Digital Sanskrit Buddhist Canon

8 japavidhiḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version 8 जपविधिः


 



  japavidhiḥ



 



    yathāvidhiniṣpāditākṣasūtreṇa niṣpāditā mantrāḥ susiddhidā bhavantīti tadvidhānaṃ kiñciducyate| akṣaṃ jñānamadhimuktadevatārūpamucyate| tatsūcanādakṣasūtraṃ tantreṣu parigīyate|



 



      akṣarāṇāṃ ca mantrāṇāṃ sūcanādakṣasūtrakam|



      pṛṣodarādipāṭhena rephalopaṃ ca darśitam||



 



      sakalakleśajālānāṃ vidveṣāya niraṃśukaiḥ|



      mahārthasādhakaḥ kuryāt mālikāṃ sukhapālikām||



 



   uktañca vikalparāje-niraṃśuke vidveṣaṇamiti|



 



      putrajīvaṃ ca kathitaṃ saṃpuṭe sārvakarmikam|



      śatena śāntikaṃ khyātamaṣṭādhikena pauṣṭikam||



 



      vaśyaṃ syāt pañcaviṃśatyā pañcāśat sārvakarmikam|



      vaiśāradyādisaddharmarūpo meruḥ prakīrtitaḥ||



 



      dharmadhātuviśuddhayā tu tadūrdhvamaparāṅgulīḥ|



      iti kecinnavaiḥ sūtraiḥ kumārīkartitairguṇaiḥ||



 



      mukhānnisṛtya kamalaṃ praviśya madhyavartmanā|



      punaḥ punarmukhātpadmamiti jāpasya lakṣaṇam||



 



      va bījādeva nirgacchediti kaścid gururmama|



      atra prayojanābhāvānnoktaivāparamālikā||



 



      śāntike krodhavinyastuḥ pauṣṭike madhyatattvataḥ|



      anāmā vaśyamityuktaṃ paryantamabhicārataḥ||



 



    iti vajraḍākakārikāyāmaṅgulīniyamaḥ| iti japavidhiḥ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project