- ti tataḥ sarvasattveṣu samyakśaraṇamaitryupapadyate-



"anupādānakāraṇādupaśāntamaitrī, kleśābhāvenātāpamaitrī, tryadhvasamatākāraṇādyadyadupamatā maitrī, paryutthānābhāva kāraṇādavirodhamaitrī, ādhyātmikabāhyāsambhedakāraṇādadvayamaitrī, suniṣṭhākāraṇādakṣobhyamaitrī, abhedyābhiprāyavajrakāraṇāddṛḍhamaitrī, svabhāvaviśuddhikāraṇād viśuddhimaitrī, āśayasamatākāraṇāt samatāmaitrī, arihananakāraṇādarhanmaitrī, anācchedyasattvaparipācanakāraṇād bodhisattvamaitrī, bhūyo'pi tathatā'dhigamakāraṇāt tathāgatamaitrī, sattvāpasvāpanasuprabodhanakāraṇād buddhamaitrī, svayamabhisaṃbodhikāraṇāt svayaṃbhūmaitrī, tulyarasakāraṇād bodhimaitrī, anunayapratighaprahāṇakāraṇādanāropamaitrī, mahāyānaparyavabhāsakaraṇato mahākaruṇāmaitrī, śūnyatānairātmyapratyavekṣaṇakāraṇādaparikhedamaitrī, ācāryamuṣṭyabhāvakāraṇādadharmadānamaitrī, duḥśīlasattvāpekṣākāraṇāt śīla-maitrī, svapararakṣākāraṇāt kṣāntimaitrī, sarvasattvabhāravahanakāraṇād vīryamaitrī, anāsvādakāraṇād dhyānamaitrī, kālenāsādhanakāraṇāt prajñāmaitrī, samantadvāradarśanakāraṇādupāyamaitrī, abhiprāyapariśuddhikāraṇādakuhanamaitrī, paścāttāpakaraṇato niścalamaitrī, anaṅgaṇakāraṇādadhyāśayamaitrī, akṛtrimakāraṇādamāyāvimaitrī, buddhasukhapratiṣṭhāpanakāraṇāt sukhamaitrī | maṃjuśrīḥ, sā hi bodhisattvasya maitrī |"



abravīt-"tasya mahākaruṇā kim ?" āha-"yadyat kuśalamūlaṃ syāt kuśalamūlaṃ syāt , ( tat ) sarvasattvebhya utsṛjati" | abravīt-"tasya mahāmuditā kim ?" | āha-"yaḥ (sa) dānāt prītimanobhūto'vipratisāraḥ" | abravīt-"tasyopekṣā kim ?" āha- "yaḥ (sa) ubhayārthotpādaḥ" |-



abravīt-"saṃsārabhayabhītena ki pratisartavyam ?" āha- "saṃsārabhayabhītena maṃjuśrīrbodhisattvena buddhamāhātmyaṃ pratisartavyam" |

āha- "buddhamahātmye sthātukāmena kutra sthātavyam ?" āha- "buddhamahātmye sthātukāmena sarvasattvasamatāyāṃ sthātavyam |" āha-"sarvasattvasamatāyāṃ sthātukāmena kutra sthātavyam" āha- "sarvasattvasamatāyāṃ sthātukāmena sarvasattvapramokṣāya sthātavyam" |



abravīt-"sarvasattvapramokṣāya kartukāmena kathaṃ karaṇīyam ?" āha- "sarvasattvapramokṣāya kartukāmena kleśapramokṣaḥ karaṇīyaḥ" | abravīt- "kleśaprahātukāmena kathaṃ prayoktavyam ?" āha- "kleśaprahātukāmena yoniśaḥ prayoktavyam" | abravīt- "kathaṃ prayujyamāno yoniśaḥ prayujyate ?" āha- "anutpādānirodhayoḥ prayogo hi yoniśaḥ prayogo'sti" | abravīt- "anudayaḥ kim, kim anirodhaḥ ?" āha- "akuśalānudayaśca kuśalānirodhaḥ" | abravīt-"kuśalākuśalamūlaṃ kim ?" āha-"satkāya -(dṛṣṭi ) rmūlam" | abravīt-"satkāya - ( dṛṣṭi) mūlaṃ kim ?" āha- "satkāya - ( dṛṣṭi ) mūlaṃ rāgaḥ" | abravīt- "ki rāgamūlam ?" -āha- "rāgasya mūlaṃ hyabhūtaparikalpaḥ" |



abravīt-"abhūtaparikalpasya kiṃ mūlam ?" āha-" abhūtaparikalpasya hi ) viparyastā saṃjñā mūlam" | āha-"viparyastāyāḥ saṃjñāyāḥ ki mūlam ??" -( āha- "viparyastāyāḥsaṃjñāyā) apratiṣṭhānaṃ mūlam" | āha-"apratiṣṭhāyāḥ kiṃ mūlam ?" āha-"yanmaṃjuśrīrapratiṣṭhānaṃ, na tasya kiṃcinmūlam | iti hyapratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ" |



atha tasmin gṛhe kasyacitsthānasya devī, teṣāṃ bodhisattvānām mahāsattvānāmimāṃ dharmadeśanāṃ śrutvā, hṛṣṭodagrā cāttamanāḥ, audārikamātmabhāvamabhisaṃdṛśya, divyapuṣpaistān bodhisattvān mahāsattvāṃśca mahāśrāvakānabhikirati sma | yāni ca bodhisattvānāṃ kāye'bhyavakīrṇāni puṣpāni, tāni bhūmau prapatanti sma | yāni mahāśrāvakānāṃ kāya āpannāni puṣpāni, tāni tatraiva prasaktāni bhūmau na prapatanti sma | tataste mahāśrāvakā ṛddhividhiprātihāryeṇa puṣpānyādhunanti sma, api kho pana tāni na prapatanti sma |



atha sā devayāyuṣmantaṃ śāriputrametadavocat-"bhadanta śāriputra, imāni puṣpānyādhūya kiṃ kariṣyasi ?" āha-"devi, imāni puṣpāni na yujyante; tasmādimāni puṣpāni riṃcāmi" | devyabravīt - " bhadanta śāriputra, evammā vādīḥ | tat kasya hetoḥ ? yujyanta imāni puṣpāni | tat kasya hetoḥ ? yatastāni puṣpāni nirvikalpāni | nirvikalpeṣu śāriputraḥ sthavira eva kalpayati ca vikalpayati | bhadanta śāriputra, yat svākhyāte dharmavinaye pravrajitāḥ kalpayanti ca vikalpayanti, tadhi na yujyate |

sthavīre kalpayati ca vikalpayati, yannirvikalpaṃ tadhi yujyate |



"paśya, bhadanta śāriputra-tathā hi kalpavikalpaprahāṇakāraṇād bodhisattvānāṃ mahāsattvānāṃ kāye puṣpāni na sajjanti | tadyathāpi nāma bhayajātīyamanuṣye'manuṣyairavatāro labhyate, evameva saṃsārabhayabhīteṣu rūpaśabda gandharasaspraṣṭavyebhyo'vatāraḥ pratilabhyaḥ | ye sarvasaṃskārakleśabhayāpagatāḥ, tebhyo rūpaśabdagandharasaspraṣṭavyāni ki kariṣyanti ? yeṣu vāsanā'prahīṇā, teṣu puṣpa (anya ) pi sajjanti; yeṣāṃ tu vāsanā prahīṇā, teṣāṃ kāye puṣpa( ani ) na sajjanti | tasmāt sarvavāsanāvighātakānāṃ kāye puṣpānya saktāni" |



tata āyuṣmāṃśāriputrastāṃ devīmetadavocat-"devi, tvamimaṃ gehaṃ praviśya kiyacciracaritam ?" devyāha-"sthaviro vimokṣaṃ praviṣṭo yāvat, ( tac-)ciram" | abravīt- "devi, tvamasmin gehe sthitvā, aciraṃ dṛṣṭā" | āha-"sthaviro vimokṣaṃ praviṣṭaḥ kiyacciram ?"-atha sthavirastūṣṇībhūto'bhūt | āha-"mahāprajñāvatāmagryaḥ sthaviraḥ kasmānmaunī cedānīṃ sahasā praśnanna pariharasi ?" abravīt- "devi, vimokṣa'nabhilāpyaśca sa yathā vaktavyaḥ, ( tan ) na jānāmi" | āha- "yāni svavireṇākṣarāṇyuktāni, sarvāṇi tāni vimokṣalakṣaṇāni | tat kasya hetoḥ ? yo vimokṣaḥ, sa hyanantaragataśca na bahirdhā nobhayaścānupalabdhaḥ | evameva tānyakṣarāṇyanantaragatāni na ca bahirdhā nobhayāni cānupalabdhāni | tasmāt, bhadanta śāriputra, akṣarāpakarṣaṇena vimokṣammāprativedayasva | tat kasya hetoḥ ? yataḥ sarvadharmasama( tā )''ryavimokṣaḥ" | abravīt - "devi, rāgadveṣamohāpagateṣu vimokṣa nanu nāsti ?" devyāha- " 'rāgadveṣamohāpagateṣu vimokṣa' iti sa hyabhimānikebhya upadeśaḥ | ye'nabhimānikāḥ, tebhyo hi rāgadveṣamohasvabhāvatā vimokṣaḥ" |



athā'yuṣmāṃśāriputrastāṃ devimetadavocat-"sādhu, devi; ki prāpya, ki sākṣātkṛtya tvamevaṃpratibhānavatī ?" | āha- "bhadanta śāriputra, mayā na kiñcit prāptaṃ vā sākṣātkṛtaṃ vā | ato me pratibhāna īdṛśaḥ| yeṣāmevam 'asmābhi prāptañca sākṣātkṛtam' iti, te hi svākhyātadharmavinaye ''timānikā' ucyante" |

abravīt-"devi, tvaṃ ki śrāvakayānīyā pratyekabuddhayānīyā vā mahāyānīyā vā ?" āha- "śrāvakayānaṃ darśayatī, ahaṃ śrāvakayāninī | dvādaśa(aṃga) pratītyasamutpādeadvāreṇāvatāraṇen-āhaṃ pratyekabuddhayāninī | anutsṛṣṭāyāmmahākaruṇāyām ahammahāyānīyā |

"bhadanta śāriputra, api tu khalu punaryathā campakavane praviṣṭe, eraṇḍagandho na ghrāyate, campakavane praviṣṭe'pi kho pana campakagandho ghrāyate; evameva, bhadanta śāriputra, asmin buddhadharmaguṇagandhopete gehe vihāriṇā śrāvakapratyekabuddhagandho na ghrāyate |

"bhadanta śāriputra, ye śakrabrahmalokapāladevanāgayakṣagandharvāsuagaruḍakiṃnaramahoragā asmin gehe niviṣṭāḥ, tepayasya satpuruṣasya dharma śrutvā, buddhadharmaguṇagandhena bodhicittamutpādya prakrāntāḥ |

"bhadanta śāriputra, asmin gehe dvādaśa varṣāṇi mahāmaitrīmahākaruṇā samarpitāṃ cācintyabuddhadharmasamprapuktāṃ ( kathāṃ ) sthāpayitvā, śrāvakapratyekabuddhasahagatāṃ kathāṃ purā nāśrauṣam | bhadanta śāriputra, asmin gṛhe'ṣṭavidhā āścaryadbhutaprāptā dharmāḥ satatasamitamābhāsaṃ gacchanti |

katame'ṣṭau ?



"asmin gṛhe satatasamitaṃ suvarṇavarṇaprabhā | ato rātrīdivanna prajñāyate | asmin gṛhe candrasūryau na ca dṛśyete | ayaṃ prathama āścaryādbhuto dharmaḥ |



"punaraparaṃ, bhadanta śāriputra, ye praviśanti idaṃ gṛhaṃ, teṣāṃ samanantarapraviṣṭānāṃ sarvakleśā na bādhante | ayaṃ dvitīya āścaryādbhūto dharmaḥ |



"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sadā śakrabrahmalokapālāśca sarvabuddhakṣetrāgatā bodhisattvā avirahitāḥ | ayaṃ tṛtīya āścaryādbhūto dharmaḥ |



"punaraparaṃ, bhadanta śāriputra, asmin gṛhe satatasamitaṃ dharmāvadhoṣaṇañca ṣaṭpāramitāpratisaṃyuktā kathā cāvaivartikadharmacakrakathā 'virahitāḥ | ayaṃ caturtha āścaryādbhuto dharmaḥ |



"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sadā divyamānuṣyadundubhisaṅgītavādyaṃ krīyate; tebhyo dundubhibhyo buddhadharma( sya ) āprameyabidhighoṣaḥ sarvakāleṣūtpadyate | āyaṃ pañcama āścaryādbhūto dharmaḥ |



"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sarvaratnasampūrṇāścaturakṣayamahānidhayo vidyante | tadanubhāvena sarvairdaridraiśca vyasanibhiḥ prapannam, ( mahānidhi-) kuṇḍamapi tvakṣayam | ayaṃ ṣaṣṭha āścaryādbhuto dharmaḥ |



"punaraparaṃ, bhadanta śāriputra, asmin gṛhe tathāgatāḥ śākyamuniścāmitābhaścākṣobhyaśca ratnaśrīśca ratnārciśca ratnacandraśca ratnavyūhaśca duṣpahaśca sarvārthasiddhaśca mahāratnaśca sihaprasiddhiśa sihasvaraścā'dayo daśadikṣvaparimāṇatathāgatā asya satpuruṣasya sahacittamātreṇa samāgacchanti cāgatāstathāgataguhyannāma dharmamukhapraveśaṃ nidarśya pratigacchanti | ayaṃ saptama āścaryādbhūto dharmaḥ |

"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sarvadevaveśmavyūhāścasarvabuddhakṣetraguṇālaṅkārā ābhāsaṃ gacchanti | ayamaṣṭama āścaryādbhūto dharmaḥ |

" bhadanta śāriputra, asmin gṛhe teṣvaṣṭāsvāścaryādbhuteṣu dharmeṣvābhāsaṃ gacchatsu cedṛśācintyadharme dṛśyamāne, kaḥ śrāvakadharmamicchet ?"

abravīt-"devi, yadi te strībhāvāt syādvikāraḥ, kimaparādhaḥ ?" āha-"yāvad dvādaśa varṣāṇi strībhāvamme mṛgyamāṇā, ( so )- 'dyāpi (mayā) nopalabhyate | bhadanta śāriputra, tasyai māyākāreṇa nirmitāyai striyai evaṃ 'yadi te strībhāvāt syādvikāraḥ, kimaparādha ?' ityukte, tat ki kathayeta ?" abravīt-"tatra kicitsaṃpariniṣpannannāsti" | āha-"bhadanta śāriputra, evameva sarvadharmeṣvapariniṣpanneṣu ca māyānirmāṇasvabhāveṣu, tvaṃ 'yadi strībhāvāt syādvikāraḥ, kimaparādha ?' iti ( pṛcchan )-tat ki manyase ?"

atha sā devyetādṛśādhiṣṭhānādhiṣṭhitā'bhūt, yathā śāriputraḥ sthaviro yādṛśa sā devī tādṛśā dṛśyate sma; sā devyapi yādṛśaḥ śāriputraḥ, sthavirastādṛśo dṛśyate sma |

tataḥ sā śāriputrasya rūpamāpannā devī taṃ devīrūpāpannaṃ śāriputramevam-"bhadanta śāriputra, yadi strībhāvāt syādvikāraḥ, kimaparādha ?" iti pṛcchati sma | devīrūpāpannaḥ śāriputra etadavocat-"mama puruṣarūpasyāntarhitasya, strīkāyāpanno yo vikārastanna jānāmi" |

āha-"yadi sthaviraḥ strīrūpāt prativikārasya samarthaḥ syāt , sarvāḥ striyaḥ strībhāvāt parivarteran | yathā sthaviraḥ strī-( rūpe ) dṛśyate, tathā sarvāḥ striyo'pi strīrūpeṣu dṛśyamānāḥ stryabhāvāt strīrūpeṣu dṛśyante | tato bhagavatā 'sarve dharmāḥ strīpuruṣābhāvā' iti saṃghāya bhāṣītam" |



atha sā devī tadadhiṣṭhānamutsṛjati sma, āyuṣmāṃśca śāriputraḥ punaḥ svarūpopasaṃhito'bhūt | atha sā devī śāriputrametadavocat-"bhadanta śāriputra, kva te strīputtalī ?" abravīt-"( sā ) mayā na ca kṛtā na cāpi vikṛtā | āha-"evameva sarvadharmā apyakṛtāścāvikṛtāḥ | yadakṛtaṃcāvikṛtaṃca-tadhi buddhavacam" |

abravīt-"devī, itaścyutvā kutropapatsyase ?" āha-"yatra tathāgatanirmāṇānyutpadyante, tatrāhamapyupapatsye" | abravīt-"tathāgatanirmāṇeṣu na bhavataścyutpattī" | āha-"sarve dharmāśca tathaiva cyutyupattyapagatāḥ" |



abravīt-"devi, keva cireṇa tvaṃ bodhimabhisaṃbhotsyase ?" āha- "yadā, sthavira, pṛthagjanadharmasaṃpanno bhaviṣyasi, tadā'pi bodhimabhisambuddhāmi" | abravīt-"devi, ( yad-) ahaṃ pṛthagjanadharmasaṃpanno bhaveyam, tadasthānam" | āha-"bhadanta śāriputra, evameva( yad- ) ahamapi bodhimabhisaṃbudhyāmi, tadasthānam | tat kasya hetoḥ ? bodhirasthāne pratiṣṭhitā; ato'sthāne na kaścidabhisaṃbuddhati" |



śāriputraḥ sthaviro'vocat-"tathāgatenā'khyātam-'gaṃgānadīvālukāsamāstathāgatā abhisaṃbuddhāḥ, abhisaṃbudhyantyabhisaṃbhotsyanta' iti" | devyāha- "bhadanta śāriputra, 'atītānāgatapratyutpannā buddhā' iti tadhyakṣaragaṇanāsaṃketādhivacanam | atītānāgatapratyutpanneṣu buddheṣvabhūteṣu, bodhistryadhvasamatikrāntā | sthaviraḥ kim arhattvalābhī?" abravīt- "aprāptihetorlābhī" | āha- "evamevābhisaṃbodhyabhāvahetorabhisaṃbodhiḥ" |

tato licchavirvimalakīrtirāyuṣmantaṃ śāriputraṃ sthavirametadavocat-"bhadanta śāriputra, iyaṃ devī buddhānāṃ dvinavatikoṭinayutāni paryupāsya, abhijñājñānavikrīḍitā praṇidhānasaṃbhūtā kṣāntilābhinī, avaivartika- saṃprasthitā sattvaparipācanārthāya praṇidhānavaśena yatheṣṭaṃ tathā'vasthitā" |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project