Digital Sanskrit Buddhist Canon

9 samayaparipālanavidhiḥ

Technical Details


 



     samayaparipālanavidhiḥ



     samayaparipālakānāmeva śīghraṃ siddhirbhavatīti samayāḥ katiciducyante| tathā ca śabarapādīyasādhane-



 



        varaṃ prāṇaparityāgo varaṃ mṛtyusamāgamaḥ|



        yadi siddhiṃ parāmicchan rakṣayetsamayaṃ sadā||



 



    piśuneṣu ca dayācittaṃ na tyājyam| suśīlānāmaparādhināṃ nābhicāro vidheyaḥ| lābhasatkārādyarthamātmaguṇodbhedaḥ pariharaṇīyaḥ| bhayamānamadakrodhalobhamohādayo nivāraṇīyāḥ| vāmācāra eva sadā bhavet| mantradevatayorna bhedaḥ kāryaḥ| prakṛtipariśuddhimadhimucya lokāvadhyānamanurakṣya bhakṣyābhakṣyavicāraḥ pariharaṇīyaḥ| duṣkaracaryayā nātyantamātmā khedayitavyaḥ| yoṣito nāvamantavyā viśeṣato mudrādhāriṇyaḥ|



 



     styānamiddhamauddhatyādikaṃ ca pariharaṇīyam| mūlāpattayaścāṣṭau pariharaṇīyāḥ| sarvadā sattvakāryeṣu dakṣo bhavet| snānādiparicaryā yatnato  vidheyāḥ|



 



        evameva parān svakārye niyojayet|



        sarvaśaṅkāvinirmuktaḥ sarvadvandvavivarjitaḥ||



 



   siṃhavadviharet yogī| ete cānye ca samayāstatroktāḥ paripālanīyāḥ| śabarapādīyasādhanoktāśca samayāścintanīyāḥ|



 



          iti samayaparipālanavidhiḥ|



 



 śrīmadvikramaśīladevamahāvihārīyamahāpaṇḍitabhikṣuvīryaśrīmitraviracitā marmakalikānāma tattvajñānasaṃsiddhipañjikā samāptā|



 



        anena yatkṛtaṃ puṇyaṃ likhatā tattvapañjikām|



        tenāstu nikhilo loko jñānasaṃsiddhibhājanam||



 



        vyalekhi pustakarājaṃ cchāttravijayarakṣitena dinapañcakena niṣpattīyaṃ (nnedaṃ)pustakam|



 



        śaśāṅkabinduviṣayagatābdamāghe'śite bhūmisute daśamyām|



        āṣāḍhapūrvavariyānayoge śrutaṃ tadā śrīraṇameghapālaiḥ||



 



            śrīmarmakalikāsārāṃ tattvajñānasya pañjikām|



            śrutāṃ pañcādhirājena meghapālena dhīmatā||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project