Digital Sanskrit Buddhist Canon

4 glānasaṃmodana ( kathā )

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४ ग्लानसंमोदन ( कथा )


4 glānasaṃmodana ( kathā ) tato bhagavān maṃjuśrīm kumārabhūtamāmantrayate sma--"maṃjuśrīḥ, licchavervimalakīrte rogapṛcchanāya gaccha" | maṃjuśrīrapyavocat-- "bhagavan, licchavirvimalakīrtirdurāsado gambhīranaye pratibhānapratipannaḥ, vyatyastapadapuṣkalapadaniṣpādanakuśalaḥ, anācchedyapratibhānassarvasattveṣvapratihatabuddhisamarpitaḥ, sarvabodhisattvakarmaniryātaḥ, sarvabodhisattvapratyekabuddhaguhyasthāne supratipannassarvamārasthānavinivartakuśalaḥ, mahā'bhijñāvikrīḍita upāyaprajñāniryāto'dvayadharmadhātvasaṃbhedagocarasya varāgraprāpto dharmadhātvekavyūhānantākāravyūhadharmadeśanākovidaḥ, sarvasattvendriyasamprāpakavyūhajño vicakṣaṇaḥ, upāyakauśalyagatigataḥ praśnanirṇayapratilabdhaḥ | sa parīttavarmasannāhasantoṣasyāsamarthaḥ, ki tu buddhādhiṣṭhānena tena gato yathābhūtaṃ yathānubhāvaṃ bhāṣitukāmo( 'smi)" | atha tasyām pariṣadi teṣāṃ bodhisattvamahāśrāvakaśakrabrahmalokapālānāṃ ca devaputrāpsarasāmetabhūt-"( yatra ) maṃjuśrīḥ kumārabhūtaścā satpuruṣastāvubhāvabhilāpinau, tatra mahādharmakīrtikathā niyataṃ bhaviṣyatī" -ti | tato bodhisattvānāṃ lakṣaṃ śrāvakāṇāṃca pañcaśatamātraṃ bahuśakrabrahmalokapālāśca bahuśatasahasrāṇī devaputrāṇāṃca dharmaśravaṇārthaṃ maṃjuśriyaḥ kumārabhūtasya pṛṣṭhito'gacchan | atha maṃjuśrīḥ kumārabhūtaḥ sarvaistairbodhisattvamahāśrāvakaśakrabrahmalokapāladevaputraiḥ parivṛtaḥ puraskṛto vaiśālīmmahānagarīm praviśati sma | tato licchaveivimalakīrteretadabhūta-"maṃjuśrīḥ kumārabhūtaśca bahuparivāra āgacchanti; tenedamme gṛhamadhiṣṭhā( -nena ) śūnyaṃ ( bhavatv )-" iti | ( tataḥ ) tadgṛhaṃ śūnyaṃ adhyatiṣṭhat | tatra dvāriko'pi nābhavat | maṃco yasmin vimalakīrtiglānaḥ śāyī, āsīdekāsanam | taṃ sthāpayitvā tatra maṃco vā pīṭhikā vā''sanaṃ kiñcinnādṛśyata | atha maṃjuśrīḥ saparivāro yena vimalakīrterāvāsastenāgacchat ; upasaṃkramya ca praviśya, tadgṛhaṃ śūnyamadrākṣīt | tatra dvāriko'pi nābhavat | tasmāt, ( yasmin ) vimalakīrtiḥ śāyyāsīt , ekākimaṃcāganyamañcaṃ pīṭhikaṃ vā''sanaṃ vā nādrākṣīt | tato licchavirvimalakīrtirmajuśriyam kumārabhūtamadarśat; dṛṣṭvaidavocat- "maṃjuśrīḥ, ehi svāgataḥ, maṃjuśrīḥ, ehi susvāgataḥ | pūrvamanāgato'dṛṣṭo'śruto dṛśyase" | maṃjuśrīrabravīt-"gṛhapate, yathā vadasi tathā yadāgatam, tadhi punarnāgacchati | yad gataṃ tadapi punarna gacchati | tat kasya hetoḥ ? anāgata āgamo'pi na prajñāyate, gate'pi gamananna prajñāyate, yatkāraṇād yaddṛṣṭam, tat punarapi draṣṭavyannāsti | "kaccitte, satpuruṣa, kṣamaṇīyaṃ, kaccid yāpanīyaṃ, kaccitte dhāvato na kṣubhyante, kaccid duḥkhā vedanāḥ pratikrāmanti nābhikrāmanti ? bhagavānapi --'nanu tubhyamalpābādhatā, alpātaṃkatā, alpāturaḥ laghūttthānatāpi, yātrābalasukhānavadya (-tā-) sukhasparśavihāra(-te-)' tyakhyat | gṛhapate, ayaṃ te rogaḥ kasmādutpannaḥ ? utpannaḥ kiyacciraṃ ? kimāśritaḥ ? kadā śāmyati ?" vimalakīrtiravocat-"maṃjuśrīḥ, avidyā ca bhavatṛṣṇa yāvat , tāvadayamme rogo'pi | yāvat sarvasattvānāṃ rogaḥ, tāvadapi me roogaḥ | yadā sarvasattvā vītarogāḥ, tadā rogo mamāpi na sambhavati | tat kasya hetoḥ ? maṃjuśrīḥ, bodhisattvasya saṃsārasthānaṃ hi sattvāḥ ); rogo hi saṃsārasthānam | yadā sarvasattvā vītarogāḥ, tadā bodhisattvo'pyarogo bhavati | "maṃjuśrīḥ, tadyathāpi nāma śreṣṭhina ekaputro glāno bhavet ; tadvādhakāraṇādubhāvapi mātāpitarau glānau bhavataḥ | yāvatsa ekaputro'rogo'bhūtaḥ, tāvadubhāvapi mātāpitarau duḥkhitau bhavataḥ | maṃjuśrīḥ, evameva bodhisattvaḥ sarvasattveṣv ekaputra iva priyaḥ; sarvasattveṣu glāneṣu so'pi glāno bhavati | sattve (-ṣv- ) aroge ( -ṣu ), so'pyaglānaḥ | yadapi, maṃjuśrīḥ-'ayaṃ te rogaḥ kasmādutpanna ?' iti vadasi-bodhisattvānāṃ hi rogo mahākaruṇāyāḥ sanbhavati" | maṃjuśrīravocat-"gṛhapate, kimasmiṃste śūnyāgāre na kaścit parivāro'sti ?"-abravīt-"maṃjuśrīḥ, sarvabuddhakṣetrāṇyapi śūnyāni" |- abhāṣata-"kena śūnyāni ?"-āha-"śūnyatayā śūnyāni" |-abhāṣata- "śūnyatāyāṃ śūnyam kīm ?" -āha- "saṅkalpo hi śūnyatā śūnyaḥ" |-abhāṣata-"śūnyatā ki saṅkalpāyāsamarthā ?" -āha-"tasmin parikalpe śūnye, śūnyatā hi śūnyatāyāṃ nirvikalpā" | -abhāṣata- "gṛhapate' śūnyatā yatrānveṣṭuṃ ( yujjate ) ?" -āha- "maṃjuśrīḥ, śūnyatānveṣṭuṃ ( yujjate ) dviṣaṣṭidṛṣṭigatebhyaḥ" | -abhāṣata- "dviṣaṣṭodṛṣṭigatāni kuto'nveṣṭuṃ ( yujyate ) ?" -āha- "tānyanveṣtuṃ (yujjate) tathāgatasya vimuktyāḥ" |- abhāṣata-"iyaṃ tathāgatasya vimuktiḥ kuto'nveṣṭuṃ ( yujyate ) ?" -āha- "anveṣṭuṃ ( yujyate ) sarvasattvānām prathamacittacaryāyāḥ | "maṃjuśrīḥ yat 'kinte na kaścit parivāro 'stī ?' -ti vadasi- sarvamārāśca sarvaparapravādinaḥ santi me parivāraḥ | tat kasya hetoḥ ? mārā hi saṃsārasya varṇavādinaḥ, saṃsāraśca bodhisattvasya parivāraḥ | parapravādiṣu dṛṣṭigatānāṃ varṇavādoiṣu, bodhisattvaḥ sarvadṛṣṭigatebhyo'niṃjyaḥ | tasmāt sarvamārāśca sarvaparapravādino mama parivāraḥ" | maṃjuśrīrabhāṣata-"gṛhapate, rogaste kīdṛśaḥ ?" - āha- " ārupyo'sanidarśanaḥ" | -abhāṣata- "sa rogaḥ kiṃ kāyāpratisaṃyukta āhosviccittapratisaṃyuktaḥ ?" -āha- "kāyavivekatayā ( sa ) kāyapratisaṃyukto nāsti, cittamāyādharmatayā cittapratisaṃyukto nāsti" |-abhāṣata-"gṛhapate, eṣāṃ caturṇā, yadidam-pṛthivyaptejovāyvākāśadhātūnām, ko dhāturhanyate ?" -āha- "maṃjuśrīḥ, yaḥ kaśca sarvasattvānāṃ rogadhātuḥ, tenāhamapi glānaḥ | maṃjuśrīḥ, katham bodhisattvena glāno bodhisattvaḥ sammodpanīyaḥ ?" maṃjuśrīrabhāṣata "kāyo'nitya iti-( saṃmodapanīyaḥ ), na hi nirvidvirāgena | kāyo duḥkha iti-nirvāṇarasena hi na ( saṃmodapanīyaḥ ) | kāyo nairātmya iti-atha ca punaḥ sattvaparipācanena ( saṃmodapanīyaḥ ) | kāyaḥ śānta eveti-kintūpaśamena (saṃmodapanīyo ) nāsti | sarvaduścarit upanīte, saṃkrāntyā na ( saṃmodapanīyaḥ ) | svātureṇānyeśu glāneṣu sattve( ṣu )kāruṇyapūrvāntaparyānta duḥkhānusmṛtisattvārtha kāryānusmṛtikuśalamūlasākṣātkārādiviśuddhyatṛṣṇānityodyogaṃ samārabhya, sarvarogābhāvakāraṇabhaiṣajyarājo bhaved-iti | tathā hi bodhisattvena glāno bodhisattvaḥ saṃmodapanīyaḥ" | maṃjuśrīrabhāṣata-"kulaputra, glānena bodhisattvena kathaṃ svacittaṃ nidhyāyitavyam ?" vimalakīrtirāha-"maṃjuśrīḥ, glānena bodhisattvena hi svacittamevaṃ nidhyāyitavyam-vyādhiḥ pūrvāntābhūtaviparyāsakarmaparyutthānānniśrarati | abhūtasaṃkalpakleśotpanno ya āturo nāma dharmaḥ, ta( sya ) paramārthata iha na kiṃcidupalabhyate | tat kasya hetoḥ ? ayaṃ kāyaścaturmahābhūtebhyo bhūtaḥ ; eṣu dhātuṣu kaścadadhipatirvā janako vā nāsti | asmin kāye'nātmake, ātmābhiniveśaṃ sthāpayitvā, iha paramārthato yo rogo nāma so'nupalambhaḥ ; tasmādātmani hyabhiniveśe'sati, rogamūlājñāyāṃ viharitavyam-iti ; tena, ātmasaṃjñāyāṃ pratiprasrabdhāyāṃ, dharmasaṃjñotpādayitavyā | "ayaṃ hi kāyo'nekadharmasaṃnipātaḥ ; utpadyamāno dharmā evopadyante; nirudhyamāno dharma eva nirudhyante | dharmāḥ parasparanna vedayanti na jānanti | te dharmā utpattyāmevam-'ahamupapadya' iti-na cintayanti; nirodha'pyevam-'ahanniridhya' iti-na cintayanti | "tena dharmasaṃjñā''jñākaraṇārtha cittamutpādayitavyam-'yanmayaivaṃ dharmeṣu saṃjñāyate, tadapi viparyāsaḥ | viparyāso hi mahārogaḥ | mayā rogavisaṃyogaḥ karaṇīyaḥ, vyādhiprahāṇāyodyogaḥ karaṇīyaḥ' | tatra tadvyādhivarjanaṃ kim ? yaduta-ahaṃkāramamakāravarjanam | tadahaṃkāramamakāravarjanaṃ kim ? yaduta-devayavisaṃyogaḥ | tatrā dhyātmabahirdhāsamudācārābhāvaḥ kim ? yaduta-samatāyā acalaṃ, svacalaṃ, vyacalam | "samatā kim ? matsamatāyā yāvannirvāṇasamatām | tat kasya hetoḥ ? yadidam-mannirvāṇayorubhayorapi śūnyatākāraṇāt | tābhubau kena śūnyau ? nāmavyavahārobhau śūnyau; tasmāttāvapariniṣpannau | tathā hi tena samatādarśanena roga evānanyaḥ | śūnyatā'nyathākāre'sati, roga eva śūnyatā | "vedanā nirvedana draṣṭavyā | tena vedanānirodho na sākṣātkaraṇīyaḥ | parisamāptabuddhadharma ubhe vedane utsṛjet , kiṃ tu sarvadurgatisattveṣu mahākaruṇā'nutthāpanannāsti ; tathā hi karaṇīyaṃ , yathaiṣu sattveṣu yoniśo nidhyaptyā vyādhirnirākṛto bhavati | "eṣu ( sattveṣu ) kaściddharmo nopasaṃhartavyo vā nirākaraṇīyo vā |tadādhāraparijñānārtha , yasmād roga utpannaḥ, teṣu dharmo deśayitavyaḥ | sa ādhāraḥ kim ? yadidam-adhyālambanam ādhāraḥ | adhyālambanādhāre yāvadālamambanam, tāvad rogādhāraḥ | kasminadhyālambanam ? traidhātukādhyālambanam | adhyālambanādhāraparijñā kim ? yadutanālambanaṃ cānupalabdhiḥ | yā'nupalabdhistadhyanadhyālanbanam | anupalabdhiḥ kim ? yadidam-ātmadṛṣṭiśca paradṛṣṭiḥ-ubhe dṛṣṭī nopalabhyete | ato'nupalabdhirnāmocyate | "maṃjuśrīḥ, ātureṇa tathā hi bodhisattvena jarāvyādhimaraṇajātivarjanāya svacittaṃ nidhyāyitavyam | maṃjuśrīḥ, bodhisattvānāṃroga evaṃ rūpaḥ | yadyevanna bhavet, vyavasāyo nirārthako'bhaviṣyat | tadyathāpi nāma pratyarthikopaghātena vīro nāmocyate, evameva jarāvyādhimaraṇaduḥkhaśamanena bodhisattvo nāmocyate | "tena glānena bodhisattvenaivaṃ -'yathā mama rogo'bhūto'san, tathā hi sarvasattvānāṃ rogo'pyabhūto'san-' ityupalakṣitavyam | evaṃ prekṣamāṇaḥ so'nuśaṃsadarśanābhraṣṭaḥ sattveṣu mahākaruṇāmutpādayati, ( anyat ) sthāpayitvā cāgantukakleśaprahāṇāya sattveṣvabhiyogamahākaruṇāmutpādayati | tat kasya hetoḥ ? anuśaṃsadarśanapatitayā mahākaruṇayā hi jātiṣu bodhisattvo nirvidyate | anuśaṃsadarśanaparyutthānāpagatayā mahākaruṇā bodhisattvo jātiṣu na nirvidyate | dṛṣṭiparyutthāne samuttiṣṭhati, sa na jāyate | cittaparyutthānāpagato jāyamānaḥ sa mukta iva jāyate, sa mukta ivotpadyate | mukta iva jāyamāno mukta ivotpadyamāno buddhasattvabandhanamuktidharmadeśanāyai samarthaśca pratibalo bhavati | yadidam bhagavatā-ātmanā baddhena paraṃ bandhanādvimocayet, tadhi sthānanna vidyate | ātmanā muktena paraṃ bandhanādvimocayet , tatsthānaṃ vidyata-iti bhāṣitam | tasmād bodhisattvo muktyai kuryānna bandhanāya | "tatra bandhanaṃ kim ? kimmuktiḥ ? anupāye bhavamuktiparigraho bodhisattvasya bandhanam | upāyena bhavapravṛttyavakrāṃtirmuktiḥ | anupāyena dhyānasamādhisamāpattyāsvādo bodhisattvasya bandhanam | upāyena dhyānasamādhyāsvādo muktiḥ | upāyenānuddiṣṭa prajñā hi bandhanam | upāyena niṣṭhitaprajñāḥ muktiḥ | prajñā'nuddiṣṭopāyo bandhanam | prajñayā niṣṭhitopāyo muktiḥ | "tatropāyānuddiṣṭaprajñābandhanaṃ kim ? yaduta-śūnyatā'nimittāpraṇihitanidhyaptiśca lakṣaṇānuvyaṃjana buddhakṣetrālaṃkārasattvaparipācanānidhyaptirhyupāyānuddiṣṭaprajñā ca bandhanam | tatropāyaniṣṭhitaprajñāmuktiḥ kim ? yadutalakṣaṇānuvyaṃjanabuddhakṣetrālaṅkārasattvaparipācanacittanidhyaptiśca śūnyatā'nimittā praṇihitaparijayakaraṇam , idaṃ hyupāyaniṣṭhitaprajñā ca muktiḥ | tatra prajñā'nuddiṣṭopāyabandhanaṃ kim ? yadidaṃ-sarvadṛṣṭikleśaparyutthānānuśayānunayapratighāvasthitasya sarvakuśalamūlavyāpārabodhyapariṇāmanā hi prajñā'nuddiṣṭopāyaśca bandhanam | tatra prajñāniṣṭhitopāyamuktiḥ kim ? yadidam- tayā sarvadṛṣṭikleśaparyutthānānuśayānuśayānunayapratighaparivarjakasya sarvakuśalamūlavyāpārabodhipariṇāmanayā'parāmṛṣṭiḥ, sā hi bodhisattvasya prajñāniṣṭhitopāyaśca muktiḥ | "maṃjuśrīḥ, tatra glānena bodhisattvenaivaṃ teṣu dharmeṣu nidhyāyitavyaṃ-yaḥ kāyacittaroge'nityatāduḥkhaśūnyananairātmyasaṃbodhaḥ, sa tatprajñā | yaḥ kāyasya rogavivarjanenānutpādśca saṃsārāsraṃsane sattvārthaprayogānuyogaḥ, ayaṃ hi tadupāyaḥ | bhūyo'pi yaḥ 'kāyacittarogāḥ parasparaṃ paraṃparayā na ca navā na ca jīrṇā' ( ity ) avabodhaḥ, sa tatprajñā | yacca kāyacittarogopaśamanirodhayoranutthāpanaṃ, tattadupāyaḥ | "maṃjuśrīḥ, tathā hi glānena bodhisattvena svacittaṃ nidhyāyitavyam; kiṃ tu tena nidhyaptyanidhyaptyorna biharitavyam | tat kasya hetoḥ ? yadi nidhyaptyāṃ biharet , sa hi pṛthagjanasya dharmaḥ | athānidhyaptyāṃ biharet , sa śrāvakadharmaḥ | tasmād bodhisattvena nidhyaptyanidhyaptyorna viharitavyam | yattatrāpratiṣṭhitaṃ, tadvodhisattvagocaraḥ | "yaḥ pṛthagjanagocaraścā'ryagocaraśca nāsti, sa hi bodhisattvagocaraḥ | yaḥ saṃsāragocare'pi kleśagocarastu nāsti, sa bodhisattvasya gocaraḥ | yo nirvāṇāvabodhagocare'pyatyantaparinirvāṇagocarastu nāsti, sa bodhisattvasya gocaraḥ | yaścaturmāradeśanāgocare'pi sarvamāraviṣayasamatikrāntagocaraḥ, sa bodhisattvasya gocaraḥ | yaḥ sarvajñajñānaiṣaṇāgocare'pyakālajñānaprāptigocarastu nāsti, sa hi bodhisattvasya gocaraḥ | yaścatuḥsatyajñānagocare'pyakālasatyapratipādanagocarastu nāsti, sa hi bodhi sattvasya gocaraḥ | yo'dhyātmapratyavekṣaṇagocare'pi saṃcintyabhavapratikāṃkṣiparigrahagorastu nāsti, sa bodhisattvasya gocaraḥ | yo'nutpādapratyavekṣaṇagocara'pi niyataprāptyavakrāntigocarastu nāsti, sa bodhisattvasya gocaraḥ | yaḥ pratītyasamutpādagocare'pi sarvadṛṣṭiviṣyagocarastu nāsti, sa bodhisattvasya gocaraḥ | yaḥ sarvasattvasaṃsargagocare'pi kleśānuśayagocarastu nāsti, ......pe | yo viveka-gocare'pi kāyacittakṣayasthānagocarastu nāsti, ......pe | yasraidhātukagocare'pi dharmadhātuvyavacchedakaraṇāgocarastu nāsti, ......pe | yaḥ śūnyatāgocare'pi gūṇasarvathaiṣaṇāgocarastu, ......pe | yo'nimittagocare'pi pramocayitavya sattvāvalambanavyavasāyagocarastu, ......pe | yo'praṇihitagocare'pi saṃcintyabhavagatidarśanagocarastu, ......pe | yo'nabhisaṃskāragocare'pi sarvakuśalamūlābhisaṃskārāsraṃsanagocarastu, ......pe | yaḥ ṣaṭpāramitāgocare sarvasattvacittacaryāpārāyaṇagocaraḥ, ...... pe | yaḥ ṣaḍabhijñāgocare'pi kṣīṇāasravagocarastu nāsti , ......pe | yaḥ saddharmasthānagocare kumārgānupalabdhigocaraḥ, ......pe | yaścaturapramāṇagocare'pi brahmalokajātyasaṃsargagocarestu, ......pe | yaḥ ṣaḍanusmṛtigocare sarvāsravagocaro nāsti, ......pe | yo dhyānasamādhisamāpattigocare'pi samādhisamāpattivaśenānutpādagocarastu, ......pe | yaḥ smṛtyusthānagocare'pi kāyavedanācittadharmātirekagocarastu nāsti, ......pe | yaḥ pradhāna gocare kuśalākuśaladvayālambanagocaro nāsti, ......pe | ya ṛddhipādanirhāragocare'pyanābhogarddhipādavaśagocaraḥ, ......pe | ya paṃcendriyagocare sarvasattvendriyavarāvarajñānagocaraḥ, ......pe | yaḥ paṃcabalāvasthānagocare tathāgatasya daśabalābhiratigocaraḥ, ......pe yaḥ saptabodhyaṃgapariniṣpannagocare buddhipravicayajñānakauśalyagocaraḥ, ......pe | yo mārgāśrayagocare'pi kumārgānupalabdhigocarastu, ......pe | yaḥ śamathavipaśyanāsamagrārambhagocare'pyatyantopaśamāpatanagocarastu, ......pe | yaḥ sarvadharmānutthāpanalakṣaṇāvabodhgocare'pi lakṣaṇānuvyañjanabuddhakāyavibhūṣaṇasamutthāpanatāgocarastu, ......pe | yaḥ śrāvakapratyekabuddhacāritra darśanagocare'pi buddhadharmānapāyivyāpāragocarastu, ......pe | yaḥ sarvasvabhāvātyantaviśuddhatā''pannadharmānugamanagocare'pi sarvasattva( nāṃ ) yathā'dhimukti tatheryāqpathadarśanāgocarastu, ......pe | yaḥ sarvabuddhakṣetrātyantavināśā'viṣkaraṇāpagatā 'kāśasvabhāvādhigamagocare nanāvyuhā nekavyuhabuddhakṣetraguṇavyuyhadarśanāgocaraḥ, ......pe | yaḥ saddharmacakrapravartanamahāparinirvāṇāsaṃdarśanagocaraśca bodhisattvacaryā atyajanagocaraśca, ayamapi bodhisattvasya gocaraḥ" | asmin upadeśe nirdiśyamāne, teṣām maṃjuśrīyā kukārabhūtena sārdhamāgatānām devaputrāṇāmaṣtasahasrairanuttarasamyaksambodhicittamutpāditam | glānasaṃmodana kathāyāḥ parivartaścaturthaḥ |


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project