Digital Sanskrit Buddhist Canon

Nityakarmapūjāvidhiḥ

Technical Details
nityakarmapūjāvidhiḥ

om namaḥ śrīvajrasattvāya |

atha nityakarmapūjāvidhiḥ prārabhyate | tatrādau om hrīṃ svāhā 3 kāyaviśodhane svāhā | iti mantreṇa tridhā ācamya pūjābhāṇḍasaṃkalpaṃ kuryāt |
tadyathā - om adya śrīmacchrītyādinā saṃkalpoccāraṇānantaramidaṃ mantraṃ paṭhet | om namo bhagavate puṣpaketurājāya tathāgatāyārhate samyaksaṃbuddhāya |
tadyathā - om puṣpe 2 mahāpuṣpe supuṣpe puṣpodbhave puṣpasaṃbhave puṣpāvakiraṇe svāhā | idaṃ sapuṣpadhūpadīpa gandharasanaivedyādiyuktaṃ suvarṇapuṣpabhājanaṃ saṃkalpayāmyaham | tato prāṇāyāmādi nyāsayogādi kṛtvā guruṃ ca namaskṛtya śaṅkhaṃ pūjayet ||

om gurubhyo namaḥ 3 samasta guru ājñā | om ā hū va vajrodake hū svāhā || śirasi śaṅkhodakenābhiṣiñcet -

yathā hi jātamātreṇa snāpitāḥ sarvatathāgatāḥ |
tathāhaṃ snāpayiṣyāmi śuddhadivyena vāriṇā ||

om sarvatathāgatābhiṣekasamaśriye hū | punaḥ | omhrī svāheti mantreṇācamya pūrvoktamantreṇa pūjābhāṇḍamadhiṣṭhāya puṣpaikaṃ trikāyādhiṣṭhānaṃ kṛtvā bhūmau nyaset | om āḥ hu 3 tiṣṭha vajrāsane hu | pārśvābhyāṃ kṣipet dvau puṣpau | om sarvapāpānapanaya hu | ekaṃ śirasi nyasedanena mantreṇa - om maṇidhari vajriṇi mahāpratisare rakṣa 2 māṃ sarvasattvānāṃ ca hu 2 faṭ svāhā | maṇḍale tilakaṃ kṛtvā''tmānaṃ ca bhūṣayet | om vajratilakabhūṣaṇe svāhā | sajalapuṣpākṣatavāsamaṇḍale pātayedanena mantreṇa , om vajrodake hū | om vajragomaye hu | om vajrabhūmau surekhe sarvatathāgatādhiṣṭhānādhitiṣṭhantu svāhā | etacca paṭhet |

dānaṃ gomayambunā ca sahitaṃ śīlaṃ ca sammārjanaṃ
kṣāntiṃ kṣudrapipīlikāpanayanaṃ vīryaṃ kriyāsthāpanam |

dhyānaṃ tatkṣaṇamekacittakaraṇaṃ prajñāsurekhojvalā
etāḥ pāramitā ṣaḍeva labhate kṛtvā munermaṇḍalam ||

bhavati kanakavarṇaḥ sarvarogaurvimuktaḥ
suramanujaviśiṣṭaścandravaddīptakāntiḥ |

dhanakanakasamṛddhirjāyate rājavaṃśe
sugatavaragṛhe'smin kāyakarmāṇi kṛtvā ||

om sule(re)khe sarvatathāgatādhiṣṭhānādhitiṣṭhantu svāhā | puṣpaikaṃ hastasyopari nyasya nyubjahastaṃ kṛtvā maṇḍale kṣipet | om candrārkavimale svāhā | maṇḍalaṃ pradakṣiṇīkṛtya puṣpaikaṃ balibhāṇḍe kṣipet | om vajrasattva sarvavighnānutsādayahu | pūrvādikrameṇa dviparivartanaṃ kṛtvā ekaviṃśatipuṣpapātanaṃ kuryāt maṇdale | om haḥ mahāmadhye merave namaḥ | om hrīṃ madhye merave namaḥ | om sū sūkṣmamadhye merave namaḥ | iti madhye | om yaṃ pūrvavidehāya namaḥ | pū | om raṃ jambūdvīpāya namaḥ | da | om laṃ aparagodānīye namaḥ | pa| om vaṃ uttarakurave namaḥ | u| om yā upadvīpāya namaḥ | a | om rā upadvīpāya namaḥ | nai | om lā upadvīpāya namaḥ | vā | om vā upadvīpāya namaḥ | ī | tathaiva | īṃ yaḥ gajaratnāya namaḥ | īṃ raḥ aśvaratnāya namaḥ | om laḥ puruṣaratnāya namaḥ | om vaḥ strīratnāya namaḥ | om yā khaḍgaratnāya namaḥ | om rā cakraratnāya namaḥ | om lā maṇiratnāya namaḥ | om vā sarvanidhānebhyo namaḥ | ī | om caṃ candrāya namaḥ | da| om sūṃ sūryāya namaḥ | u | om āḥ hu śrīvajrasattvagurave namaḥ | madhye | pañcopacārapūjā | om vajragandhe svāhā | gandhaḥ | om vajrapuṣpe svāhā | puṣpaṃ | om vajradhūpe svāhā | dhūpaṃ | om vajranaivedye svāhā | naivedyaṃ | om vajradīpe svāhā | dīpaṃ | om vajralājāya svāhā | lājāṃ | puṣpākṣatasahitajaladhārāṃ maṇḍale pātayet -

om catūratnamayaṃ merumaṣṭadvīpopaśobhitam |
nānāratnasamākīrṇaṃ tadye'nuttaradāyinaḥ ||

gurubhyo buddhadharmebhyaḥ saṃghebhyaśca tathaiva ca |
niryātayāmi bhāvena sampūrṇaṃ ratnamaṇḍalam ||

stutiḥ | om āḥ hu (hū) śrīmadvajrasattvasaguruvaracaraṇakamalāya samyagjñānāvabhāsanakarāya namo'haṃ namastestu namo namaḥ bhaktyāhaṃ tvāṃ namasyāmi gurunātha prasīda me | kṛtāñjalinā tiṣṭhet |

yasya prasādakiraṇaiḥ sfuritātmatattva
ratnaprabhāparikaraiḥ prahatāndhakārāḥ |

paśyantyanāviladṛśaiḥ savilāsamuccai
stasmai namaskṛtiriyaṃ gurubhāskarāya ||

namo buddhāya guruve namo dharmāya tāyine |
namaḥ saṃghāya mahate tribhyo'pi satataṃ namaḥ ||

sarvabuddhaṃ namasyāmi dharmaṃ ca jinabhāṣitam |
saṃghaṃ ca śīlasampannaṃ ratnatraya namo'stu te ||

ratnatraye me śaraṇaṃ sarvaṃ pratideśayāmyaham |
anumode jagatpuṇyaiḥ buddhabodhau dadhe manaḥ ||

ābodhau śaraṇaṃ yāmi buddhadharmagaṇottame |
bodhicittaṃ karomyeṣa svaparārthaprasiddhaye ||

utpādayāmi varabodhicittaṃ nimantrayāmyahaṃ sarvasattvān |
iṣṭāṃ cariṣye varabodhicaryāṃ buddho bhaveyaṃ jagato hitāya ||

deśanāṃ sarvapāpānāṃ puṇyānāṃ cānumodanām |
kṛtopavāsaṃ cariṣyāmi āryāṣṭāṅgamupoṣadham ||

mayā bālena mūḍhena yatkiñcitpāpamāgatam |
prakṛtyāvadyasāvadyaprajñaptyāvadyameva ca ||

tadatyayaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ |
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ ||

atyayamatyayaṃ tena pratigṛhṇantu nāyakāḥ |
na bhadrakamidaṃ cātha na kartavyaṃ punarmayā ||

yathā te tathāgatā āryārhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti yat kuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yathādharmatayā saṃvidyate | tatkuśalamūlaṃ nityamanuttarāyāṃ samyaksaṃbodhau pariṇāmitaṃ tathāhaṃ pariṇāmayāmi |

tathā mamānena samānakālaṃ lokasya duḥkhaṃ ca sukhodayaṃ ca |
hartuṃ ca kartuṃ ca sadāstu śaktistamaḥprakāśaṃ ca yathaiva bhānoḥ ||

dṛṣṭaḥ śruto'nusmṛtimāgato vā pṛthakkathāyogamupāgato vā |
sarvaprakāraṃ jagato hitāya kuryāmajastraṃ sukhasaṃhitāya || iti ||

atrāvasare jāpayogaṃ kuryāt | tadāvasāne'mṛtakuṇḍalivalibhāṇḍe śaṅkhodakaculukaṃ dadyādanena om hrīṃ ācamanaṃ [prokṣaṇaṃ] praticcha svāhā |
bhāvanā | tato yaṃkāreṇa vāyumaṇḍalaṃ raṃkāreṇāgnimaṇḍalaṃ tadupari trimuṇḍakṛtacūḍikopari sitapadmabhājanaṃ tatra bhaktādiparipūritaṃ tatropari bru ā ji kha hu lāṃ māṃ pāṃ tāṃ vaṃkārajātaḥ pañcāmṛtapañcapradīparupaṃ niṣpādya tato garuḍamudrāṃ darśayet | freṃ 3 | punaḥ śaṅkhodakaculukaṃ dadyādanena -

om indrādilokapālebhyaḥ pādyācamanaṃ [nārghaṃ] prokṣaṇaṃ praticcha svāhā | jaḥ hu va horiti mudrāṃ pradarśya indrādidaśadikpālalokapālamudrāṃ ca pradarśya pūrvādikrameṇa balibhāṇḍe puṣpaṃ pātayedebhirmantraiḥ |

om indrāya svāhā | om varuṇāya svāhā | om kuverāya svāhā | om agnaye svāhā | om nairṛtye svāhā | om vāyave svāhā | om īśānāya svāhā | om ūrdhvaṃ brahmaṇe svāhā | om adhaḥ pṛthivībhyaḥ svāhā | om sūryāya grahādhipataye svāhā | om candrādi (ya) nakṣatrādhipataye svāhā | om nāgebhyaḥ svāhā | om asurebhyaḥ svāhā | om yakṣebhyaḥ svāhā | om sarvadigvidiglokapālebhyaḥ svāhā | pañcopacārapūjā pūrvavat stutiḥ |

indrādayo mahāvīrā lokapālā maharddhikāḥ |
kīlayantu daśakrodhā vighnahartā namo'stu te ||

tarpaṇam -
bibhrāṇaṃ buddhabimbaṃ divasakaradhara rāśi yā bindulekham |
maitrīyaṃ cārurūpaṃ śirasi varatanuṃ mañjughoṣaṃ ca gātram ||

padmasthaṃ daṇḍarūpaṃ kuliśavaratanuṃ vajriṇaṃ bhīmanādam |
vijñānaṃ jñānarūpaṃ nihitabhavabhayaṃ pañcamūrti praṇamya ||

sākṣatapuṣpajaladhārāṃ balibhāṇḍe pātayet |

indrādivajrī saha devasaṃghairimaṃ ca gṛhṇantu baliṃ viśiṣṭam |
agniryamo nairṛtibhūpatiśca apāṃpatirvāyudhanādhipaśca ||

īśānabhūtādhipatiśca devā ūrdhvaśca candrārkapitāmahaśca |
devāḥ samastā bhuvi ye ca nāgāḥ dharādharā guhyagaṇaiḥ sametāḥ ||

pratipratitveka nivedayantu svakasvakāścaiva diśāsu bhūtāḥ |
gṛhṇantu tuṣṭāḥ sagaṇaiḥ sametāḥ sa putradārāḥ saha bhṛtyasaṃghaiḥ ||

hṛṣṭāḥ prasannāḥ sraggandhāmālyaṃ puṣpaṃ balirdhūpavilepanaṃ ca |
gṛhṇantu bhuñjantu pibantu cedaṃ idaṃ ca karmaṃ safalaṃ bhavenme ||

hu hufaṭ faṭ svāhā punastathaiva ca | om namo ratnatrayāya om caṇḍavajrapāṇaye mahākrodhāya daṃṣṭrotkaṭabhairavāya asimuśalapāśagṛhītahastāya | om amṛtakuṇḍali kha kha khāhi 2 tiṣṭha 2 bandha 2 hana 2 daha 2 paca2 garjaya 2 tarjaya 2 visfoṭaya 2 mahāgaṇapataye jīvitāntakarāya hu hu faṭ 2 svāhā | tatra puṣpādi pūjā | tadvidhiṃ devatāpūjāyāṃ darśaddīpānte lājābhiretadgāthayā pūjayet |

ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaṃ ||

pūṣpākṣatajalaiḥ pūjayedanena | om akāro mukhaḥ sarvadharmāṇāmādyanutpannatvāt | om āḥ hu (hū) faṭ svāhā | dakṣiṇā | om mañjuśriye kumārabhūtāya bodhisattvāya mahāsattvāya mahākāruṇikāya taṇḍuladakṣiṇā saṃpraḍho (to) ṣayāmyaham | sākṣatāñjalenā tiṣṭhet | om vajrasattvasamayamanupālaya vajrasattvattvenopatiṣṭha dṛḍho me bhava sutoṣyo me bhava supoṣyo me bhava anurakto me bhava sarvasiddhiṃ me prayaccha sarvakarmasu ca me cittaśriyaṃ kuru hu ha ha ha ha ho bhagavan sarvatathāgata vajraṃ mā me muñca vajrībhava mahāsamayasattva āḥ | iti gurumaṇḍalakriyā |

tato devatāpūjārthaṃ devatāyā śiraḥpradeśe puṣpamāropya etadbhāvanāvākyaṃ paṭhet | om svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho'ham | om śūnyatājñānavajrasvabhāvātmako'ham | dhūpavākyam | om bhagavan śrī amukavajravidyārāja namo'stu te |

kartumicchāmi te nātha maṇḍalaṃ karuṇātmaka |
śiṣyāṇāmanukampāya yuṣmākaṃ pūjanāya ca ||

tanme bhaktasya bhagavan prasādaṃ kartumarhasi |
samanvāharantu māṃ buddhā jagaccakrakriyārthadāḥ ||

falasthā bodhisattvāśca yā cānyā mantradevatāḥ |
devatā lokapālāśca bhūtāḥ saṃbodhisādhitāḥ ||

śāsanābhiratāḥ sattvā ye kecidvajracakṣuṣaḥ |
anukampāmupādāya saśiṣyasya ca tanmama ||

amukadevatānāmācāryam arcayiṣyāmi | tatra vajradhūpaṃ niryātayāmi tatra vajradhūpaṃ praticcha svāhā | tataḥ sākṣāt puṣpāñjaliṃ dhṛtvaitadadhyeṣaṇāvākyaṃ paṭhet -

adya me safalaṃ janma safalaṃ jīvitaṃ ca me |
samayaṃ sarvadevānāṃ bhāvito'haṃ na saṃśayaḥ ||

avaivartī bhaviṣyāmi bodhicittaikacetasā |
tathāgatakulotpattirmamādya syānna saṃśayaḥ ||

agro me divaso hyadya yajño me'dya hyanuttaraḥ |
sannipāto bhavo hyadya sarvabuddhanimantraṇāt ||

om kusumāñjalinātha horiti mantraṃ paṭhan devatāsannidhau prakiret |
tadanu snānavidhiḥ || tatrādau suvarṇādibhājane śubhrasvacchasunirmalakāṃsyadarpaṇaṃ dhṛtvā tatra praṇavamekaṃ suvarṇaśalākayā vilikhya tasminneva jaladhārāṃ pātayedanayā gāthayā -

om yanmaṅgalaṃ sakalasattvahṛdi sthitasya
sarvātmakasya varadharmakulādhipasya |

niḥśeṣadoṣarahitasya mahāsukhasya
tanmaṅgalaṃ bhavatu te paramābhiṣekaḥ ||

punaḥ pañcāmṛtaiḥ snāpayet | om sarvatathāgata bru ā ji hu | tataḥ pratibimbaṃ darśayedanena |

pratibimbasamā dharmā acchā śuddhā hyanāvilāḥ |
agrāhyā anulipyāśca hetukarmasamudbhavāḥ ||

snānodakamātmanaḥ śirapradeśe'bhiṣecayet | om sarvatathāgatābhiṣekaṃ samāśriye hu | iti snānakarmānte jaladhārayā maṇḍaṃ kārayeddevatāsamīpe | om vajrabhūmau surekhe sarvatathāgatādhiṣṭhānādhītṣṭhantu svāhā | om vajrasuvarṇajaladhāre svāhā | sindūreṇābhūṣayet |

idaṃ te paramaṃ gandhaṃ pavitraṃ ghrāṇatatparam |
dadāmi paramaṃ bhaktyā pratigṛhṇa yathāsukham |
om vajragandhe svāhā | om vajratilakabhūṣaṇe svāhā | yajñopavītam | om vajravastrālaṃkārapūjāmeghasamudrasfuraṇayajñopavīta vajrabodhyaṅga dṛḍhakavaca vajravastraṃ svāhā | tato devatāmūlamantreṇāṣṭottaraśatavāraṃ puṣpamabhimaṃtrya ( devatāyā śirasi ) tatpuṣpaṃ devatābhyaḥ samarpayet |
svasti vaḥ kurutāṃ buddhāḥ svasti devāḥ saśatrukāḥ |
svasti sarvāṇi bhūtāni sarvakālaṃ diśantu vaḥ ||

buddhapuṇyānubhāvena devatānāṃ matena ca |
yo yo'rthaḥ samabhipretaḥ sarvortho'dya samṛddhayatām ||

svasti vo dvipade bhontu svasti vo'stu catuṣpade |
svasti vo vrajatāṃ mārge svasti pratyāgateṣu ca ||

svasti rātrau svasti divā svasti madhye dine sthite |
sarvatra svasti vo bhontu mā caiṣāṃ pāpamāgamat ||

sarve sattvāḥ sarve prāṇāḥ sarvebhūtāśca kevalāḥ |
sarve vai sikhinaḥ santu sarve santu nirāmayāḥ ||
sarve bhadrāṇi paśyantu mā kaścitpāpamāgamat |

yānīha bhūtāni samāgatāni, sthitāni bhūmāvathavāntarikṣe |
kurvantu maitrīṃ satataṃ prajāsu, divā ca rātrau ca carantu dharmam ||

om vajrapuṣpe svāhā | naivedyasamarpaṇam | om vajranaivedya svāhā |
om vajrasamayācāraṃ khādyabhojyādikaṃ prabho |
varṇagandharasopetaṃ pratigṛhṇa yathāsukham ||

atha tarpaṇam -
om namo bhagavate vīravīreśāya hu faṭ |
om namo mahākalpāgnisannibhāya hu faṭ |
om namo jaṭāmakuṭotkaṭāya hu hu faṭ |
om namo draṃṣṭākarālograbhīṣaṇamukhāya hu hu faṭ |
om namo sahasrabhujaprabhāsvarāya hu hu faṭ |
om namo paraśupāśatriśūlakhaṭvāṅgadhāriṇe hu hu faṭ |
om namo vyāghracarmāmbaradharāya hu hu faṭ |
om namo mahābhūmrāndhakāravapuṣe hu hu faṭ svāhā |
godugdhasamarpaṇam |
om sarvatathāgata cintāmṛtadhāre svāhā | dīpārpaṇam |

netrābhirāmā bahuratnakoṣā narādhipairarcitapādapadmā |
jñānapradīpāhatamohajālā ye dīpamālārccayanti tatra ||

om vajradīpe hrīṃ svāhā | tato mūlamantreṇāṣṭottaraśatavāramantritalājābhirye dharmeti gāthāṃ paṭhitvā devatāṃ prakiret | akāramukhetyādinā baliṃ dattvā | mañjuśriyetyādinā dakṣiṇāṃ ca samarpya sākṣatāñjalinā śatākṣaradhāraṇīṃ paṭhet |tato'kṣatārpaṇārthe jalena maṇḍalaṃ kṛtvā tatra daśapuṣpāṇi pātayedebhirmantraiḥ | om pīṭhāya svāhā | om upapīṭhāya svāhā | om kṣetrāya svāhā | om upakṣetrāya svāhā | om chandāya svāhā | om upachandāya svāhā | om melāpakāya svāhā | om upamelāpakāya svāhā | om śmaśānāya svāhā | om upaśmaśānāya svāhā | tatra pañcopacārapūjāṃ kṛtvā baliṃ dadyāt || om pīṭhopapīṭhakṣetropakṣetrachandopachanda-

melāpakopamelāpakaśmaśānopaśmaśānādhivāsino vīravīreśvarīḥ sarvān bhaktitaḥ praṇamāmyaham | tato'kṣatārpaṇasamaye vakṣyamāṇastotrāṇi paṭhet | om āḥ hu (hū) śrīmadvajrasattvetyādinā |

sarvajñajñānasaṃdohaṃ jagadarthaprasādhakam |
cintāmaṇirivodbhūtaṃ śrīsaṃvara namostu te ||

vyāptaṃ viśvamahājñānaṃ sarvātmani sadā sthitam |
kṛpākrodhaṃ mahāraudraṃ śrīsaṃvara namostu te||

ityādi paṭhitvā kṣamārpaṇaṃ kuryāditi | tatra kṣamāpanam | śatākṣaramantroccāraṇānantaraṃ dānapatītyādinā manobhīpsitasaṃkalpavākyānantaramevaṃ kṣamārpaṇaṃ kuryāt |

aprāptena ca prajñānamaśaktaṃ ca mayā vibho |
yannyūnamadhikaṃ nātha tatsarvaṃ kṣantumarhasi ||

kṣantumarhantu saṃbuddhā devatā tad vratāśca ye |
brahmādyā lokapālāśca yāśca bhūtavidhikriyāḥ ||

śāntiṃ svastiṃ ca puṣṭiṃ ca bhaktasyānugrahāya ca |
yatkṛtaṃ duṣkṛtaṃ kiñcit mayā mūḍhadhiyā punaḥ ||

kṣantavyaṃ ca tvayā nātha yadi trātāsi dehinām |
kuru dānapateḥ śāntiṃ svastiṃ puṣṭiṃ ca sarvadā ||

yatkṛtaṃ kāyajaṃ pāpaṃ vāgjaṃ pāpaṃ ca yatkṛtam |
yatkṛtaṃ cittajaṃ pāpaṃ tatsarva deśayāmyaham ||

namostu te buddha anantagocare namostu te satyaprakāśaka mune |
satyapratiṣṭhāya prajāya me ca sarve ca kāryāḥ safalā bhavantu ||

mantrahīnaṃ kriyāhīnaṃ bhāvanāvākyahīnakam | prasīda parameśvara parameśvari rakṣa 2 māṃ koṭi aparādhaṃ kṣamasva | iti kṣamāpya āvāhitadevān visarjayet |
kṛto vaḥ sarvasattvārthasiddhiṃ dattvā yathānugāḥ |
gacchadhvaṃ buddhaviṣaye punarāgamanāya ca ||

svasvasthāne gacchadhvam | om āḥ hu (hū) vajramaṇḍalaṃ mūriti visarjanā |
iti nityakarmapūjāvidhiḥ samāptaḥ |

sarvasattvārthasiddhirbhavantu ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project