Digital Sanskrit Buddhist Canon

1. buddhakṣetrapariśuddhinidānam

Technical Details
āryavimalakīrtinirdeśo nāma mahāyānasūtram



1. buddhakṣetrapariśuddhinidānam

namaḥ sarvātītapratyutpannānāgatebhyo buddhabodhi-

sattvāryaśrāvakapratyekabuddhebhyaḥ |



evaṃ mayā śrutam-eakasmin samaye bhagavān vaiśālyāṃ viharati sma āmrapālīvane mahatā bhikṣusaṃghena sārdham aṣṭābhirbhikṣusahasraiḥ, sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ sabhyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptaiḥ |



dvātriṃśadā ca bodhisattvasahastraiḥ sārdham-abhijñānābhijñātairbodhisattvairmahābhijñāparikarma-

niryātairbuddhādhiṣṭhānādhiṣṭhitairdharmanagarapālaiḥ saddharmaparigrāhakairmahāsiṃhanādibhirdaśadikṣu sugarjitanādairanadhyeṣitaṃ sarvasattvānām kalyāṇamitrabhūtaistriratnagotrānācchedyakāribhirnibṛtamārapratyarthikaiḥ sarvaparapravādyanabhibhūtaiḥ smṛtibuddhyavabodhasamādhidhāraṇīpratibhānasampannaiḥ sarvāvaraṇaparyutthāna-vigatairanāvaraṇavimokṣa upasthitairanācchedyapratibhānairdānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyakauśalyapraṇidhāna-balajñānapāramitāniryātairanupalabdhidharmakṣāntisamanvāgatairavaivartikadharmacakrapravartayadbhiralakṣaṇamudrāmudritaiḥ sarvasattvendriyajñānakuśalaiḥ sarvaparṣadanabhibhūtasya baiśāradyena bikrāmibhirmahāpuṇyajñānasaṃbhārasaṃcitavadbhiḥ sarvalakṣaṇānuvyaṃjanālaṃkṛtakāyairvariṣṭharūpadhāribhiścālaṃkārāpagataiḥ sumerūnnataśikhara iva yaśaḥkīrtyabhyudgatairvajradṛḍhādhyāśayena buddhadharmasaṃghe'bhedyaśraddhāpratilabdhairdharmaratnaraśmyā'mṛtavṛṣṭiṃ supravarṣayadbhiḥ sarvasattvānāṃ śabdavāgaṃgasvaraśabdaviśuddhyupetasvarairgambhīradharmapratītyasamutpāde pratipadyāntānantadṛṣṭivāsanānāṃ saṃdhisamantacchedairnirbhayasiṃhasadṛśairghoṣābhinirnādibhirmahādharmameghasvaranādibhiḥ samavisamadharmasamatikrāntairdharmaratnasya prajñāpuṇyasaṃbhārasamudāgamasya mahāsārthavāhaiḥ; utthāpanasya ca śāntasūkṣmaślakṣṇasya ca durdṛśasya duravagāhyasya dharmasya naye vicakṣaṇaiḥ; sarvasattvāgamanirgamasattvāśayagatyanupraveśa jñānaviṣayasamarpitaiḥ; asamasamabuddhajñāne'bhiṣekeṇābhiṣiktairdaśabala vaiśāradya āveṇikabuddhadharme (ṣva-) adhyāśayena pratipannaiḥ; sarvāpāyabhairavadurgati binipātabhayasya parikhāyā uttīrya, saṃcintya sambhavasya gatyutpattideśikairmahāvaidyarājaiḥ sarvasattvavinayasya vidhividvadbhiḥ sarvasattvānāṃ sarvakleśarogāvabodhaiḥ; yathāyogaṃ dharmabhaiṣajyayuktisuprayuktavadbhirguṇānant ākarasamarpitairanantabuddhakṣetrāṇi guṇavyūhena svālaṃkṛtavadbhiramoghadarśanaśravaṇairabandhyapādotsargaiḥ; koṭinayutaśatasahasrāprameyakalpe(ṣva-)pi guṇān parivarṇayet, guṇaugho'nanto'dhigataḥ | tadyathā-



samadarśināma bodhisattvena ca samāsamadarśinā ca samādhivikurvitarājena ca dharmeśvareṇa ca dharmaketunā ca prabhāketunā ca prabhāvyūhena ca ratnavyūhena ca mahāvyūhena ca pratibhānakūṭena ca ratnakūṭena ca ratnapāṇinā ca ratnamudrāhastena ca nityapralambahastena ca nityotkṣiptahastena ca nityatapasā ca nityanandahāsendriyeṇa ca prāmodyarājena ca devarājena ca praṇidhānavyasanānuprāptena pratisaṃvitprasādhanaprāptena ca gaganagaṃjena ca ratnapradīpadhareṇa ca ratnavīreṇa ca ratnanandinā ca ratnaśriyā cendrajālena ca jālinīprabheṇa cānupalabdhidhyānena ca prajñākūṭena ca ratnamuktena ca mārahantrā ca vidyuddevena ca bikurvaṇarājena ca nimittakūṭasamatikrāntena ca siṃhagarjitābhyavaghoṣaṇasvareṇa ca giryagrasamudghātarājena ca gandhahastinā ca gandhakuṃjaranāgena ca nityodyuktena cānikṣiptadhureṇa ca pramatinā ca sundarajātena ca padmaśrīgarbheṇa padmavyūhena cāvalokiteśvareṇa ca mahāsthāmaprāptena ca brahmamajālakena ca ratnaśvetāsanena ca mārajitā ca samakṣetrālaṅkāreṇa ca maṇiratnacchatreṇa ca maṇicūḍena ca maitreyeṇa ca mañjuśrīkumārabhūtena ca tairityādibhirdvātriṃśadā bodhisattvasahasraiḥ (sārdham)



catuṣka mahādvipāśoka-(nāma)-nāmalokadhātorbrahmaśikhyādayo daśasahasram brahmaṇāṃ bhagavato darśanāya vandanāya paryupāsanāya dharmaśravaṇāya cāgatāḥ | te'pi tasyāṃ parṣadyeva saṃnipatitāḥ | nānācatuṣkamahādvīp(ebhyo)'pi dvādaśasahasraṃ śakrāṇām āgatam | te'pi tasyāṃ parṣadyeva saṃnipatitāaḥ | evam anyacca maheśākhyamaheśākhyā brahmā kauśikaśca lokapāladevanāgayakṣagandharvāsuragarūḍakinnaramahoragā api tasyāṃ parṣadyeva saṃnipatitā abhūvan | evameva catuṣpariṣad bhikṣubhikṣuṇyupāsakopāsikā api tatra saṃnipatitā āsuḥ |



atha bhagavāṃśrīgarbhe siṃhāsane niṣaṇṇo'nekaśatasahasraparṣadā parivṛtaḥ puraskṛto dharma deśayati sma | sumerūriva parvatarājaḥ samudrābhyudgataḥ sarvāḥ parṣado'bhibhūya bhāsate tapati virocate sma śrīgarbhe sihāsane niṣaṇṇaḥ|



tato licchavikumāro ratnākaro bodhisatvo licchavikumārāṇām pañcaśatamātrañca saptaratnacchatraṃ samādāya, vaiśālyā mahānagaryā niśvarya, yenāmrapālīvanaṃca yena bhavavāṃstenopasaṃkrāntāaḥ| upasaṃkramya bhagavataḥ pādayoaḥ śirasā vanditvā, bhagavati saptakṛtvaḥ pradakṣiṇīkṛtya te ratnacchatraṃ yathā dhāriṇo bhagavantam abhitrāyante sma| abhipālayitvaikānte sthuaḥ |



tāni niryātitāni ratnacchatrāṇi samanantaraṃ sadyo buddhānubhāvenaikībhūtvā, tena ratnacchatreṇāyaṃ sarvatrisāhasramahāsāhasralokadhātuaḥ saṃchāditaḥ pratibhāti sma | sa trisāhasramahāsāhasralokadhātupariṇāhaśva tasyaiva mahāratnacchatrasya madhye prabhāsito('bhūt) (ye)'smin trisāhasramahāsāhasralokadhātau kecana(parvatāḥ)- syuaḥ sumeruḥ parvatarājaśva himavantaparvataśca mucilindaparvataśva mahāmucilinda parvataśca gandhamādanaśca ratnaparvatacca kālaparvataśca cakravāḍaśca mahācakravāḍaśca-sarve te'pi tasyaiva mahāratnacchatrasya madhye prabhāsitā(abhūvan) | yadasmin trisāhasramahāsāhasralokadhātau kiṃcij (jala) syāt mahāsamudrasarastaḍāgapuṣkaraṇīnadīkunadīpalvalanimnaṃ-sarvam tadapi tasyaiva mahāratnacchatrasya madhye prabhāsitam (abhūt) | asmin trisāhasramahāsāhasralokadhātāvādityacandravimānāśva tārakārūpāṇi devabhavanāni ca nāgapurāṇi ca yakṣagandharvāsuragaruḍakiṃnaramahoragāvāsāśva caturmahārājaprāsādāśva grāmanagaranigamarāṣṭrarājadhānyo yāvatakāḥ syuḥ; sarvāstā api tasyaivaikākino mahāratnacchatrasyābhāsaṃ gacchanti sma | daśadigloke bhagavatām buddhānāṃ yā dharmadeśanotpannā, sā'pi tasmādekākino mahāratnachatrān nirgate svare nadati sma |



atha bhagavato'smin evaṃ rūpe mahāprātihārye dṛṣṭe, sā sarvāvatī parṣadāścaryaprāptā'bhūt | tuṣṭodagrāttamanāḥ pramuditā prītisaumanasyajātā tathāgatam abhivandyānimiṣābhyāṃ netrābhyāṃ paśyatyasthāt|



tato ratnākaro licchavikumāro bhagavata idaṃ evaṃ rūpaṃ mahāprātihārya dṛṣṭvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃstenāṃjaliṃ praṇamya, bhagavantam ābhirgāthābhirabhyanandat-



"viśālanetra śuddharucirapadmadalavat | śubhābhiprāya śamathapāragata paramaprāpta || kuśalakarmācitavanaprameyaguṇasāgara | namastubhyaṃ śramaṇāya śāntimārgasaṃniśritāya || puruṣavṛṣabhasya yūyannāyakasyarddhividhim paśyata | sugatasya sarvāṇyapi kṣetrāṇi pravaravyaktāni dṛśyante|| tava dharmakathodārāmṛtagā |tāni sarvāṇyasmin gaganatale dṛśyante || tavottamadharmarājyam idam, dharmarāja | jinena ca jagadbhayo dharmadhanam pradalitam|| dharmaprabhedanavijñāya paramārthasaṃdarśakāya | dharmeśvarāya dharmarājāya tubhyaṃ śirasā namaḥ || 'astināstya pagatāḥ sarva ime dharmā hetūn pratītyasamutpannāḥ | eṣvātmavedakakārakā na santi | kuśalapāpakarma kiṃcidavipraṇāśam' iti vacanenopadarśayasi || tvayā munīndra, mārātibalabalaṃ saṃjitya | paramapraśāntabodhyamaraṇakṣemaṃ prāptam || tattatra nirvedanacittamano'pracāraiaḥ | sarvatīrthikakugaṇairajñātam || adbhutaṃ dharmarājadevamanuṣyāṇāmabhimukham | triparivarta bahvākāraṃ praśāntasvabhāvaviśuddhaṃ dharmacakraṃ pravartayasi | tadanantaraṃ triratnam upadiśyate || ye dharmaratnena suvinītāḥ | te'vitarkā nityapraśāntāḥ || tvaṃ hi jātijarāmaraṇāntago vaidyo varaḥ | aprameyaguṇasāgarāya śirasā namaḥ || satkārasukṛtaissumerurivāprakampyaḥ | śīlavatsu ca duḥśīleṣu ca samam maitrī || samatāsaṃprasthito manaśvākāśavat | asmai sattvaratnāya kuryāt pūjānna kaḥ ? mahāmune imā hi parṣadaḥ saṃnipatitāḥ | tava mukhaṃ suprasādamanasā prekṣante|| sarvairapi jinaḥ svābhimukhe dṛṣṭaḥ | taddhruvam jinasyāveṇikabuddhalakṣaṇam || bhagavata ekavāk pravartitā, paraṃ tu (sā) | parṣadbhirnānāvākṣu vijñāyate|| vijñāyate sarvajagatā svakārtho yathā | taddhruvam jinasyāveṇikabuddhalakṣaṇam|| tenaikavāksvavaghoṣaṇakāryeṇa| kecit vāsanāparibhāvitāḥ kecit pratipannaḥ|| (yā) vimatyākāṃkṣāḥ, tā nāyakaḥ pratiprasrabhbhayati ma | taddhruvam jinasyāveṇikabuddhalakṣaṇam|| daśabalanāyakavikrāmiṇe tubhyaṃ namaḥ | namaste'bhayāya bhayavipramuktāya|| āveṇikadharmānavasyaṃ supratipannāya | sarvajagannetre tubhyaṃ namaḥ | namaḥ sarvasaṃyojanabandhanacchedakāya|| pāragatāya sthalasthitāya namaḥ | khinnajagattārakāya tubhyaṃ namaḥ | namaḥ saṃsāraprabṛttyām apratiṣṭhitāya|| sattvagatisaṃprasthitaḥ sarvasahacaraḥ | paraṃ tu (te) sarvagativimuktamanaḥ|| pariśuddhapadmamudake jātamudakena paryanupaliptam | munipadmena śūnyatā bhāvitā dhruvam|| sarvākāranimittāni saṃpravāntāni | tvaṃ kasmiṃśvit praṇidhānakārī nāsi|| pariśuddhasya buddhasya mahānubhāvo'cintyaḥ | ākāśasadṛśam apratiṣṭhitaṃ vandāmyaham" |||



atha bhagavantaṃ tābhirgāthābhirabhinandya, ratnākareṇa licchavikumāreṇa bhagavantam evamuktam- "bhagavan, ebhyo licchavikumārebhyaḥ paṃcaśatamātrebhyaḥ sarvebhyo'nuttarasamyak saṃbodhyāṃ saṃpratipannebhyo 'bodhisattvānāṃ pariśuddhaṃ buddhakṣetraṃ kim'- iti pariśuddhaṃ buddhakṣetraṃ pṛcchadbhyo bhagavatā tathāgatenaibhyo bodhisattvebhyaḥ pariśuddhaṃ buddhakṣetraṃ sūktam deśitaṃ syāt |



evamukte, bhagavān ratnākarāya licchavikumārāya sādhukāram adāt- "sādhu sādhu kumāra | sādhu (yathā) tvaṃ pariśuddaṃ buddhakṣetram ārabhya, tathāgatam pṛcchasi | tena hi kumāra tvaṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru | bodhisattvānām pariśuddhaṃ buddha kṣetram ārabhya bhāṣiṣyehaṃ te"| -"sādhu bhagavan" | -ityuktvā licchavikumāro ratnākaraśva paṃcamātrāṇi licchavikumāraśatāni bhagavate pratyaśrauṣuaḥ |



bhagavāṃstānevam āmantrayate sma- "kulaputra (|), sattvakṣetraḥ hi bodhisattvasya buddhakṣetram | tatkasya hetoaḥ ? yāvadbodhisattvaḥ sattvānupabṛṃhayati tāvadbuddhakṣetrasya parigrāhakaḥ | īdṛśasya buddhakṣetrasya parigrāhako yathā sattvā vinītā bhavanti | buddhakṣetrapraveśaṃ yathā sattvā buddhajñānapraveśaṃ gacchantyevaṃ rūpaṃ buddhakṣetram parigṛhṇāti | evaṃ rupaṃ buddhakṣetram parigṛhṇāti yathā buddhakṣetrapraveśam-āryajātendriyotpādaṃ sattvā gacchanti | tat kasya hetoḥ ? kulaputrāḥ, bodhisattvānāṃ buddhakṣetraṃ hi sattvārthakriyotpattihetoaḥ | ratnākara, tadyathā- ākāśasame kicit kartukāmastathā kuryāt kiṃcāpyākāśe hi karaṇe cālaṃkāre ca tathā na yujyate | ratnākara sarvadharmān ākāśamān jñātvā, bodhisatvo yathā sattvaparipācanārthāya buddhakṣetraṃ kartukāmastathā buddhakṣetraṃ kuryāt kiṃcāpi buddhakṣetram ākāśe hi karaṇe na yujyate, alaṃkāre na yujyate |



"ratnākara, atha cāśayakṣetraṃ hi bidhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre śāṭhyamāyāpagatāḥ sattvā upapatsyante | kulaputra, adhyāśayakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvakuśalamūlasaṃbhāropacitavantaḥ sattvā upapatsyante | prayogakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvakuśaladharmopasthitāḥ sattvā upapatsyante | bodhisattvasyodāracittotpādo bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre mahāyānāṃprasthitāḥ sattvā upapatsyante | dānakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre sarvasvaparityāginassattvā upapatsyante | śīlakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetra sarvāśayasahagatā daśakuśalakarmapathaparirakṣantaḥ sattvā upapatsyante | kṣāntikṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre dvātriṃśallakṣaṇalaṃkṛtāḥ kṣāntidamaparamaśamathapāramitāḥ sattvā upapatsyante | vīryakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre sarvakuśaladharmeṣvārabdhavīryāḥ sattvā upapatsyante | dhyānakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre smṛtisaṃprajanyasamāhitāḥ sattvā upatsyante; prajñākṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre samyaktvaniyatasattvā upapatsyante | catvāryapramāṇāni hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre maitrīkaruṇāmuditopekṣāvihāriṇassattvā upapatsyante| catvāri saṃgrahavastūni hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre sarvavimuktiparigṛhītāḥ sattvā upapatsyante | upāyakauśalyaṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre sarvopāyacaryāvicakṣaṇāḥ sattvā upapatsyante | saptatriśadbodhipakṣyadharmā hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre smṛtyupasthānasamyakpradhānarddhipādendriyabalabodhyaṃgamārgapratipattijñāḥ sattvāupapatsyante | pariṇāmanā cittaṃ hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvaguṇālaṃkārā āvirbhavanti | aṣṭākṣaṇapraśāntyupadeśo hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvāpāyā atyantasamucchinnāḥ; aṣṭākṣaṇā apagatā bhavanti | pratyātmaśikṣāpadasthitiśva parasyāpacyanālāpo hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetra āpattiśabdo'pi tu na nadyate | daśakuśalakarmapathapariśuddhirhi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre dhruvāyurmahābhogabrahmacaryasatyānuvartanavacanālaṃkāra-

mañjuvākyābhedyaparṣannirbhinniniveśanakauśalyerṣyā- viprayogāvyāpādacittasamyagdṛṣṭisamanvāgatāḥ sattvā upapatsyante |



"evaṃ, hi kulaputra, yādṛśo bodhisattvasya bodhicittotpādastādṛśo'pyāśayaḥ | yādṛśa āśayastādṛśo'pi prayogaḥ | yāvat prayogastāvaccādhyāśayaḥ | tāvadadhyāśayastāvacca nidhyaptiaḥ | yāvannidhyaptiatāvacca pratipattiaḥ | yāvat pratipattistāvacca pariṇāmanā | yāvat pariṇāmanā tāvaccopāyāḥ | yāvadupāyās tāvacca pariśuddhakṣetram| yathā pariśuddhakṣetram, pariśuddhasattvāstathā| yathā pariśuddhasattvāstathāpi pariśuddhajñānam| pariśuddhajñānaṃ yathā, tathāpi pariśuddhaśāsanam| yathā pariśuddhaśāsanaṃ, tathā ca pariśuddhajñānasādhanam pariśuddhajñānasādhanaṃ yathā, tathā punaḥ pariśuddhasvacittam |



:tasmāt, kulaputra, bodhisattvena buddhakṣetrapariśuddhaniśvikīrṣayā svacittaparyavadāpanāya prayattavyam| tat kasya hetoḥ ? yathā bodhisattvasya cittaṃ pariśuddham, tādṛśe buddhakṣetram pariśuddham bhavati" |



tato buddhānubhāvenāyuṣmataḥ śāriputrasyaitadabhūt- 'yadi yathā cittaṃ pariśuddham, tādṛśe bodhisattvasya buddhakṣetram pariśuddhaṃ bhavet, bhagavataḥ śākyamunerbodhisattvacaryā carataḥ, tasya cittanna pariśuddhaṃ kim, yathā buddhakṣetram evaṃ rupam pariśuddhanna dṛśyate'?- tasyaitadabhūt |



atha bhagavānāyuṣmataḥ śāriputrasya cetasaiva cetaḥ parivitarkam ājñāyāyuṣmantaṃ śāriputrametadavocat- "śāriputra, tat kiṃ manyase? sūryaśva candraḥ kinna pariśuddhau, yathā jātyandhairna dṛśyete ?"- abravīt-" no hīdaṃ, bhagavan| tairjātyandhairduṣkṛtam, na tu sūryeṇa ca candreṇa hi duṣkṛtam"| -avocat- "tathā hi, śāriputra, kenacit sattvena tathāgatasya buddhakṣetraguṇālaṅkāravyūho na dṛśyate, sa sattvājñānena hi doṣaḥ, na tu tathāgatena tasmin doṣaḥ| tathāgatasya buddhakṣetraṃ hi pariśuddham, kiṃ tu tvayā tanna dṛśyate" |



tato brahmā śikhyāyuṣmantaṃ śāriputramevamabravīt- "bhadanta śāriputra, tathāgatasya buddhakṣetranna pariśuddham' iti mā bravīḥ| bhadanta śāriputra, pariśuddhaṃ bhagavato buddhakṣetram; tad yathā-paranirmitavaśartidevānām, bhadanta śāriputra, āvāsavyūho yathā, bhagavataḥ śākyamunerbuddhakṣetravyūho'pi mayedṛśo dṛśyate"



tataḥ śāriputraḥ sthaviro brahmāṇaṃ śikhinamevamabravīt| "brahman, ahaṃ tvimāṃ mahāpṛthivīmutkūlanikūlakaṇṭakaprapātaśikharaśvabhragūthoḍigalla prākīrṇām paśyāmi"|



brahmā śikhyabravīta- "tathā hīdṛśaṃ buddhakṣetraṃ pariśuddhanna dṛśyate| bhadanta śāriputra, utkūle nikūle citte buddhajñānāyāśayo niyatamapariśuddhaḥ| yebhyaḥ kebhyaśvit, bhadanta śāriputra, sattveṣu samacittatā ca buddhajñānāyāśayaḥ pariśuddhastairhīdaṃ buddhakṣetram pariśuddhaṃ dṛśyate"|



atha bhagavānimaṃ trisāhasramahāsāhasralokadhātum pādāṅguṣṭhenāhanti sma| samanantarahato'yaṃ lokadhāturanekaratnakūṭamanekaratnaśatasahasrasaṃbhāro'nekaratnaśatasahasraprativyūho bhūtastad yathā-ratnavyūhasya tathāgatasyānantaguṇaratnavyūho lokadhāturiva, ayaṃ ca lokadhātustādṛśaḥ| tataḥ sāpi sarvāvatī pariṣadāśvaryaprāptā ratnapadmavyūhāsana ātmānamapi ca niṣaṇṇām cintāṃ karoti sma |



atha bhagavānāyuṣmantaṃ śāriputramavocat- "nanu tvaṃ, śāriputra, imaṃ buddhakṣetraguṇavyūhaṃ paśyasi?" abravīt- "dhruvam paśyāmi, bhagavan| sandṛśyanta ime'dṛṣṭāśrutapūrvā vyūhāḥ"| abhāṣata- "śāriputra, idaṃ hi buddhakṣetrannityamīdṛśam, ki tu hīnasattvaparipācanārthāya tathāgato buddhakṣetremevaṃ bahudoṣaduṣṭaṃ deśayati| śāriputra, tadyathāpi nāma devaputrā ekasmin ratnabhājane bhojanaṃ bhakṣanti, api tu yathā-puṇyasaṃnicayabhedena divyāhārāmṛtapratyupasthitāḥ, evameva, śāriputra, sattvā ekasmin buddhakṣetra utpannā yathā-pariśuddhirbuddhānāṃ buddhakṣetraguṇavyūham paśyanti" |



asmin buddhakṣetraguṇālaṅkāravyūhe dṛśyamāne, caturaśītyā prāṇisahasrai- ranuttarasamyaksambodhicittānyutpāditānyabhūvan| ye kecana licchavikumārāṇām pañcaśataṃ licchavikumāreṇa sārdhamupasaṃkrāntāḥ te'pyānulomikīm kṣāntim prāpnuvan |



atha bhagavāṃstā ṛdvividhīaḥ piṃḍayati sma; tataśva tadbuddhakṣetraṃ bhūyaḥ pūrvasvabhāvamāpannaṃ dṛśyate sma |



tatra śrāvakayānidevamanuṣyāṇāmetadabhūt- 'anityā vata saṃskārāḥ'| viditveti dvāṃtriśade prāṇisahasrebhyaḥ sarvadharmeṣu virajo vigatamalaṃ viśuddhaṃ dharmacakṣuḥ; aṣṭābhyo bhikṣusahasrebhyo'nupādāyāśravebhyaścittāni vimuktānyabhūvan| catuśītyāpi buddhakṣetrodārādhimuktikaprāṇisahasraiḥ, sarvadharmān viṭhapana-pratyusthānalakṣaṇān viditvā, anuttarasabhyaksambodhicittānyutpāditāni |



buddhakṣetrapariśuddhinidānasy aparivartaḥ prathamaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project