Digital Sanskrit Buddhist Canon

2. acintyopāyakauśalyam

Technical Details
2. acintyopāyakauśalyam



api ca tena kālena vaiśālyāmmahānagaryām eko vimalakīrtirnāma licchavirāsīt, pūrvajinakṛtādhikāro'varopitakuśalamūlo'nekabuddhaparyupāsitaḥ kṣāntipratilabdhaḥ pratibhānalabdho mahābhijñāvikrīḍito dhāraṇīpratilabdho vaiśāradyaprāpto nihatamārapratyarthiko gambhīradharmanetrī supratipannaḥ prajñāpāramitā niryāta upāyakauśalyagatiṃgataḥ pratibhānavat sattvāśayacaryāvijñaḥ sattvendriyavarāvarajñānaniryāto yathāpratyarhaṃ dharmaśāstā| asmin mahāyāne prayatya, jñātaḥ suniśvitaḥ karmakaro buddhasyeryāpathe vihārī paramabuddhisāgarānugataḥ sarvabuddhaiḥ saṃstutaḥ stobhitaḥ praśaṃsitaḥ sarvaśakrabrahmalokapālanamaskṛtaḥ saḥ |



upāyakauśalyena sattvaparipācanārthāya vaiśālyāmmahānagaryā viharan, (so) 'nāthadaridrasattvasaṃgrahāyākṣayabhogaḥ| duḥśīlasattvasaṃgrahāya pariśuddhaśīlaḥ| dviṣṭātidviṣṭavyāpādi duaḥśīlakrodhanasattvasaṃgrahāya kṣāntidamaprāptaḥ| alasasattvasaṃgrahāyottaptavīryaḥ| vikṣiptacittasattvasaṃgrahāya dhyānasmṛtisamādhivihārī| dauṣprajñasattvasaṃgrahāya prajñāviniścayalābhī| yadyapyavadātavastrapariveṣṭitāḥ (sa) śramaṇacarita sampannaḥ| gṛhāvāse yadyapi viharan, kāmarūpārūpadhātvasaṃsṛṣṭaḥ| putradārāntaḥpure'pi nityam brahmacārī| parivāraparivṛto yadyapi dṛśyamānaḥ pravivekacārī| bhūṣaṇālaṃkṛto dṛśyamānaḥ, kiṃ tu lakṣaṇopetaḥ| yadyapyāhārapānabhojanaṃ dṛśyamāno bhuñjan, sadā dhyānasya prītibhojanaṃ paribhuṅkte sma| sarvakrīḍādyūtakoṇeṣu dṛśyamāno'pi, krīḍādyūtaraktān sattvān paripācayati sma nityamamoghacārī| sarvapāṣaṇḍikān yadyapi gaveṣī, buddhe'bhedyābhiprāyasampannaḥ| laukikalokottaramantraśāstravijñāno'pi sadā dharmasammodanandādhimuktaḥ| saṃsargasamantamadhye dṛśyamāno'pi, sarvamadhye pramukhaḥ pūjitaḥ |



lokasāmagrīkaraṇārthāya jyeṣṭhamadhyakumārāṇāṃ sahāyībhāvaṃ gacchati sma dharmabhāṇakaḥ| sarvavyavahārapratipanno yadyapi, lābhabhoganirākāṅkṣaḥ| sattvadharṣaṇārthāya sarvapathacatvaraśṛṅgāṭakeṣu dṛśyamāno'pi, sattvarakṣaṇārthāya rājakāryeṣu ca prayuktaḥ| hīnayānādhimuktivāraṇāthārya mahāyāne ca sattvaparigrahārthāya sarvadharmaśravaṇikasaṃvācakeṣu dṛśyate sma| bālaparipācanārthāya sarvalipiśālāgāmyapi | kāmādīnavasamprakāśanārthāya gaṇikāgārāṇyapi sarvatrāvakrāmī| smṛtisampratiṣṭhāpanārthāya sarvamadyavikrayagṛhāṇi cāvakramati sma |



dharmaśreṣṭhopadeśakāraṇācchreṣṭhyantare'pi śreṣṭhisammatīyaḥ | sarvagrāhakādānaparicchedakāraṇādgṛhapatyantare ca gṛhapatisammatīyaḥ| kṣāntisauratyabalapratiṣṭhāpanakāraṇāt kṣatriyāntare kṣatriyasammatīyaḥ| mānamadadarpapraṇāśanakāraṇād brāhmaṇāntare'pi brāhmaṇasammatīyaḥ| sarvarājakāryadharmānurūpājñākāraṇādamātyāntare cāmātyasammatīyaḥ| rājabhogaiśvaryasaṅgavivartanakāraṇātkumārāntare ca kumārasammatīyaḥ| kumārīparipācanakāraṇād antaḥpure'pi kañcukisammatīyaḥ |



prākṛtasya puṇyaṃ viśeṣeṇādhyālambanato janakāyena sārdhaṃ sāmagrīmāpannaḥ| īśvarādhipataya upadeśakāraṇācchakrāntare ca śakrasammatīyaḥ| jñānaviśeṣaśāsanakāraṇādbrahmāntare'pi brahmasammatīyaḥ| sarvasattvaparipācanāl (lokapāleṣu) lokapālasammatīyaḥ| tathā hi licchavirvimalakīrtirapramāṇopāyakauśalyajñānasampanno vaiśālyāmmahānagaryāṃ viharati sma|



sa upāyakauśalyenātmānaṃ glānanibhaṃ deśayitvā, tasya rogapraśnārthāya vaiśālyā mahānagaryā rājāmātyadhipakumāramaṇḍalabrāhmaṇagṛhapatiśreṣṭhinaigamajānapadāḥ, no hīdaṃ-prāṇinām bahusahasraṃ rogapṛcchanāyāgatam| tebhyastatra samāgatebhyo licchavirvimalakīrtirimameva caturmahābhūtakāyam ārabhya, dharmaṃ deśayati sma-



"mitrāḥ, ayaṃ hi kāya evamanitya evamadhruvo'nāśvāsaḥ| (sa hy-) evaṃ durbalo'sārastathā hi luptaḥ parīttakālo duḥkho bahurogo vipariṇāmadharmaḥ| mitrāḥ, tathā hyasmin kāye bahurogabhājane hi-tasmin paṇḍito'saṃvāsikaḥ|



"mitrāḥ, ayaṃ kāyo dhāraṇan-na kṣamamāṇaḥ phenapiṇḍopamaḥ| ayaṃ hi kāyo'cirasthitiko budbudopamaḥ| ayaṃ kāyaḥ kleśatṛṣṇotpanno marīcyupamaḥ| asāro'yaṃ kāyaḥ kadalīstambhopamaḥ| asthirasnāyubandho vatāyaṃ yantropamaḥ| ayaṃ kāyo hi viparyāsotpanno māyopamaḥ| abhūtadarśanaṃ hyayaṃ kāyassvapnopamaḥ| pratibimbopamo'yaṃ kāyaḥ pūrvakarmapratibimbo dṛśyamānaḥ| ayaṃ kāyaḥ pratyayādhīnaḥ, pratiśrutkopamastat| vikṣiptacitto (yathā) hyayaṃ kāyaḥ patanalakṣaṇo meghopamaḥ| ayaṃ kāyaḥ kṣaṇavināśanasahagataścānavasthito vidyuttulyaḥ| asvāmiko'yaṃ hi kāyo nānāpratyayotpannaḥ|



"nirvyāpāro hyaṃ kāyaḥ pṛthivīsadṛśaḥ| āpasadṛśo'yaṃ kāyo'nātmakaḥ| ayaṃ kāyastejassadṛśo nirjīvaḥ| ayaṃ kāyo vāyusadṛśo niṣpudgalaḥ| ākāśasadṛśo'yaṃ kāyo niḥsvabhāvaḥ|



"ayaṃ kāyo mahābhūtasthāno'bhūtaḥ| ātmātmīyarahito'yaṃ kāyaḥ śūnyaḥ| tṛṇakāṣṭhābhittiloṣṭapratibhāsopamo'yaṃ kāyo jaḍaḥ| ayaṃ hi kāyo vātayantrasamanvāgamena (yath-) otpanno vedanārahitaḥ| ayaṃ hi pūyamīḍhasaṃcitaḥ kāyastucchaḥ| nityalepaparimardanabhedanavidhvaṃsanadharmo'yaṃ kāyo riktaḥ| ayaṃ hi kāyaścaturadhikacatuḥśatarogopadrutaḥ| sadā jarābhibhūto hyayaṃ kāyo jarodapānasadṛśaḥ| maraṇānto'yaṃ kāyo'ntāniśritaḥ| ayaṃ hi kāyaḥ skandhadhātvāyatanaparigṛhīto vadhakāśiviṣaśūnyagrāmopamaḥ| tasmin yuṣmābhirevaṃkāye nirvidudvegayorutpāditayostathāgatakāyādhimuktirutpādayitavyā|



"mitrāḥ, tathāgatakāyo hi dharmakāyo jñānajaḥ| tathāgatakāyaḥ puṇyajo dānajaśśīlajassamādhijaḥ prajñājo vimuktijo vimuktijñānadarśanajo maitrīkaruṇāmuditopekṣotpannodānadamasaṃyamotpanno daśakuśalakarmapathajaḥ kṣāntisauratyajasthiravīryakuśalamūlajo dhyānavimokṣasamādhisamāpattijaśśrutaprajñopāyajassaptatriṃśadbodhipākṣikadharmajaśśmathavipaśyanājo daśabalajaścaturvaiśāradyajo'ṣṭādaśāveṇikabuddhadharmajassarvapāramitotpanno'bhijñā-(tri-) vidyotpannassarvākuśaladharmaprahāṇasarvakuśaladharmasaṃgrahajaḥ satyajassamyaktvajo'pramādajaḥ|



"mitrāḥ, tathāgatakāyo hyapramāṇakuśalakarmajaḥ| tasmin yuṣmābhiravaṃkāye'dhimuktirutpādayitavyā| sarvasattvakleśarogaprajahanārthāya ānuttarasamyaksambodhicittamutpādayitavyam"|



evameva licchavirvimalakīrtistathā hi tasmai rogapraśnagaṇāya, yathā bahuśatānāṃ sattvasahasrāṇāmanuttarasamyaksambodhicittamutpāditam, tathā hyevaṃ dharmaṃ deśayati sma|



acintyopāyakauśalyasya parivarto nāma dvitīyaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project